________________
२०६ * प्राकृत-व्याकरणम★
चतुर्थपादः भावार्थ:-कविः वडवानलस्य-समूद्र वन्हे सामर्थ्य स्तौति । उवधिः-समुद्रः वन्हिमा शुष्यल-जलशून्यो भवतु,अथवा मा शुष्पस,तेन वचनानस्य किम् ? समजन्हः का नाम हानिः? म कापीति भावः । वा इति निश्चिन्तम,परन्तु अलि सनो नियत सम्लेका तरीकापि किन पर्याप्तम् । जले वन्हेरभावो जायते, इति सर्वेऽवगच्छन्ति, तथापि तस्य जलराशौ प्रज्वलनं महि किमपि साधारण कार्य वर्तते, 'बन्हेरियमसाधारणताऽवसे येति भावः।
शुध्यतु । शुष-शुष शोषणे । शुष्+तुम् । इत्यत्र २६० सू० शकारस्य षकारस्य च सकारे, १०० सू० उकारस्य प्रकारे, ९१० सू० अकारागमे, ६६२ सू० तुवः स्थाने दु इत्यादेशे, १७७ सू० दकारस्य लोपे सोसज इति भवति । मा। अध्ययपदमिदम् । १००० सूपाकारस्य प्रकारे म इति भवति । वा। अव्ययपदमिदम् । अव्ययशब्दाः निपाताः भवन्ति, तथा "निपाता: पातश्च अनेकार्थकाः भवन्ति" इति न्यायेन वा-पदमप्यत्रावधारणार्थक बोध्यम् । ततः ४५५ सू० अवधारणाथै चिन इत्यस्य प्रयोग, ३७० सू० पकारद्वित्वे मिस इति भयति । अवधिः । उदधि+सि । १७७ सू० 'दकारलोपे,१६७ सू० धकारस्य हकारे, १००१ सू० इकारस्य ईकारे,१०१५ सू० सेलोपे अमही इति भवति । वडवानलस्य । वडवानल+ ङस् । ४९९ सु० इन्सः स्थाने स्स इत्यादेशे बडवानलस इति भवति । किम् । किम् +सि । ५६९ सु० सिना सह किम: स्थाने कि इत्यादेशे कि इति भवति । तेन । तद+टा । इत्यत्र ११ मू० दकारसोप: १००४ सू० प्रकारस्य एकारे,१०१३ सु० टा-प्रत्ययस्य णकारे तेरा इति भवति । यत् । यद+सि । २४५ सू० यकारस्य जकारे, २४ सूत्र "बहलाषिकारावन्यस्यापि व्यजनस्य मकारः" इति पाठा दकारस्य मकारे,२३ सू० मकारानुस्वारे १०१५ सू० सेपि इति सिद्धम् । ज्वलति । ज्वल-[ज्वल्]-धातुः ज्वलने । ज्वल+तिन् । ३५० सू० कारलोपे,९१० सू० पातोरन्तेऽकारागमे,६२८ सू० तित्र इचादेशे अला इति भवति । अले । जल+हि १००५ सू० डिना सह प्रकारस्य एकारे अले इति भवति । ज्वलनः । ज्वलन+सि। ३५० सू० वकारलोपे, २२८स नकारस्थ कारे,१००३ सु०प्रकारस्य मोकार, सेलाप अलणो इति भवति । बनेन । इदम् +टा । १०३६ स० इदम: स्थाने प्राय इत्यादेशे, १७७ सू० यकारलोपे, १०१३ सू० टाप्रत्ययस्य णकारे, १००४ सू० प्रकारस्थ एकारे आएण इति भवति । अपि-वि, प्रक्रिया ४१ सूत्रे ज्ञेया। म। प्रध्ययपदमिदमपभ्रंशे संस्कृतवदेव प्रयुज्यते । पर्याप्तम् । पर्याप्त+सि २१५ सू० र्यस्य जकारे,३६० सू० जकारद्वित्त्वे, ३४८ सु० एकारलोपे, ३६० सूतकारद्वित्त्वे, ८४ सू० प्रकारस्य प्रकारे, ५१४ सु० सेर्मकारे, २३ सू० मकारानुस्वारे पास इति भवति । आएण इत्यत्र प्रस्तुतसूत्रस्य प्रवृतिर्जाता।
अस्य ग्यालेषरस्य या वाहितं सत्सारम् ।
यदि मामछायसे सवा कुष्पति अथ बहाते सया क्षारः ।।३।। भावार्थ:-अस्य वायकलवरस्य, दग्ध-निकृष्टं च तत् कलेवरम्-शरीर, निकृष्टदेहमित्यर्थः,तस्यतस्मादिति यावत या वाहित-निष्कासित, सदमुष्ठानाविक कृतमिति भावः ? तवेव सारम्-तत्वम्। मरणान्तरं तु यवीवमाते-पटादिना प्रावियते तवा कुण्यति-विकृतिमापद्यते, दोर्गन्ध्यं भजते । अथ यद्येतस्य बाते-अग्निसंस्कारः क्रियते सवा तच्छरोरं क्षार:-भस्मसाद् भवति । अतोऽमुना नश्वरेण कायेन यचर्मादिकमाचरितन्तदेव साफल्यं शरीस्येति भावः ।
अस्य । इदम् + ङस् । इत्यत्र १०३६ सू० इदमः स्थाने प्राय इत्यादेशे, १००१ सू० डसः स्थाने हो इस्यादेशे, १०८१ सू० उच्चारणस्य लाघवे आयहाँ इति सिद्धम् । बरब-कलेवरस्य । दग्धकलेवर+ इस्। ३११ सू० भिस्य हकारे, ३६० सू कारद्वित्वे, ३६१ सू० पूर्वकारस्य डकारे, १००९ सू० सः