SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ vsPANAANA. ...AAAAAAAAAnumornemorrhand -~~urun----------wran.amarrrrrrrrrrrrren २१० *प्रकृित-व्याकरणम् ★ चतुर्थ पादः यतोहि सा मम नायिका यदि सस्नेहा-स्नेहेन सह वतमाना स्पासवा तु साऽवश्यमेव मृतिका-मृता स्यात्, मम विरहाद्धेतोरिति शेषः । अथ-अथवा यदि सा जीवति प्राणान् धारयति तदा नि:स्नेहा-स्नेह शुन्या एवं वर्तते इति में दृढो निश्चयः । प्राभ्यां द्वाभ्यामेव सस्नेह-निःस्नेह-लक्षण-प्रकाराभ्यां मम धन्या प्रिया गतिका गता, मृता भविष्यतीति यावत् । यदि । अव्ययपदमिदम् । २४५ सू० यकारस्य जकारे,१७७ स० दकारस्य लोपे जाई इति भवति । सस्नेहा । सस्नेहा+सि । ३४३ सू० नकारात् पूर्वेऽकारागमे, २२८ सू० नकारस्य णकारे, स्त्रीत्वादापप्रसंगे ५२१ सू० डी-(ई)-प्रत्यये, १० स० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, १०१५ सू० सेलोपे ससरोही इति भवति । तवा-तो, प्रक्रिया १००७ सूत्रे ज्ञेया । धृतिका । मृतिका+सि । इत्यत्र १३१ सू० इति ऋकारस्य उकारे,१७७ सू० तकारस्य ककारस्य च लोपे,१००१ स० आकारस्य प्रकारे,सेलोपे मइम इति भवति । अथ । अव्ययपदमिदम् । १८७ सू० थकारस्य हकारे अह इति भवति । जीवसि । जीवधातुःप्रापधारणे । जो+तिम् । ९१० सू० धासोरन्तकारागमे, ६२८२० तिव इचादेशे जीवई इति भवति । निःहनेहा । निस्नेहा+सि । १३ सू० रेफलोपे, ४३ सू० इकारस्य दीर्धे, ३४८ सू० सकारलोपे। ३६० स० नकारद्वित्त्वे,८४ सू० संयोगे परे ह्रस्वे,१००१ सू० प्राकारस्य प्रकारे, १०१५ सू० सेलोपे निभ्नेह इति भवति । द्वाभ्याम् । द्वि+भ्याम् । ६०८ सू द्विशब्दस्य वे इत्यादेशे,१००० सूत एकारस्य इ. कारे, बाहुल्येन २३७ सू० वकारस्य बकारे,६१९ सू० द्विवचनस्य बहुवचने,१०१८ सू० भिसः स्थाने हि इत्यादेशे बिहिं इति भवति । अपि वि,प्रक्रिया ४१ सूत्रे ज्ञेया । प्रकाराभ्याम् । प्रकार+भ्याम् । ३५० सू० रेफलोपे, १७७ सू० ककारलोपे, १८० सू० यात्रुती, ६२५ ए द्विारा अलवर, ५८. सू. अकारस्य एकारे. १०५१ सू० उच्चारणस्य लाघवे, १०१८ सू० भिसः स्थाने हि इत्यादेशे पयारे हिं इति भवति । गतिका। गतिका+सि । १७७ स०सकारस्य कारस्य च लोपे,१००१० साकारस्य प्रकारे, १०१५ सू० सेपि गइम इति भवति । पन्या । धन्या+सि । ३४९ सू० यकारलोपे; २२८ सू० नकारस्य णकारे,१००१ सू० प्राकारस्य प्रकारे,सेर्लोपे पण इति भवति । किम् । किम् +सि=कि प्रक्रिया ५६९ सूत्रे शेया । गर्जसि । गर्ज-(ग)-धातुः गर्जने । गर्ज +सिन् । ३५० सू० रेफस्य लोपे,३६० सूजकारद्वित्वे, ९१० सू० प्रकारागमे, १०५४ सू० सिधः स्थाने हि इत्यादेशे गाजहि इति भवति । खलमेघ । खलमेघ-सि १८७ सू० धकारस्य हकारे, १०१५ सू० सेलोपे खलमेह ! इति भवति । किम् - कि इत्यत्र वैकल्पिकत्वात् प्रस्तुतसूत्रस्य प्रवृत्तिनं जाता। १०३६-तुहुं । युष्मदः स्थाने सौ परे तुहु इत्यादेशो भवति । तुई इत्यपि पाठान्तरं समुपलभ्यते । यथास्थानं प्रयोगानुसारिणी प्रवृत्तिः विधया । भ्रमर ! मा करणझुणि [इति] शाय, सां विशं दृष्टा मा हदिहि । सा मालली देशान्तरिता यस्याः [कृत] स्वं पिसे वियोगे। भावार्थ :-- कस्मिंश्चिदुद्याने मालतीलताऽसीत्, तस्यां कश्चिद् भ्रमर प्रासक्तोऽभूत्, किन्तु सा मालती केनचिदुत्पाट्य देशान्तरं नीता, सदाऽसो भ्रमरः मालतीशुन्य स्थानमवलोक्य तद्वियोगेनातुरः सन् दुःखपूर्ण रुणझुपित' इति शब्दं करोति स्म । तं शिक्षमाणः कश्चिदाह-हे भ्रमर !-द्विरेफ !, द्वौ रेफौ यत्र सद्विरेफः,तत्सम्बोधनम् । स्वमरण्ये मा झणि शम्पम रुणझुरिण इति शब्द मा कुरु, यस्यां दिशाया मालतीलताऽऽसीत, तरपुष्पाणि वाऽऽसन, सां विशं ष्टामा दिहि, रोदनं मा कुरा, यतः सा मालती वेशाम्हरिता, मन्यो देशः देशान्तरं, देशान्तरं गता देशान्तरिता । यस्या:-मालत्याः पियोगे-विर हे त्वं प्रियसे.
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy