________________
* प्राकृत-व्याकरणम् *
चतुर्थपादः भावार्थ:-हे वरतरो ! बयासी तरुः तरसम्बोधनम् हे उत्तमवृक्ष ! इत्यर्थः । स्वया मुक्ता नामपि-परित्यक्तानामपि पारणाम किसलयानां पत्रत्वं म भ्रश्यति-नाऽपगच्छति । पुन:-किन्तु कथमपिकेनापि प्रकारेण, तायत निश्चितमिदं यद् यदि तव स्वदीया छाया भवेत, छाया भवित शक्नोति, तदा तैः परेष भवति, नान्यथा। पत्रैः सहैव वृक्षाणां शोभा संभवितु शक्नोतीति भावः।
स्वया । युष्मद् + टा। १०४१ सू० टाप्रत्ययेन सह युष्मदः स्थाने पइँ इत्यादेशे पई इति भवति । मुक्तानाम् । मुक्त+प्राम् । २७३ सूत क्तस्य ककारे,३६० सू० ककारद्वित्त्वे, १००१ सू० अकारस्थ ग्राकारे,१०१० सू० प्रामः स्थाने हैं इत्यादेशे,१०८२ सू० उच्चारणस्य लाघवे जाते मुक्काहं इति भवति । अपि-वि,प्रक्रिया ४१ सूत्र ज्ञेया। वरतरो!। वरतह+सि । १०१५ सु० सेर्लोपे वरतर ! इति भवति । प्रश्यति । अंशु-भ्रंश भ्रशने । भ्रंश्+तिन् । ८४८ सू० भ्रंशधातोः स्थाने फिट्ट इत्यादेशे, ६२८ सू० तिवः स्थाने इचादेशे फिट्टई इति भवति । पत्रत्वम् । पत्रत्व+सि । ३५० स० रेफलोपे,३६० मू० तकारद्वित्वे, ४२५ सू० स्वस्य स्थाने तण इत्यादेशे,५१४ सू० सेर्मकारे,२३ सू० मकारानुस्वारे पत्तसरणं इति भवति । न । अव्ययपदमिदमपभ्रंशे संस्कृतसममेव प्रयुज्यते । पत्राणाम् । पत्र+याम्प त्त+प्राम् । ४२५ सुपामः स्थाने मारे, १००१ सू० अकारस्य प्रकारे, २७ सू० णकारस्यान्तेऽनुस्वाराममे पसारणं इति भवति । तव । युष्मद +डस् । ५८५ सू० युष्मदः स्थान तुह इत्यादेशे, ४२७ सू० इसो लुकि तह इति भवति । पुमः । अव्ययपदमिदम् । २२८ सू० नकारस्य णकारे, १०९७ सू० स्वार्थे हु-(उ)-प्रत्यये, डिति परेऽन्त्यस्वरादेोपे पुष इति भवति । छाया। छाया+सि। इत्यत्र १०१५ सू० सेर्लोप छाया इति भवति । यविजह,प्रक्रिया १०१४ सूत्रस्य द्वितीयश्लोके ज्ञेया। भवेत् । भू सत्तायाम् । भू+यात् । ७३ १ सू० भूधातोः स्थाने हो इत्यादेशे, ६६६ सू० यात् इत्यस्य जज इत्यादेशे होज्ज इति भवति । कथम् । अव्ययपदमिदम् । १८७ सू० थकारस्य हकारे, २३ सू० मकारानुस्वारे, २९ सू० अनुस्वारलोपे काह इति भवति । तावत् । अव्ययपदमिदम् । २७१ सू० सस्वर-वकारलोपे, ११ सू० तकारलोपे ता इति भवति । तेः। तद्+भिस् । ११ सू० दकारलोपे,१००६ सू० अकारस्य एकारे,१०१८ सू० भिस: स्थाने हि इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे तेहि इति भवति । पत्रपत्र+भिस् । ३५० सू० रेफलोपे, ३६० सू० तकारद्वित्वे,१००६ सू० प्रकारस्थ एकारे,१०१८ स० भिसः स्थाने हि इत्यादेशे पत्तेहि इति भवति । त्वया पई इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता।
मम हवयं स्वया, तया त्वं, साऽपि अन्येन विनाट्यते ।
प्रिय ! कि करोम्यह, किरवं ?,मत्स्येन मत्स्यः गिश्यते ॥२।। भावार्थ:-काचिन्नायिका अन्यनाधिकासक्तं स्वपति प्रतिवक्ति-..हे प्रिय ! मम हृदयं स्वया गृहीतम्, स्वञ्च तया वनितया गृहीतोऽसि, साऽपि अन्येन पुरुषेण विनाट्यते-विडम्यते । प्रिय ! कथय अहं कि करोमि त्वच कि कुर्याः ? जगतीतले मत्स्येन मत्स्यः निस्यले-मक्ष्यते। लधीयान् मत्स्यः गरीयसा मत्स्येन भक्ष्यते इति भावः ।
मम । अस्मद् +इस् । १०५० सू० इस्-प्रत्ययेन सह अस्मदः स्थाने महु इत्यादेशे मह इति भवति । हृदयम् । हृदय+सि । १२८ सू० ऋकारस्य इकारे, १७७ सू० दकारलोपे, २६९ सू० सस्वर-यकारस्य लोपे,४३५ सू० स्वार्थ क-प्रत्यये,१७७ सू० ककारलोपे,१०२५ सू० अकारस्य उ इत्यादेशे,१०८२ सू० उच्चारणस्य लाधवे, १०१५ सू० सेर्लोप हिउँ इति भवति । त्वया । युष्मद्+टा। १०४१ सू० टा. प्रत्ययेन सह युष्मदः स्थाने तई इत्यादेशे सई इति भवति । तया । तद्+टा । इत्यत्र ११ सू० दकारलोपे,