SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ : चतुर्थपादः ★ संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★ २१५ जलु इति भवति । यः । यद्+सि पूर्ववदेव ज+सि । इति जाते, १००३ सू० प्रकारस्य प्रकारे, सेलपि जो इति भवति । ब्रूरवर्ती । दूरवर्तिन् + सि । १०९३ सू० दूरवर्तिन् इत्यर्थ वेग्गल शब्दः प्रयुज्यते, १००० सू० प्रकारस्थ ग्राकारे, सेलपि वेगला इति भवति । सः तद्+सि । ५७५ सू० तकारस्य सकारे, ११ सूरी, १००३ धोकारे, १०१५ सू० सेलोंपे सो इति भवति । अविवि प्रक्रिया ४८९ सूत्रे शेया । कृतान्तस्य । कृतान्त + ङस् । बाहुल्येन १२६ सू० ऋकारस्य प्रकाराभावे, १०६७ सू० कारस्य दकारे ८४ सू० संयोगे परे हस्ते, १००१ सू० ङसः स्थाने हो इत्यादेशे, १०८१ सू० उच्चाture लाघवे कुन्तों इति भवति । साध्यः । साध्य+सि । ८४ सू० संयोगे परे ह्रस्वे, २९७ सू० व्यस्य झका रे, ३६० सू० झकारस्य द्वित्वे, ३६१ सू० पूर्व ककारस्य जकारे, १००२ सू० श्रकारस्य उकारे, १०१५ सू० सेल स इति भवति । स्वाम् प इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिता । एवं तई । एवमेव त इत्यादेशस्याऽपि उदाहणं कल्पनीयम् । १०४२ युष्माभिरस्माभिः यत् कुतं दृष्टं बहुकजनेन । तावत् समरभर, निशितः एकशरणेन ॥१॥ भावार्थ:- वीराः परस्परं स्ववीरत्वं दलाधन्ते । तथाहि युष्माभिरस्माभिः यत्कृतम् - युद्धे विजयः सम्पादित इति भावः । तद् बहुकजनेन, बहुरेव बहुकः, बहुकदचासी जनः बहुकजनः तेन दृष्टम् श्रवलोकितम्, तत्कृतं किस्वरूपमित्याह-सत्तावत् क्रियाविशेषणमिदम् समर-भर:, समरस्य युद्धस्य भर:भारः महान् युद्धः इति भावः । एकक्षणेन् एकं च तत् क्षणं तेन निर्जितः विजितः । माभिः । युष्मद् + भिस् । १०४२ सू० भिसा सह युष्मदः स्थाने तुम्हेहि इत्यादेशे, १०८१ सू० . एकारस्य उच्चारणलाघवे, १०८२ सू० अनुस्वारस्य उच्चारणलाघवे तुम्हें हिँ इति भवति । अस्माभिः । श्रस्मद् + भिस् । १०४९ सू० भिसा सह मस्मदः स्थाने म्हेहिं इत्यादेशे, १०८१ सू० एका रोच्चारणस्य लाघवे, १०८२ सू० अनुस्वारस्य उच्चारणलाघवे ब्रम्हे हिं इति भवति । यव् । यद् + सि । २४५ सू० य कारस्य जकारे, ११ सू० दकारलोपे, ५१४ सू० सेर्मकारे, २३ सू० मकारानुस्वारे इति भवति । कृतम् । कृत + सि । १२८ सू० ऋकारस्य इकारे, १७७ सू० तकारलोपे, ४३५ सू० स्वार्थी कप्रत्यये १७७ सू० के कारस्य लोपे, १०२५ सू० प्रकारस्य उ इत्यादेशे, १०१५ सू० सेलप किअजं इति भवति । दृष्टम् । दृष्ट +सि । १२८ सू० ऋकारस्य इकारे, ३०५ सू० ष्ट्रस्य स्थाने ठकारे, ३६० सू० ठकारस्य द्वित्वे, ३६१ सू० पूर्वकारस्य टकारे, ४३५ सू० स्वार्थे कप्रत्यये, १७७ सू० ककारस्य लोपे, १०२५ सू० प्रकारस्य उ इस्वादेशे, १०८१ सू० उच्चारणस्य लाघवे बिउ" इति भवति । बहुजनेन । बहुकजन + टा। १७७ सू० • ककारलोपे, २२८ सू० नकारस्य णकारे, १०१३ सू० टास्थाने णकारे, स्थानिवस्यात् १००४ सू० अकारस्य एकारे बहुअवरण इति भवति । तत् । तत्+सि । २४ सूत्रे "बहुलाविकाराद् अन्यस्थाऽपि व्यञ्जनस्य : मकारः" इति पाठेन तकारस्य मकारे, २३ सू० मकारानुस्वारे तं इति भवति । तावत् । तावत् + सि । १०७८ सू० वत् इत्यस्य डेवड [ एवड ] इत्यादेशे ङिति परेऽन्त्यस्वरादेलोपे, ४३५ सू० स्वार्थिक- कप्रत्यये, १७७ सू० ककारस्य लोपे, १०२५ सू० प्रकारस्य उं इत्यादेशे, सेलवे सेवकजं इति भवति । समरभरः । समरभर + सि । १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलपि समरभद इति भवति । निशितः । निजित +सि । ३५० सू० रेफलोपे, ३६० सू० जकारद्वित् १७७ सू० तकारद्वित्वे, १००२ सू० अकारस्य कारे, १०१५ सू० सेलोपे निजि इति भवति । एकक्षणेन । एकक्षण+टा। ३७० सू० ककारस्य द्वित्वे, : बाहुल्येन ४० ह्रस्वाभावे, २७४ सू० क्षस्य खकारे प्रयोगदर्शनात् ३६० खकारस्य द्वित्वाभावे
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy