________________
चतुर्थपादः
* संस्कृत-हिन्दी-टीका-इयोपेतम् ★ स्थाने हो इत्यादेशे बड्ड-कलेवरहो इति भवति । यद् । यद्+सिज प्रकियाऽस्यैव मूत्रस्य द्वितीय-श्लोके उपभ्यस्ता । वाहितम् । बाहित+सि । १७७ सू० तकारलोपे.१००२ सू० अकारस्य उकारे,१०१५ सू० सेलोप वाहिउ इति भवति । तदू । सद्+सि । २४ सूत्रेण (बहुलाधिकाराद) दकारस्य मकारे, २३ स० मकारानस्वारे. २०१५ स सेलोपेतंति भवति।सारम। सार+सि। १००२० अकारस्य उकारे १०१५ सू० सेलोपे मार दवि भवति जद, जिला १४ मत द्वितीय-श्लोके ज्ञेया । प्राच्छाधते । पाइपूर्वका अदि-(छद)-धातुःप्रावरणेमा -छद्+क्य+ते। अपभ्रंशे १०६६ स. 'मा-छद+क्य' इत्यस्य उलुब्भ इतिदेश्यधातुः प्रयुज्यते,ततः ६२८ सू० ते इत्यस्य इचादेशे उभइ इति भवति । तदा। अव्ययपदमिदम् । १०८८ सू० तदा इत्यस्य तो इत्यादेशे तो इति भवति । कुष्यति । कुथ-कुथ दुर्गन्धे । कुथ्+तिन् । १८७ मू० थकारस्य हकारे, ९१० सू० धातोरन्तेऽकारागमे, ६२८ सू० तिब इचादेशे कुहाइ इति भवति । अथ । अव्ययपदमिदम् । १५७ सू० थकारस्य हकारे मह इति भयक्ति । बह्यते । दह-दह, दाहे । दह+क्य+ते । २१८ सू० दकारस्य इकारे, ९१७ सू० हकारस्य ज्झ इत्यादेशे क्यस्य च लोपे, ६२८ सू० ते इत्यस्य इचादेशे उज्झा इति भवति । क्षारः । क्षार+सि । २८५ सू०क्षस्य छकारे, १००२ सू० प्रकारस्य उकारे,१०१५ सू० से.पे चार इति भवति । प्रायहों इत्यत्र प्रस्तुत-सूत्रस्य प्रवृत्तिर्जाता । १०३७- सर्वोऽपि लोकः प्रस्पद बहस्वस्य कृते ।।
बृहस्वं परिप्राप्यते, हस्तेन मुक्तेन ॥१॥ भावार्थ:-सर्वोऽपि लोकः प्रस्पन्दते-चेष्टते, उद्योग करोंतीति भावः । किमर्थम् ? बृहस्वस्यमहत्त्वस्य कृते परं वृहस्थ मुक्तेन हस्सेन-दानादिकर्मणा परिप्राप्यते-लभ्यते। महत्त्वं काममाननिवरुपरिधिया दानादिकमाचरणीयमिति भावः।
सः। सर्व+सिं। १०३७ सू० सर्वस्य विकल्पेन साह इत्यादेशे, १००२ सू० अकारस्य उकारे, १०१५.सू० सेलोपे साहु इति भवति । अपि=वि, प्रक्रिया ४१ सूत्रे ज्ञेया । लोकः । लोक+सि । १७७ सु० कारलोपे,१००२ स० अकारस्य उकार,सेर्लोपे लोउ इति भवति । प्रस्पन्दते 1 प्रपूर्वक: स्पन्द-धातुः प्रस्पन्दने चेष्टायाम् । प्रस्पन्द् +ते । अपभ्रंशे प्रस्पन्दार्थे १०६६ सू० तद्धप्फड इति देश्यधातुः प्रयुज्यते, ६२८ सू० ते इत्यस्य इचादेशे तफाइ इति भवति । बृहत्वस्य । बृहत्-त्व- उस् । बाहुल्येन २३७ सू० बकारस्य वकारे, १२६ सू० ऋकारस्य प्रकारे,४४५ सू० हकारस्य हु इति निपातिते, ११ सू० तकारलोपे, ११०८ सुत्रे प्रायोऽधिकाराद् त्वस्य पण इत्यादेशाभावे, ४२५ सू० त्वस्य तण इत्यादेशे, १००९ सू० स: स्थाने हो इत्यादेशे, १०८१ सू० उच्चारणस्थ लाघवे बहुतणही इति भवति । कते । अव्ययपदमिदम् । इत्यत्र १०९६ सू० कृते इत्यस्य स्थाने तादर्थे [तस्मै इदं तदर्थम्, तस्य भावः तादर्थ्यम्, तस्मिन् ] श्रोत्ये तणेण इत्यस्य प्रयोगों भवति । वृहस्थम् । बृहत्-त्व-+सि । पूर्वरदेव बकारस्य वकारे, ऋकारस्य प्रकारे हकारस्य ड इत्यादेशे,तकारस्य लोपे, ११०८ सू० स्वस्य पण इत्यादेशे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे पप्पा इति भवति । परिप्राप्यते । परि-माझ्-(प्रा)-पूर्वकः प्राप्लु-धातुः परिप्राप्ती-लाभे । परिप्राप् + क्य+ते । ३५० सू० संयुक्त-रेफलोपे,२३१ सू० तृतीय-पकारस्य वकारे,६४९ सू० क्यस्य स्थाने ईअ इत्यादेशे,अझोने परेस संयोज्येपरिपाबी+ते इति स्थिते,१००० सू० ईकारस्य इकारे, ६२८ सू० ते इत्यस्य इचादेशे परिपाविअइ इति भवति । हस्तेन । हस्त+टा। ३१६ सू० स्तस्य यकारे, ३६० सू० अकारद्वित्त्वे,३६१ सू० पूर्वथकारस्य तकारे, १००० सू० प्रकारस्य इकारे,१०१४ सू० टास्थाने अनुस्वारे हरियं इति भवति । मुक्तेन । मुक्त+टा अपभ्रंशे मुक्तार्थे १०१३