________________
AAAAANVaan
चतुर्थपादः
* संस्कृत-हिन्दी-टीकाद्वयोपैतम् * मरणाय प्रयतसे । प्रिय-जन-वियोगे धैर्यमवलम्य स्थातव्यमिति भावः।
भ्रमर !! भ्रमर+सि । इत्यत्र ३५० सू० रेफलोपे,१०१५ सु० सेलोपे भमर इति भवति । मा। अध्ययपदमिदम् । १००० सू० माकारस्य प्रकारे म इति भवति । रुणझणि इति भ्रमरस्य ध्वनिः, एबमेवापशे प्रयुज्यते । शय्यय । शब्द-धातुः ध्वनि-करणे शब्द+हि। अपनशे शब्द इत्यर्थे १०६६ सू० रण्णड इति देश्यधातुः प्रयुज्यते, १०५५ सु. हि इत्यस्य स्थाने इ इत्यादेशे रगडद इति भवति । ताम् । तद्+अम् । बाहुल्येनाऽत्र द्वितीयाऽर्थे प्रथमा विभक्तिः प्रयुज्यते,तेन तद्+सि इति जाते,५७५ सू० तकारस्य सकारे, ११ सू० दकारलोपे, स्त्रीत्वादाप्-(भा)-प्रत्यये, ५ सू० दीर्घ-सन्धी, १०१५ सू० सेलोपे सा इति भवति । विशम् । दिश+अम् । १९ सू० शकारस्य सकारे,बाहुल्येनाऽत्र द्वितीयाऽर्थे प्रथमा-विभक्तो दिस+सि इति जाते,स्त्रीत्वाद प्राप्-(प्रा)-प्रत्यये,५ सू० दीर्घसन्धौ,१००० सु० माकारस्य इकारे, सेलोप विसि इलि भवति । दृष्टा । दृश्-धातुः दर्शने । दृश्+क्त्वा । १०९३ सू० दृशर्थे जो इति देश्यधातुः प्रयुज्यते,ततः जो+क्त्वा इति जाते,१११० सू० क्त्वः स्थाने इ इत्यादेशे जोइ इति भवति । कहि । ह-धातुः शब्द।+हिं। ९०० स० उकारस्य स्थाने धोकारे, १०५८ सु० हि इत्यस्य स्थाने इकार रोइ त भवति । सा । तद्+सि । ५७५ सू० तकारस्य स्थाने सकारे,११ सू० दकारलोपे,स्त्रीत्वादाप-(या)-प्रत्यये, ५ सू० दीर्घ-सन्धौ,१०१५ सू० सेलोपे सा इति भवति । मालती। मालती+सि 1 १७७ सू० तकारलोपे, १००१ सू० ईकारस्य इकारे,सेर्लोपे मालाइ इति भवात 1 शान्तरितो।पशासनि-शि । '
इत्र १ सू० शकारस्य सकारे,८४ सू० संयोगे परे ह्रस्वे, १७७ सू० असंयुक्त-तकारलोपे, १००१ सू० प्राकारस्य स्थाने प्रकारे,सेर्लोपे असन्तरिम इति भवति । यस्याः । यद् +डस् । २४५ सू० यकारस्य जकारे,११ सू० दकारलोपे,स्त्रीत्वाद प्राप्-(मा)-प्रत्यये,५ सू० दोघं-सन्धौ,१००१ सू० भाकारस्य प्रकारे,१००९ सू० इसः स्थाने सु इत्यादेशे असु इति भवति । स्वम् । युष्मद्+सि । १०३९ सू० युष्मदः स्थाने तुहुं इत्यादेशे,१०६२ सू० उच्चारणस्य लायवे, १०१५ सू० सेलोपे तुई इति भवति । घ्रियसे । मृङ्-मृ प्राणत्यागे । म+सिन् । ९०५ सू० कारस्य पर इत्यादेशे, १०५४ सू० सिवः स्थाने हि इत्यादेशे मरहि इति भवति । वियोगे । वियोग+किं । १७७ सू० यकारस्य गकारस्य च लोपे, १००५ सू० बिना सह पकारस्य इकारे विभोइ इति भवति । त्वम्-तुई इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता।
१०४०-यूयम् । युष्मद् + जस् । इत्यत्र १०४० सू० युष्मदः स्थाने तुम्हे,तुम्हई इत्यादेशी,१०१५ सू० जसो लोपे तुम्हे,तुम्हई इति भवति । जानीय । ज्ञा-धातुः अवबोधने । ज्ञा+थ ! इत्यत्र ६७८ सू० ज्ञाधातोः स्थाने जाण इत्यादेशे,६३२ स०थ इत्यस्य स्थाने हच (ह) इत्यादेशे आरगह इति भवति । युष्मान् । युष्मद+शस 1 प्रस्ततसत्रेण युष्मद: स्थाने तम्हे.तम्हई इत्यादेशौ.१०१५ स० असोलोपे तम्हे,तम्हाइं इति भवति । प्रेक्षते । प्रपूर्वक: ईक्षधातुःप्रेक्षणे प्रेक्ष+ते । ३५० सू० रेफलोपे, २८८ सू० क्षस्थ स्थान छकारे, ३६० सू० छकारद्वित्वे,३६१ सू० पूर्वछकारस्य चकारे,६२० स० ते इत्यस्य इचादेशे देसचा इति भवति । धननदो पथासंख्यनिवृत्यर्थः । प्रस्तुतसूत्रे जास-शसोः इति स्थानिपद द्विवचनान्तं वर्तते, परन्तु तुम्हे, खु. म्हइं इत्यादेशपदे च एकवचनान्ते वर्तते । प्रतोत्र "यथासंख्यमनुदेशः समानाम्" इति न्यायो न प्रयतते । वचनभेद एवाऽत्र कारणं बोध्यम् ।
१०४१--पई तई इति । पई तई इत्यपि पाठान्तरं दृश्यते । प्रयोगानुसारिणी प्रवृत्तिः विधेया। टा। टाप्रत्ययस्थोदाहरणं प्रदर्शयति वृत्तिकारः । यथा--
स्वया मुक्तानामपि वरतरो!, भ्रश्यति पत्रत्वं न पत्राणाम् । सब पुनः छापा यदि भवेत्, कपमपि तावत् सेः पत्रंः॥१॥