Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 223
________________ २०६ * प्राकृत-व्याकरणम★ चतुर्थपादः भावार्थ:-कविः वडवानलस्य-समूद्र वन्हे सामर्थ्य स्तौति । उवधिः-समुद्रः वन्हिमा शुष्यल-जलशून्यो भवतु,अथवा मा शुष्पस,तेन वचनानस्य किम् ? समजन्हः का नाम हानिः? म कापीति भावः । वा इति निश्चिन्तम,परन्तु अलि सनो नियत सम्लेका तरीकापि किन पर्याप्तम् । जले वन्हेरभावो जायते, इति सर्वेऽवगच्छन्ति, तथापि तस्य जलराशौ प्रज्वलनं महि किमपि साधारण कार्य वर्तते, 'बन्हेरियमसाधारणताऽवसे येति भावः। शुध्यतु । शुष-शुष शोषणे । शुष्+तुम् । इत्यत्र २६० सू० शकारस्य षकारस्य च सकारे, १०० सू० उकारस्य प्रकारे, ९१० सू० अकारागमे, ६६२ सू० तुवः स्थाने दु इत्यादेशे, १७७ सू० दकारस्य लोपे सोसज इति भवति । मा। अध्ययपदमिदम् । १००० सूपाकारस्य प्रकारे म इति भवति । वा। अव्ययपदमिदम् । अव्ययशब्दाः निपाताः भवन्ति, तथा "निपाता: पातश्च अनेकार्थकाः भवन्ति" इति न्यायेन वा-पदमप्यत्रावधारणार्थक बोध्यम् । ततः ४५५ सू० अवधारणाथै चिन इत्यस्य प्रयोग, ३७० सू० पकारद्वित्वे मिस इति भयति । अवधिः । उदधि+सि । १७७ सू० 'दकारलोपे,१६७ सू० धकारस्य हकारे, १००१ सू० इकारस्य ईकारे,१०१५ सू० सेलोपे अमही इति भवति । वडवानलस्य । वडवानल+ ङस् । ४९९ सु० इन्सः स्थाने स्स इत्यादेशे बडवानलस इति भवति । किम् । किम् +सि । ५६९ सु० सिना सह किम: स्थाने कि इत्यादेशे कि इति भवति । तेन । तद+टा । इत्यत्र ११ मू० दकारसोप: १००४ सू० प्रकारस्य एकारे,१०१३ सु० टा-प्रत्ययस्य णकारे तेरा इति भवति । यत् । यद+सि । २४५ सू० यकारस्य जकारे, २४ सूत्र "बहलाषिकारावन्यस्यापि व्यजनस्य मकारः" इति पाठा दकारस्य मकारे,२३ सू० मकारानुस्वारे १०१५ सू० सेपि इति सिद्धम् । ज्वलति । ज्वल-[ज्वल्]-धातुः ज्वलने । ज्वल+तिन् । ३५० सू० कारलोपे,९१० सू० पातोरन्तेऽकारागमे,६२८ सू० तित्र इचादेशे अला इति भवति । अले । जल+हि १००५ सू० डिना सह प्रकारस्य एकारे अले इति भवति । ज्वलनः । ज्वलन+सि। ३५० सू० वकारलोपे, २२८स नकारस्थ कारे,१००३ सु०प्रकारस्य मोकार, सेलाप अलणो इति भवति । बनेन । इदम् +टा । १०३६ स० इदम: स्थाने प्राय इत्यादेशे, १७७ सू० यकारलोपे, १०१३ सू० टाप्रत्ययस्य णकारे, १००४ सू० प्रकारस्थ एकारे आएण इति भवति । अपि-वि, प्रक्रिया ४१ सूत्रे ज्ञेया। म। प्रध्ययपदमिदमपभ्रंशे संस्कृतवदेव प्रयुज्यते । पर्याप्तम् । पर्याप्त+सि २१५ सू० र्यस्य जकारे,३६० सू० जकारद्वित्त्वे, ३४८ सु० एकारलोपे, ३६० सूतकारद्वित्त्वे, ८४ सू० प्रकारस्य प्रकारे, ५१४ सु० सेर्मकारे, २३ सू० मकारानुस्वारे पास इति भवति । आएण इत्यत्र प्रस्तुतसूत्रस्य प्रवृतिर्जाता। अस्य ग्यालेषरस्य या वाहितं सत्सारम् । यदि मामछायसे सवा कुष्पति अथ बहाते सया क्षारः ।।३।। भावार्थ:-अस्य वायकलवरस्य, दग्ध-निकृष्टं च तत् कलेवरम्-शरीर, निकृष्टदेहमित्यर्थः,तस्यतस्मादिति यावत या वाहित-निष्कासित, सदमुष्ठानाविक कृतमिति भावः ? तवेव सारम्-तत्वम्। मरणान्तरं तु यवीवमाते-पटादिना प्रावियते तवा कुण्यति-विकृतिमापद्यते, दोर्गन्ध्यं भजते । अथ यद्येतस्य बाते-अग्निसंस्कारः क्रियते सवा तच्छरोरं क्षार:-भस्मसाद् भवति । अतोऽमुना नश्वरेण कायेन यचर्मादिकमाचरितन्तदेव साफल्यं शरीस्येति भावः । अस्य । इदम् + ङस् । इत्यत्र १०३६ सू० इदमः स्थाने प्राय इत्यादेशे, १००१ सू० डसः स्थाने हो इस्यादेशे, १०८१ सू० उच्चारणस्य लाघवे आयहाँ इति सिद्धम् । बरब-कलेवरस्य । दग्धकलेवर+ इस्। ३११ सू० भिस्य हकारे, ३६० सू कारद्वित्वे, ३६१ सू० पूर्वकारस्य डकारे, १००९ सू० सः

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461