Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 297
________________ ★ प्राकृत व्याकरणम् ★ चतुर्थपादः विजावाहाय । एवमेव तिव[तथा ], जिध [ यथा ] इत्यनयोरप्युदाहरणानि कल्पनीयानि । साधना स्वित्थम्-तथा अव्ययपदापदम्। २०७२ रा या इत्यंशस्य स्थाने डिव(इ) इत्यादेशे ङिति परेऽन्स्थस्वरादेर्लोपे अभीने पण संयोज्ये तिथ इति भवति । यथा । अव्ययपदमिदम्। २४५ सू० यकारस्य स्थाने जकारे, १०७२ सू० या इत्यंशस्य स्थाने विध-हत्यादेशे, पूर्ववदेव जिन इति भवति । मया भणितः बलिराज !, त्वं की मार्ग एषः । यावृक् ता नापि भवति, मूठ !स्वयं नारायणः ईदृक् ॥ १ ॥ १०७३ २६० भावार्थ:- हे बलिराज ! - पातालाधिप । मया त्वं भरिगतः पृष्टः, यदेषः वामनो मार्गणः- याचकः. को ? को नाम महात्मा विद्यते ? इति पृच्छायामुत्तरयति बलिराजः हे मूढ ! एषः याचकः, याक् ताग माऽपि नैव भवति वर्तते, किन्तु वृग्यन्तु मार्गणः स्वयं भगवान् नारायणः - विष्णुर्वर्तते । मया । श्रस्मद्+टा । इत्यत्र १०४० सू० टाप्रत्ययेन सह ग्रस्मदः स्थाने मई इत्यादेशे मई इति भवति । भणितः । भणित+सि । १७७ सू० तकारस्य लोपे, ४३५ सू० स्वार्थे कप्रत्यये १७७ सू० ककारस्य लोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे भणिअ इति भवति । बलिराज || बलिराज + सि । १७७ सू० जकारलोपे, १८० सू० यकारश्रुतौ सेन बलिराय ! इति भवति । त्वम् । युष्मद् + सि १०३९० सू० युष्मदः स्वाने तुहुं इत्यादेशे, १०१५ सू० सेलने तुहुं १०८२ सू० उच्चारणलाई इति भवति । कीदृग् । कीदृक् +सि । १०७३ सू० दृक् इत्यंशस्य स्थाने डेह (एह ) इत्यादेशे, दिति परेऽन्त्यFarari कोने वरेण संयोज्ये ११०० सू० स्वार्थे प्रप्रत्यये १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलों के इति भवति । मार्गणः । मार्गण +सि । १०६९ सू० रेफस्य लोपे, ३६० सू० गकारस्थ द्वि, ८४ सू० संयोगे परे ह्रस्वे, १०१५ सू० सेलोवे मग्गण इति भवति । एषः एहु प्रक्रिया १०३३ सूत्रे ज्ञेया । याद्गु । यादृक् + सि । २४५ सू० यकारस्य स्थाने जकारे, १०७३ सू० दृक् इत्यंशस्य डेह (e) इत्यादेशे ङिति परेऽस्यस्वरादेर्लोपे अभीने परेण संयोज्ये, १००२ सू० अकारस्य उकारे, सेर्लोपे नेहु इति भवति । सा । तादृक् + सि । प्रस्तुतसूत्रेण दृक् इत्यंशस्य डेह ( एह) इत्यादेशे ङिति परेऽन्यस्वरादेलों, अभीने परेण संयोज्ये, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे तेहू इति भवति । न । प्रव्ययपदमिदं संस्कृततुल्यमेव अपभ्रंशे प्रयुज्यते । अपि =वि, प्रक्रिया ४८९ सूत्रे ज्ञेया । भवति = हो, प्रक्रिया ७३१ सूत्रे ज्ञेया । मूढ ! मुड +सि । १०९३ ० मूढशब्दस्य स्थाने वढ इत्यादेशे, १०१५ सू० सेल वढ इति भवति । स्वयम् । श्रव्ययपदमिदम् । ३५० सू० वकारलोपे, १७७ सू० यकारलोपे, बाहुन १० सूत्रस्थाप्रवृत्तौ १००० सू० प्रकारस्य इकारे २३ सू० मकारानुस्वारे सई इति भवति । मादरायणः । नारायण +सि । १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे नारायणु इति भवति । ईवृग् । ईवक्+सि । प्रस्तुतसूत्रेण दृक् इत्यंशस्य स्थाने डित् एह इत्यादेशे, डिति परेऽन्त्यस्वरादेलों, १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ सू० सेर्लोपे एहु इति भवति । कोहरा केह, यादृक् जे. तारक तेह, ईहरू एहु इत्येतेषु पदेषु प्रस्तुतसूत्रस्य प्रवृत्तिता । १०७४ - यावृगावीनाम् । यादृक्-शब्दस्त्रिविधो भवति । यथा - १ - किप् प्रत्ययान्तः- यादृक् २—टक्-प्रत्ययान्तः याशः ३ - सक्-प्रत्ययान्तदच यादृक्षः । प्रस्तुतसूत्रे सूत्रकारस्य टक्-प्रत्ययान्त स्य यादृश-शब्दस्य ग्रहणमभीष्टमस्ति । यथा - यादृशः । यादृश+सि । २४५ सू० यकारस्य जकारे, १०७४ सूत्रेण दृश इत्यंशस्य स्थाने डित् इस इत्यादेशे ङिति परेऽन्त्यस्वरादेलोंपे, अभीने परेण संयोज्ये, १००३ सू० प्रकारस्य धोकारे, १०१५ सू० सेर्लोपे असो इति भवति । तादृशः । तादृश+सि /

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461