Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 295
________________ २७F *प्राकृत-व्याकरणम् ★ अतुर्थपादा व्यक्तेः संज्ञा, तत्सम्बोधनम् । थदा श्रीमानन्दशब्दः रदननणस्य विशेषणीभूतः, तदा नाऽयं सम्बोधनः । श्रियः मानन्दः, श्रीमानन्दः-शोभाकारक इत्यर्थः । तन्ख्या:-- कुशाग्या: नायिकाय: बिम्बाधरे --निम्वं रक्ततमपुष्पविशेषस्तदिव अधर:-निनोष्ठः इति बिम्बाधरः, तस्मिन रदनवारण:---रदनः-दन्तैः कृतो दणः दन्तक्षतम् [कीदृशः रदनण: ? श्रीमानन्दः-नायिकायाः कृते शोभावर्धकः] कथं स्थितः जातः? इति प्रश्नः लदा धी-पानन्द उत्तरयति-यत् प्रियेण अधरस्य नियमरसम्,निरुपमः, निर्गतः उपमायाः, उपमाहीनः इति यावत् । निरुपमश्च सः रसः,निरुपम-रसः,तमद्भुतरसं पोत्या इव तेन प्रियेण शेषस्यअवशिष्टस्य रसस्योपरि पुनः पानार्थ सुवा दसा । निम्माधर- मुद्राङ्कित इय कृत इति भावः । बिम्बाधरे। बिम्बाधर+ङि। इत्यत्र १५७ सू० धकारस्प हकारे, १००५ सू० डिना सह अकारस्य इकारे बिम्बाहरि इति भवति । तस्वयाः। तन्वी+ ङस् । ३५० सू० वकारलोपे, २२८ सू० नकारस्य शुकार स०ईकारस्य उकार,२०१६स० सोलोपेत इति भवति । रहन-यणः । दनवण+ सि। १७७ सू० दकारलोपे,१८० सू० यकारश्रुती,२२८ सू० नकारस्त्र णकारे,१०६९ सू० रेफलोपे,१००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे रयए-बहु इति भवति । कथम् । अव्ययपदमिदम् । इत्यत्र प्रस्तुतसूत्रेण थम् इत्यंशस्य स्थाने डिह[इहइत्यादेशे,डिति परेऽन्त्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये किह इति भवति । स्वितः। ठा[स्था] गतिनिवृत्तौ । स्था+क्त-त । इत्यत्र ६८७ सू० स्थाधातोः स्थाने देशे.१०४० साकारस्य प्रकारे.६४५ स० अकारस्थ इकारे,१७७० तकारलोपे,१००२ सूक प्रकारस्य उकारे, १०१५ सू० सेर्लोपे ठिउ इति भवति । श्रीमानन्ध ! । श्रीमानन्द+सि । ३७५ सू० रेफात पर्ने दकानागमे, २६ सू शकाला सफारे, ४ . ईकारस्य इकारे, २२८ सू० असंयुक्त-नकारस्य णकारे १०१५ सू० सेलोपे सिरिआणन्व! इति भवति । निरुपम-रसम् । निरुपम-रस+मम् । २३१ सू० पकारस्य वकारे,१००२ सू० प्रकारस्य उकारे,१०१५ सू० प्रमो लोपे नियम-रसु इति भवति । प्रियेण । प्रिय+टा । १.०६९ सू० रेफलोपे, १७७२० यकारलोपे, १०१३ सू० टा-स्थानेऽनुस्वारे, स्थानिवत्वात १००४ सू० प्रकारस्य स्थाने एकारे पिएं इति भवति । पीत्वा । पाधातुः पाने । पा+क्त्वा । इत्यत्र१००० सूः प्राकारस्य स्थाने इकारे, १११० सू० क्त्वः स्थाने अदि इत्यादेशे, बाहुल्येन १० सूत्रस्याऽप्रवृत्ती पिमावि इति भवति । एक। अव्ययपदमिवम् । १११५ सू० एवार्थे जणु इत्यस्य प्रयोगे जण इलि भवति । शेषस्य । शेष+ ङस् । २६० सूत्रेण शकारस्य षकारस्य च सकारे,१००९ सू० उस स्थाने हो इत्यादेशे, १०८१ सू० उच्चारणस्य लाधवे सेसहों इति भवति । वत्ता । दत्ता+सि । इत्यत्र ४६ सू० प्रादेरकारस्य इकारे, ३१४ सू० तस्य प्रकारे, ३६० सू० कारद्वित्त्वे, स्त्रीविवक्षायामाप्रसंगे ५२१ सू० डी-(ई)प्रत्यये, १० सू० स्वरस्य लोपे, अझोने परेण संयोज्ये, १०१५ सू. सेलोपे दिग्पो इति भवति । मुद्रा । सुहा+सि।.१०६९ सू० रेफलोपे, ३६० सू० दकारद्वित्त्वे, १००१ सू० साकारस्य प्रकारे, १०१५ सू० सेलोमे मुह इति भवति । कथम् किह इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता है भण सखि! निभूतकं तथा मयि पवि प्रियो दृष्टः सदोषः। यथा - जामाति मम ममः पनापतितं लस्थ ।।४।। भावार्थ: - काचिन्मायिका निज-नायक-विषये सन्दिहाना काश्चित निजसखों पृच्छन्त्याह-हे सखि ! यदि मम प्रियः---कान्तः मयि-मद्विषये सबोषः-दोषोपेतोऽस्ति, मदुपरि सरोषो वर्ततेऽथवा मत्कातेन मदीयः कश्चिदपराधः कृतो भवेदिति यावत्, हि तथा भरण-तत्सर्व मा प्रति कथय । यतो मम मनः तस्य कान्तस्य पक्षाऽऽपतितं पक्षे आपतितं, पक्षपातयुक्तं वर्तते, प्रतस्तद् में मनः, यथा-सम्यक

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461