Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
A
rvinven-v-
---
--
-
-
वतुर्थपादः
* संस्कृत-हिन्दी-टीकाद्वयोपेतम् * जाम इत्यत्र प्रस्तुत-सूत्रस्थ प्रवृत्तिर्जाता।
सिलामा सिलवं तावत्परं यावन्न स्नेहा: गलन्ति ।
स्मे हे प्रणष्टे से एक सिला:, तिला भ्रष्ट्वा खला भवन्ति ।।२।। भावार्थ:-स्वत्वसम्पन्नतव स्थितेः सम्मानकारण भवति, नि:स्वत्स्वानां बादशी दशा भवति तांतिलाऽन्योक्त्याह--तिलानां तिलस्वं तावद् भवति यावतं स्नेहा:-तेलानि न गलन्ति-न नश्यन्ति, परं-किन्तु स्नेहे-तंले प्रणटे सति ते एव तिला:-तिलवृक्षस्य बीजानि, तिला अशा-तिलत्वेन नष्वा खला: निस्साराः भवन्ति । सस्नेहः एव तिलः, तिल उच्यते, अन्यथा स एक तिलः खलत्वमुपयातीति भावः ।
तिलानाम् । तिल+माम् । इत्यत्र १०१० स० ग्रामः स्थाने हैं इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे तिलह इति भवति । तिलस्वम् । तिलत्व+सि । ४२५ सू० त्वप्रत्ययस्य तण इत्यादेशे, १००२ सू० सकारस्थ उकारे, १०१५ सू० सेलोपे तिलसा इति भवति । सावत् । अव्ययपदमिदम् । १०७७ सु० वत् इत्यस्य स्थाने उं इत्यादेशे, १०८२ स० उच्चारणस्य लाये ता इति भवति । परम् । अव्ययपदमिदम् । १०८९ सू० परम् इत्यस्य स्थाने पर इत्यादेशे पर इति भवति । यावत् । मव्ययपदमिदम् । २४५ सू० यकारस्य जमा, हा- शह इति सब } पदमिदं संस्कृत-सममेवाऽनशे प्रयुज्यते । स्नेहाः । स्नेह+जस् । इत्यत्र ३४८ सू० सकारलोपे,१०१५ सू० जसो लोपे नेह इति भवति । गलन्ति । गल्-धातुः गलने । गल + प्रन्ति । ९१० सू० प्रकारस्यागमे, ६३१ सू० अन्तेः स्थाने न्ति इत्यादेशे गलन्ति इति भवति । स्नेहे । स्नेह+द्धि । ३४८ सू० सकारलोपे, १००५ सू० डिना सह प्रकारस्य झारे मेहि इति भवति । प्रणष्टे । प्रणष्ट-+-डि । १०६९ सू० रेफलोये,३०५ सू० ष्टस्य स्थाने
कारे,३६० सू०. ठकारस्य द्विवे,३६१ सू० पूर्वठकारस्य टकारे,११०० स० स्वार्थे अप्रत्यये,१००५ सू० डिना सह. प्रकारस्य इकारे पण इति भवति । ते ! तद्+जस्ते , इत्यस्य प्रक्रिया ५४७ सूत्रे शेया । एव । अव्ययपदमिदम् । १०९१ सू एवार्थे जि इत्यस्य प्रयोगे, ३६० स० जकारद्विरदेखि इति भवति । तिलाः । तिल+जस् । १०१५ जसो लोपे तिल इति भवति । भ्रष्टा । भ्रंशु-[भ्रंश्]-धातुः नाशे । भ्रंश् + क्स्वा । इत्यत्र ८४० स० भ्रश्धातो: स्थाने फिट इत्यादेश,१११० स० क्वः स्थाने अदि इत्यादेशे, १० सू०.स्वरस्य लोपे, अज्झीने परेण संयोज्ये फिदृषि इति भवति । खलाः । खल+जस् । १०१५ सू० जसो लोपे सवाल इति भवति । भवन्ति होन्ति, प्रक्रिया ७३१ सूत्रे ज्ञेया । तावत्-ता, यावत् जाउँ इत्यत्र प्रस्तुत नस्य प्रवृत्तिर्जाता। पावः विषमा कार्यगतिः, जीवानां मध्ये एति।
तावद् प्रास्तामितरो जनः सुजनोऽप्यन्तरं ददाति ॥३॥ ::::. भावार्थ:--यावद-यदा जोवामा-प्राणिनां मध्ये-जीवनमध्ये कार्यगति:-कार्यसंचालनं,जीवनस्य निर्वाहः कर्मगतिर्वा विषमा एति-भवति, वैषम्यं भजते, तावन् तदा इतरो जन मास्ताम् तिष्ठतु, तस्य का चर्चा ?, किन्तु सुजनोऽपि-शिष्टजनोऽपि, अन्तरं ददाति-पृष्ठं ददाति । कर्मप्रतिकूलतायां दुःखवेलायां बान कोऽपि सहायको भवतीति भावः ।।
पावत् । अव्ययपदमिदम् । इत्यत्र २४५ सू० यकारस्य जकारे, प्रस्तुतसूत्रेण वत्प्रत्ययस्य महिं इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे जामहि इति भवति । विषमा विषमा+सि । २६० सू० पकारस्य सकारे, १००० सू० माकारस्य ईकारे, १०१५ सू० सेलोपे विसमी इति भवति । कार्यगतिः । कार्यगति+सिं१८४ सू० संयोगे परे ह्रस्वे,२९५ सू० र्यस्य जकारे,३६० सू० जकारस्य द्वित्त्वे,१७७ सू० तकारस्य लोपे,सेलोपे कामगा इति भवति । जीवानाम् । जीवनमाम् । इत्यत्र १०१० सू० पामः स्थाने

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461