________________
२४२ * प्राकृत-व्याकरणम् *
चतुर्थपाद: मनोरथाः। मनोरथ+जस् । १६७ सू० थकारस्य हकारे, १०१५ स० जसो लोपे ममोरह इति भवति । पश्चात् । अव्ययपदमिदम् । १०११ सू० पश्चात् इत्यस्य पच्छइ इत्यादेशे, १० स० स्थरस्य लोपे, अध्झीने परेण संयोज्ये पच्छि इति भवति । यद । यद+सि । २४५ सू० यकारस्य जकारे, बाहुल्येन २४ सू० दकारस्य मकारे,२३ सू० मकारस्यानुस्वारे.१०१५ सू० सेलोपे व इति भवति । प्रास्ते । प्रास-मास उपधेशने । मास्+ते मच्छप,प्रक्रिया ८५६ सूत्रे ज्ञेया । तत् । तद्+सि । २४ सू० बाहुल्येन दकारस्य मकारे, २३ सू० मकारानुस्वारे, १०१५ सू० सेलोपे तं इति भवति । मान्यते । मान [मान्] पूजायाम् । मान्+क्य+ते ! २२८ सू० नकारस्प णकारे, ६४९ सू० क्यस्य स्थाने ईन इत्यादेशो, अझोने परेण संयोज्ये, १००० सू० ईकारस्य इकारे, ६२८ सू० ते इत्यस्य इचादेशे माणिअब इति भवति । भविष्यति। भू-धातुः सत्तायाम् । भू+स्यति । ७३१ सू० भूधातोः स्थाने हो इत्यादेशे,प्रस्तुतसूत्रेण स्य इत्यंशस्य स्थाने विकल्पेन सकारे,६२८ मू० ति इत्यस्य इच् (इ) इत्यादेशे होसइ इति भवति । कुर्वन् । डुकृञ् [क] धातुः करणे । कृ+शतृ । ९०५ सू० ऋकारस्य भर इत्यादेशे, ६७० सू० शतुः स्थाने ल इत्यादेशे, २५ सू० नकारस्याऽनुस्वारे, २९ सू० अनुस्वार-लोपे, सिप्रत्यये, १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोपे करतु इति भवति । मास में, प्रक्रिया १०५५ सूत्रे ज्ञेया । आस् । पास उपवेशने । आस्+हि। ८८६ सू सकारस्थ छकारे, ३६० सू० छकारद्वित्त्वे, ३६१ मू० पूर्वछ कारस्य चकारे,८४ सू० संयोगे परे ह्रस्वे, १०५८ सू० हि इत्यस्य इकारे,१० सू० स्वरस्य लोपे, अझोने परेण संयोज्ये अच्छि इति भवति । भविष्यति होसह इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। पक्षे । प्रस्तुतसूत्रस्य प्रवृस्यभावपक्ष इत्यर्थः । यथाभविष्यति । भू सत्तायाम् । भू+स्थति हो+स्यति । ६५५ सू० हि इत्यस्य विकरणे, ६२८ सू० स्यतेः स्थाने इचादेशे होहि इति भवति । वैकल्पिकत्वादत्र प्रस्तुतसूत्रस्य प्रवृत्त्यभावो बोध्यः ।
* अथ च्यावि प्रस्थयों को होने वाली विधि * अपभ्रशभाषा में ति, तस् और अन्ति प्रादि प्रत्ययों के स्थान में जो जो कार्य होते हैं, पब सूत्रकार द्वारा उन का निर्देश किया जा रहा है---
१०५३-त्यादि (वर्तमानादि काल) के माद्य त्रय (प्रथमपुरुष के तीनों वचनों) से सम्बन्धित पनेक अर्थों में वर्तमान (विद्यमान) वचन मर्थात् वर्तमानादि काल के प्रथमपुरुषीय बहुवचन के स्थान में हि' यह प्रादेश विकल्प से होगा है। जैसे---
मुख-कबरी-बन्धौ तस्क: शोभा धरतः, इच मल्लयुद्धं शशिराहू कुरुतः । तस्याः राजन्ते कुरला अमर-कुल-सुलिताः, इव तिमिर-डिम्भाः खेलन्ति मिलिताः । १॥
अर्थात-उस स्त्री का मुख और उसका कबरी-मन्ध (केश-रचना) इस प्रकार शोभा को धारण कर रहे हैं, जैसे चन्द्रमा और राहु दोनों मिल कर युद्ध कर रहे हों। तथा उसके भ्रमरकुल (भ्रमरसमूह) के समान, कुरल-धु घराले बाल इस प्रकार सुशोभित हो रहे हैं, मानों तिमिर-शिशु (अन्धकार के बालक) मिल कर खेल रहे हैं।
यहां पर परत:परहिं (धारण कर रहे हैं),२ - कुस्त: करहिं (कर रहे हैं) और ३राजन्ते-सहहिं (शोभा पा रहे हैं) इन तीन पदों में प्रथमपुरुष के बहुवचन (अन्ति तथा अन्ते) के स्थान में हिं' यह आदेश विकल्प से किया गया है।
१०५४-~-अपभ्रश में त्यादि (वर्तमानादि काल) के मध्यत्रय (मध्यम पुरुष के तीनों वचनों) में जो माद्य वचन (सिद्) है, उस के स्थान में प्रति वर्तमानादि कालिक मध्यमपुरुषीय एक वचन