SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Ahmukh-Ahmah चतुथपादः ★ संस्कृत-हिन्दी-टीकाद्वयोपेतम् * २०९ स्कोरयत: यो हृदयमात्माय सयो: परकीया का वृक्षा ।। रक्षत लोकाः! प्रात्मानं बालायाः जासी विषमो स्तनों॥२॥ श्लोकास्थाऽस्य व्याख्या १०२१ सूत्रे विहिता । शब्दसाधनाऽपि तत्रैवावलोकनीया । यो जे इ. त्यत्र १०८१ सूत्रेण उच्चारणस्य लाधवं न जातम् ! लोका: लोअहो !, बालाघा:-बाल इत्यत्र १०८१ सूत्रेण उच्चारणस्य लाघवं जातम् । कवरण इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। सुपुरुषाः कलोः अनुहरन्ति भण कार्येण फेन । यथा यथा बृहस्वं लभन्ते, तथा तथा नमन्लि शिरसा || भावार्थ:-विनम्रपुरुष धान्यविशेष दृष्टान्तेनोत्प्रेक्षते कविः । सुपुरुषा:-शोभनाः पुरुषाः,कहगो:धान्यविशेषस्य अनुहारम्ति-अनुकुर्वन्ति, सहशा भवन्तीत्यर्थः । भण-कथय, केन कार्येण कथा रीत्या ? उच्यते, यथा यथा ते कङ्गवः बृहस्व-महत्त्वं लभन्ते तथा तथा ते शिरसा नमन्ति,विनम्रा भवन्ति । यथा कडगुनामधेयो धान्यविशेषः सम्वृद्धि प्राप्त: नम्रो भवति,एवमेव सज्जनोऽपि महत्त्वमधिगम्य नमः-मानरहितो भवति । इदमेव तेषां सादृश्य बोध्यमिति । सुपुरुषाः । सुपुरुष जस् । १११ सू० रोरुकारस्य इकारे, २६० सू शकारस्य सकारे, १०१५ स० जसो लोपे सपरिस इति भवति । कडगी। कम्+दुस् । ३५ स० स्त्रीलिङ्गत्वे,१०२१ स. इस! स्थाने हे इत्यादेशे.१०५१ स० उन्सचारणस्य लाघवे कहे इति , सउच्चारणस्थ लाघवे का इति भवति । अनुहरन्ति । अनुपूर्वक हत्र(ह-धातुःअनुकरणे । अनुहु+प्रन्ति । २२८ सू० नकारस्य णकारे,९०५ सू० ऋकारस्य अर इत्यादेशे, १०५३ सून अन्तेः स्थाने हि इत्यादेशे प्रहरहि इति भवति । भण। भण् कथने । भण् +हि । ९१० सू० धातोरसकारागमे,६६२ सू० हि इत्यस्य सु इत्यादेशे,६६४ सू० सोलोपे भरप इति भवति । कायेगा । कार्य+टा । २९५ सू० यस्य जकारे, ३६० स० जकार-द्वित्वे,५४ सा संयोगे परे ह्रस्वे, २०१३ स.टा-स्थाने अनुस्वारे, स्थानिवस्वात् १००४ सू० अकारस्य एकारे काले इति भवति । केन । किम् + टा। १०३८ सू० किमः स्थाने कवण इत्यादेशे,१०१३ सू० टा-स्थाने षकारे, स्थानियत्वात् १००४ सू० अकारस्य एकारे कवरण इति भवति । यथा-जिव,प्रक्रिया १००१ सूत्रस्य तृतीयश्लोके ज्ञेया । बहत्त्वम् । बहतत्व+मम् । १०३७ सूत्रतुल्यमेव बड्डत्तण+अम् इति जाते, १००२ स० अकारस्य उकारे, १०१५ सूअमो लोपे बहुतणु इति भवति । लभन्ते । दुलभ लभ प्राप्ती । लम् + अन्ते । १८७ सू० भकारस्य स्थाने हकारे,९१० स० धातोरन्तेऽकारागमे,१०५३ सू० अन्ते' इत्यस्य हि इत्यादेशे लहाँह इति भवति । तथा । अव्ययपदमिदम् । १०७२ सू० था इत्यस्य डिम (इम) इत्यादेशे,डिति परेअन्त्यस्वरादे पे, १०६८ स० मकारस्य सानुनासिके वकारे तिवं इति भवति । समम्ति । णम (नम्) नमने । नम्+यन्ति । ८९७ स० भकारस्य वकारे, ९१० सू० धातोरन्तेऽकारागमे, १०५३ सू० अन्तेः स्थाने हि इत्यादेशे नहि इति भवति । शिरसा। शिरस्+टा । २६० सू० शकारस्य सकारे, ११ सू० सकारलोपे, १०१३ सू० टास्थाने कारे, स्थानिवश्वात् १००४ सू० अकारस्य एकारे सिरेण इति भवति । केन-कवणे इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । पर्छ । प्रस्तुतसूत्रस्थ प्रवृत्यभावपक्ष इत्यर्थः । यथा यदि सस्नेहा तवा मृतिका अथ जीवति नि:स्नेहा । द्वाम्यामपि प्रकारान्यां गतिका षम्या कि गजेलि खलमेघ ४॥ भावार्थ:-कस्याश्चिद् नायिकायाः प्रियतमः देशान्तरं गतः, तत्र तद्-विरह-व्यथितोऽसौ कामातिरेकमभिव्य जयन्त मेधं प्रत्याह- हे मखमेध !,दुष्टभेघ ! त्वं किं वृथा गति? कोलाहलं करोति? BPO
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy