________________
PassmirmHAJIUALIL
-----
-ammar
--
-
-
-
-
--
-
२१४ * प्राकृत-व्याकरणम् *
चतुर्थपाद: प्रोकार, १०१५ मू० सेर्लोपे को इति भवति । अयश्रियम् । जयश्री+यम् । इत्यत्र ३७५ सू० रेफात पूर्वे इकारागमे, २६० सू० शकारस्य सकारे,१०० १ १० ईकारस्य इकारे,१०१५ २० प्रमो लोपे जयसिरि इति भवति । सर्कयति । तर्क-तर्क वितर्कने । त+गिग्+तिन् । इत्यत्र ३५० सू० रेफस्य लोपे,३६० सू० ककाराद्विस्ये, ६३८ स० पिगः स्थाने एकारे, ६४२ सू० प्रादेरकारस्थ आकारे, ८४ सू० सयोगे परे ह्रस्वे, ६२८ सू० तिवः स्थाने इचादेशे सक्केइ इति भवति । केशः । केश+भिस् । २६० सू० शकारस्य, सकारे, १०१८ सू० भिसः स्थाने हि इत्यादेश, १०८२ स० उच्चारणस्थ लाघवे सहि इति भवति । लास्था । ला मादाने । ला+क्त्वा । ११११ सू० क्त्वः स्थाने एप्पिणु इत्यादेशे, १० सू० स्वरस्य लोपे, अज्झीने परेश संयोज्ये लेपिण इति भवति । यमगृहिणोम् । यमगृहिणी+अम् । २४५ सू० यकारस्य जकारे, ४१५ सू० गृहस्थ स्थाने धर इत्यादेशे, १००१ सू० ईकारस्य इकारे,१०१५ सू० प्रमो लोपेज. मधरिणि इति भवति । भण । भण-मण भणने । भण्+हि ! ९१० सू० प्रकारागमे,६६२ सू० हि इत्यस्य स्थाले म हातादेशे, १४ : सोहि भण इति भवति । सुखम् । क्रियाविशेषणमिदम् । सुख+प्रम् । १८७ सू० खकारस्य हकारे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० ममो स्रोपे सुह इति भवति । का किम+सि । ५६० स० किमः स्थाने क इत्यादेश,१००३ स०प्रकारस्य प्रोकारे,१०१५ सू० सेलोप को इति भवति । तिष्ठति । ठा-(स्था) धातुः गतिनिवृत्ती । स्था+तिन् । ६८७ सू० स्थाधातोः स्थाने थकम इत्यादेशे,६४७ अकारस्य एकारे, ६२८ सू० तिव इचादेशे पक्के इति भवति । स्वपिपई इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तितिा । एवं तई। एबमेत्र त इत्यादेशस्थापि प्रयोगः कल्पनीय: । प्रमा। अम्प्रत्ययेन सहाऽपि युष्मदः स्थाने पई इत्यादेशो भवति । यथा
स्वा मधल्या मम मरणं. मा मन्नतः तव।
सारस ! यस्य यो दूर-वर्ती सोऽपि सान्तस्य साध्यः ॥४॥ भावार्थ :... काचिद् वनिता स्वस्यामनुरक्तं कान्तं प्रति सारसान्धोक्त्या कथयति-हे सारस ! स्वा मुभचन्त्याः मम मरणमेव भविष्यति, तथ विरहाउसहनादिति भावः । मां मुञ्चतस्तव त्वदीयमपि भरणं भविष्यति, मम बियोगाऽसहनादिति यावत् । यो यस्य रक्तों-परोक्षो भविष्यति सोऽपि-स एवं कृतान्तस्य यमराजस्य साध्य:-भोजनमस्ति, तस्य मरणं धवमिति ।
स्याम् । युष्मद् +अम् । १०४१ सू० अमा सह युष्मदः स्थाने पइँ इत्यादेशे पई इति भवति । मुञ्चन्त्याः । मुच्लु-मुच् मोचने । मुच् + शतृ । ७६२ सू० मुचः स्थाने मेल्ल इत्यादेशे, ६७० सू० शतुः स्थाने न्त इत्यादेशे, स्त्रीत्वाद् आप-(प्रा)-प्रत्ययस्य प्राप्ती, ५२१ सू० डी-(ई) प्रत्यये, १० सू० स्वरस्थ लोपे, अज्झीने परेण संयोज्ये,इस्प्रत्यये,१००१ सू० ईकारस्य इकारे, १०२१ सू इसः स्थाने हे इत्यादेशे, १०५१ सू० उच्चारणस्य लाघवे मेस्लम्तिहें इति भवति । मम । अस्मद् + ङस् । १०५० सू० सा सह अस्मवः स्थाने महु इत्यादेशे मह इति भवति । मरणम् । मरण+सि । १००१ स० अकारस्य उकारे,१०१५ सू० से पे मरणु इति सिद्धम् । माम् । अस्मद्+अम् । १०४८ सू० प्रमा सह अस्मदः स्थाने मई इत्यादेशे मई इति भवति । मुञ्चतः । मुन्त (मुच्} मोचने । मुच् + शतृ + ङस् । पूर्ववदेव मेल्लन्त--- इस् इति जाते, २००९ सू० इसः स्थाने हो इत्यादेशे, १०८१ सू० उच्चारणस्य सायवे मेल्लम्तहों इति भवति । तव । युष्मद् + डस् । १०४३ सूडसा सह अस्मदः स्थाने तुज्झ इत्यादेशे,१००० सू० प्रकारस्य उकारे तुझ इति भवति । सारस !। सारस+सि । १०१५ सू० सेलोपे सारस ! इति भवति । यस्य । यद+इस् । २४५ सू० यकारस्य जकारे,११ सू० दकारलोपे,१००९ सू० इसः स्थाने सु इत्यादेशे