SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २०६ प्राकृत-व्याकरणम् ★ चतुर्थपादः क सू० मोक्कल-शब्दः प्रयुज्यते, १०१३ सू० टास्थाने णकारे, १००४ सू० प्रकारस्य एकारे मोक्कल इति भवति । सर्वः साहु इत्यत्र प्रस्तुत सूत्रस्थ प्रवृत्तिता । पक्षे वैकल्पिकत्वात् वस्तुतसूत्रस्य प्रवृत्त्यभावपक्ष इत्यर्थः । यथा - सर्वः । सर्व+सि । ३५० सू० रेफस्य लोपे ३६० सू० वकारद्वित्वे १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोपे स इति भवति । अत्र वैकल्पिकत्वात्प्रस्तुतसूत्रस्य प्रवृत्तिनं जाता। अवि, प्रक्रिया ४१ सूत्रे ज्ञेया । १०३६ - काई । मूलसूत्र काई इत्यादेशस्योल्लेखो दृश्यते, परं प्रत्यन्तरे काहँ इत्यपि पाठान्तरं समुपलभ्यते । प्रयोगानुसारिणीः प्रवासः विधेया । aft न से आयाति वृति ! गृहं feesigखं तव ? 1 वचनं यः खण्डयति तय सखिके ! सप्रियो भवति न मम ॥ १॥ भावार्थ :-- कस्यचन परपुरुषस्थ सांकेतित-समय- स्खलनमवलोक्य खियमानां दूत नायिका प्रीवाच- हे इति ! यदि सः मम प्रियः गृहं न आयाति प्रागच्छति, तहि तब अधोमुखं किम ? का लज्जा, ? त्वया न लज्जितव्यमिति भावः । हे सक्षिके ! यः प्रियः कान्तः तव वचनं कथन खण्डयति-उल्लङ्घयति सः समाऽपि प्रियो नास्ति । । भवि [जइ, प्रक्रिया १०१४ सूत्रस्य द्वितीयश्लोके ज्ञेया । न । अव्ययपदमिदम संस्कृतसममेत्र प्रयुज्यते सः । तद् + सि । ५७५ सू० तकारस्य सकारे, ११ सू० दकारस्य लोपे १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे सु इति भवति । प्रायाति । प्राङ्पूर्वकः याधातुः आगती । श्राया+ति अपभ्रंशे प्राया इत्यर्थे १०६६ सू० याव इतिदेश्यधातुः प्रयुज्यते, ६२० सू० तिव: स्थाने इचादेशे आवद इति भवति । दूति । दूत +सि । १७७ सू० तकारलोपे १००१ सू० ईकारस्य इकारे, सेर्लोपे बुझ इति भवति । गृहम् गृह + प्रम् । ४१५ सू० गृहस्थ स्थाने घर इत्यादेशे, १००२ सू० अकारस्य उकारे, १०१५ सू० श्रमो लोपे घर इति भवति । किम् । किम्+ सि । इत्यत्र १०३० सू० क्रिम: स्थाने काई इत्यादेशे, सेलपि काई इति भवति । अधोमुखम् । अधोमुख+सि । १५७ सू० धकारस्य खकारस्य च हकारे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोपे अहोमुह इति भवति । तव । युष्मद् + ङस् । १०४३ सूइसा सह दुस्मदः स्थाने तुज्झ इत्यादेशे, १००० सू० प्रकारस्य उकारे तुज्भु इति भवति । वचनम् । वचन + सि । १७७ सू० चकारस्य लोपे, १८० सू० यकारस्य श्रुतौ २२८ सु० नकारस्य णकारे, १००२ सु० प्रकारस्य उकारे सेलोंपे वयतु इति भवति । यः प्रक्रिया १०१६ सूत्रे ज्ञेया । खण्डयति । खडि धातुः खण्डने । संस्कृतनियमेन खण्ड + णिग् + तिव् इति जाते, ६३८ सू० गिः स्थाने अकारे, ६४२ सू० प्रदिरकारस्य याकारें, ८४ सू० संयोगे परे ह्रस्वे, ६२८ सू० तिव: स्थाने इवादेशे खण्ड इति भवति । तव । युष्मद् + ङस् । १०४३ सू० ङसा सह युष्मद: स्थाने तउ इत्यादेशे त इति भवति । [[खा + स । १८० सू० खकारस्य हकारे १७७ सू० ककारलोपे, ५३० सू० प्रकारस्य एकारे १०१५ सू० सेर्लोपे सहिए । इति भवति । सः सो प्रक्रिया १००३ सूत्रस्य प्रथमश्लोके ज्ञेया । प्रियःपिउ, प्रक्रिया १०१४ सूत्रस्य द्वितीय - श्लोके शेया । भवति होइ, इत्यस्य पदस्य प्रक्रिया ७३१ सूत्रे ज्ञेया । न । अव्ययपदमिदम्। संस्कृतवदेव अपभ्रंशे प्रयुज्यते । मम । श्रस्मद् + ङस् । १०५० सू० इसों सह श्रस्मदः स्थाने मज्भु इत्यादेशे मम् इति भवति । किम्का इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिजता । किन पूरे पश्यति काई न दूरे देवख प्रक्रिया १०२० सूत्रे शेया । किम्-काई इत्यत्रापि प्रस्तुत सूत्रस्य प्रवृत्तिर्दृश्यते ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy