Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 306
________________ HAVE चतुर्थपादः * संस्कृत-हिन्दी-टीका-इयोपेतम् * २८९ प्रायः । अव्ययपदमिदम् । प्रस्तुतसूत्रेण प्रायः इत्यस्य प्राइव इत्यादेशे प्राइव इति भवति । मुनीमाम् । मुनि+भाम् । २२८ स. नकारस्य णकारे, १०१० स० प्राम: स्थाने है इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे मणिह इति भवति । अधि-विप्रकिया ४८५ सूत्रे ज्ञेया । भ्रान्ति' । भ्रान्तिन-सि । १०६९ सू० रेफस्य लोपे, ५४ सू० संयोगे परे ह्रस्वे,११०० सू० स्थार्थे डड-(गड)-प्रत्यये, डिति परेऽन्त्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये, स्त्रीत्वविवक्षायां ११०२ सू० डी-(ई)-प्रत्यये, द्धिति परेऽन्त्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये, १०१५ सू० सेलोपे भन्तली इति भवति । लेन ! तद+टा। ११ सू० दकारस्य लोपे, १०१३ साटास्थानेऽनस्वारे, अनुस्वारस्थ स्थानिवस्वात् १००४ स० प्रकारस्थ एकार से इति भवति । मणिकान् । मणिक+शस् । ११०० सू० स्वार्थे डड-(प्रड)-प्रत्यये, क-प्रत्ययस्य च लोपे, बाहल्येन डिति परेऽन्त्यस्वरादेलोपाभावे, १००१ स० प्रकारस्य आकारे, १०१५ सू० शसो लोपेमरिणका इति भवति । गायन्ति । गण [मण] गणनाथाम । गण+णिग+ अन्ति । ६३८ सू० णिय प्रकारे, बाहल्येन ६४२ सः प्रादेरकारस्य दीघाभावे, ६३१स० अन्ते: स्थाने न्ति इत्यादेश गणन्ति इति सिद्धम् । प्रक्षये । अक्षय+छि। २७४ सू० क्षस्य स्थाने खकारे, ११ सूत्रमनुसृत्य *बाक्य स्पेक्षया खकारादेशस्य पदादिभूतत्वात् ३६० स० खकारस्य द्वित्त्वाऽभावे, १७७ स० यकारलोपे, १००५ सू० डिना सह अकारस्य इकारे अखः इति भवति । निरामये । निरामय+जि । १७७ सू० यकारलोपे, पूर्ववदेव निरामइ इति भवति । परमपदै । परमपद+ङि । १७७ स० दकारलो, पूर्ववदेव परम-पई इति भवति । अब । अव्यय-पदमिदम् । २१५ स० अस्य जकारे, ३६० स० अकारस्य द्वित्वे अज्ज इति भवति । लयम् । लय+मम् । १७७ स० यकारलोपे, १००२ सू. अकारस्य उकारे, १०१५. सू० अमा लोपे ल ! इति भवति । न । अध्ययपदमिदं संस्कृतसममेवाऽपभ्रंशे प्रयुज्यते । लभन्ले । मुलभष [ल] लाभ । लभ् +अन्ते । ९१० सू० प्रकारागमे, १८७ सूक भकारस्य हकारे, ६३१ सू० अन्ते इत्यस्य न्ति इत्यादेशे लहन्ति इति भवति । प्रायः-प्राइव इत्यत्र प्रस्तुत-सूत्रस्य प्रवृत्तिर्जाता। अनुजलेन प्रायः गोव्याः सखि ! उसे नयनसरसो। ते संमखे सम्प्रेषिले दत्तः तिथंग घात परम् ॥३॥ भावार्थ:-हे सखि ! पतिषियोगात् समुद्भूतेन गौग्या:-सुन्दरीनायिकाया: अनुजलेन, प्रभुरूपं जलं, तेन मममसरसी नयने एवं सरसी-तडागी, चवसे-उच्छलिते, ते नयन सरसी कस्वचित पुरुषस्य सम्मुखं सम्प्रेषिते तिर्यक् यथा स्यात्तथा व्यापारिते पर विलक्षणं घात हननस्वरूपं दुःखं वत्तः । पति-विरह-जन्यदुःखेन व्याता काचिन्नायिका अश्रुपूर्ण-नयनाम्यामपि यदि कश्चित् पुरुषं तियंग-दृष्ट्या, कामपूर्णदृष्ट्या समवलोकते सदाऽसौ दृष्टः पुरुषः कामवासनाजन्यां मह्ती वेदनामनुभवति । कामकाया अश्रुपूर्णनयनयोरपि वका दृष्टि: भयंकरा भवतीति भावः । अबुजलेन । मजल-+दा ! २६ स. प्रश्रमस्वराऽन्तेऽनुस्वारागमे, २६० स० शकारस्य सकारे, १०६९ सू० रेफलोपे, १०१३ सू० टास्थानेऽनुस्वारे, स्थानिवत्त्वात् १००४ सू० प्रकारस्य एकारे अंसुजाले इति भवति । प्रायः। अव्ययपदमिदम् । प्रस्तुतस्त्रेण प्रायः इत्यव्ययस्थ स्थाने प्राइम्ब इति प्रयुज्यते। पौर्याः । गौरी+छस् । १५९ सू० श्रीकारस्य प्रोकारे, १००१ सू० ईकारस्य इकारे, ११०० सू० स्वार्थे अप्रत्यये, १०२१ सू. हुसः स्थाने हे इत्यादेशे गोरिअहे इति भवति । सखि!- सहि !, प्रक्रिया १००३ सूत्रस्य प्रथ श्लोक ज्ञया । उडुस । उबृत्त+ो। ३४६ सू० दकारस्य लोपे, ३६० सू. वकारस्य १०६५ सूत्रमा प्रथमालोकस्य माध्यायाः टिप्पणी समवलोकमाया।

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461