________________
चतुर्थपादः * संस्कृत-हिन्दी-टोकावयोपेतम् *
२१३ स्त्रीत्वाद् प्राप-(प्रा)-प्रत्यये,५ सु० दीर्घ-सन्धौ,५१८ सू० टाप्रत्ययस्य एकारे ताए इति भवति । त्वम् । युधमसि । १०३९ सू० युष्मदः स्थाने तुहं इत्यावेत.०८२७.अनूरकार
ले
१५ सु सेर्लोपे तुहूं इति भवति । सा । तद्+सि । ५७५ सू० तकारस्य सकारे,११ सू० दकारलोपे,स्त्रीत्वाद प्राप्-(प्रा)-प्रत्यये.५ स० दीर्घ-सन्धौ,१००१ सू० प्राकारस्य प्रकारे, सेर्लोपे स इति भवति । अपि-वि, प्रक्रिया ४१ सूत्रे ज्ञेया। अन्येन । अन्य+टा । ३४९ सू० य कारलोपे,३६० सू० नकारस्य द्वित्वे, १०१३ सू० टाप्रत्ययस्य अनुस्वारे, स्थानिवत्वात् १००४ सू० अकारस्य एकारे अन्ने इति भवति । विनादयते । विपूर्वक: नद्धातुः विनर्तने । बिनद+क्य+ते । इत्यत्र १९५ सू० टकारस्य डकारे,६४९ सू० क्यस्य स्थाने इज्ज इत्यादेशे, अज्झीने परेण संयोज्ये, ६२८ सु० ते इत्यस्य इचादेशे विनडिज्जा इति भवति । प्रिय!। प्रिय+सि | ३५० सू० रेफलोपे, १७७ सू० यकारलोपे, १०१५ सू० सेलपि पि! इति भवति । किम् । किम् +सि । १०३८ स० किमः स्थाने काई इत्यादेशे. १०१५ सेलोपे काई इति भवति । करोमि । डुकृञ्कृ करणे । कृ+मिन् । ९०५ सू० ऋकारस्य पर इत्यादेशे, १०५६ सू० मिवः स्थाने उं इत्यादेशे, १०५२ सू० उच्चारणस्य लाघवे करउँ इति भवति । अहम् । अस्मद् +सि । १०४६ स० अस्मदः स्थाने हज इत्यादेशे, १०५२ स० उच्चारणस्य लाधने हमें इति भवति । मत्स्येन । मत्स्य+टा। ३४९ सू० यकारलोपे,२९२ सू त्सस्य छकारे,३६० सू० छकारद्वित्वे, ३६१ सू० पूर्वछ कारस्य,चकारे, १०१३ सू० टास्थाने अनुस्वारे, स्थानियत्वात् १००४ सू० प्रकारस्य एकारे मच्छे इति भवति । मत्स्यः । मत्स्य+ सि = मच्छ+ सि । १००२ स० कारस्थ उकारे,१०१५ सू० से ये मछु इति भवति । गिल्यते । गृवातुः निगरने । संस्कृतनियमेन गिल्+क्य+ते इति जाते, ६४९ सू० क्यस्य इज्ज इत्यादेशे, अनझोने-परेण संयोज्ये,६२८ सू० ते इत्यस्य इचादेशे गिलियम इति भवति । स्वयात इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिजर्जाता । हिना । पूर्वोक्तमुदाहरण-द्वयं अप्रत्ययस्य बोधव्यम्, परन्स्वग्रिमे उदाहरणे डि-प्रत्ययेन सह युमदः स्थाने मई इत्यादेशो भवति । यथा
स्वयि मयि द्वयोरपि रणगतयोः को अयश्रियं तर्कपति ।
केशः लात्वा यमपुहिणी भए सुर्ख कस्तिष्ठति ? ॥३॥ भावार्थ:-रणशूरो द्वौ पुरुषो निजवीरत्वं प्रशंसयन्तो शहतुः अस्वयि मयि चावयोः योरपि रगलयोः रणे-युद्धे गतयो:-गतवतोः को नाम अभियं-विजयलक्ष्मी तयति-शंकसे ? प्रावयोः सम्मुखे । को नाम योद्धा विजय प्राप्तुशक्नोति ? न कोऽपीति भावः । यतः समगृहिणीम् यमस्य कालस्य गहिणीप्रमदा केशः सात्या-गृहीत्वा कः सुखं सुखपूर्वकः तिष्ठलि-स्थातु शक्नोति ? एतत्त्वमेव भए । यथा यम'सजस्थापराधं कुर्वतो जनस्य प्राणान्तत्व सुनिश्चितं भवति तथैवाऽक्योरपि द्वयोः संग्रामाय प्रस्थितवतोः यः कोऽपि योद्धा युद्धार्थ समापमिध्यति, तस्य सर्वस्वं विनाशमुपयास्यतीति नात्र संशयः करणीयः ।
स्वयि । युष्मद्+ङि । इत्यत्र १०४१ स० डिना सह युष्मदः स्थाने पइँ इत्यादेशे पई इति भवति । मपि । अस्मद्+कि। १०४८ सू० हिना सह अस्मदः स्थाने मई इत्यादेशे मई इति भवति । द्वयोः । द्वि+प्रोस् । ६०८ सू० द्विशब्दस्य स्थाने वे इत्यादेशे, बाहुल्येन २३७ सू. वकारस्य बकारे, ६११ सू० द्विवचनस्य बहुवचने, १०१८ सू० सुपः स्थाने हि इत्यादेशे, १०८२ सू० उच्चारणास्य लाघवे देहि इति भवति । अपि-वि, पक्रिया ४१ सूत्रे ज्ञेया । रणमतयोः । रणगत+प्रोस् । १७७ सू० तकारलोपे, १८० सू० यकारश्रुती, ६१९ सू० द्विवचनस्य बहुवचने, १०१८ सू० सुपः स्थाने हि इत्यादेशे, रगगर्याह इति भवति । कः । किम् +सि। ५६० सू० किमः स्थाने क इत्यादेशे, १००३ सू० प्रकारस्य