SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ * प्राकृत-व्याकरणम् * चतुर्थपादः १.१३ सू० टास्थाने णकारे, स्थानिवस्वात् १००४ सू० अकारस्य एकारे एकारण इति भवति । युष्माभिः- तुम्हें हि इत्पत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता ।। १०४३- स्वत् । युष्मद्+इसि । १०४३ सू० असिना सह युष्मदः स्थाने तउ, तुज्म, तुध्र इत्यादेशाः भवन्ति । ततः-- तत, तु, तुध्र इति रूपाणि भवन्ति । भवन् । भू सत्तायाम् । भू+शत। ७३१ सू० भूधातोः स्थाने हो इत्यादेशे, ६७० सू० शतुः स्थाने न्त इत्यादेशे, ११०० सू० स्वार्थे प्र. प्रत्यये, सिप्रत्यये, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोपे होन्त इति भवति । आगतः । भागत+सि । १०६७ सू० लकारस्य दकारे, १००३ सू० प्रकारस्य मोकारे,१०१५ सू० सेलपि आगदो इति भवति । सा। इस्-प्रत्ययेन सह युष्मदः स्थाने ये प्रादेशा भवन्ति, तान् प्रदर्शयति वृत्तिकारः। यथा तव गुणसम्पवंसय मतिं तब अनुत्तरी क्षान्तिम् । यदि सत्पस्था अग्यजनाः, महामण्डले शिक्षन्ते ॥१॥ भावार्थ:---तब गुरणसम्पवम् गुणसम्पत्तिम्, तब मतिम् सम्यग्-ज्ञानम् , तव अनुतराम,नास्ति उत्तरा उत्कृष्टा यस्याःसाती शान्ति-शामित.महोमण्डले-जगतीतले,प्रन्यजनाः-अन्ये च ते जनाः प्रत्यजनाः यदि अस्पस्या,उत्पत्तिः निष्पत्तिः-जन्म, तयंव,जन्म लब्ध्ववेत्यर्थः । शिक्ष-शिक्षा प्राप्नुयुरित्यर्थः, तदा तेषां जीवन सफल भविष्यति । कश्चिद भक्तजनः कश्चित् जगतारक महापुरुषमुद्दिश्य भणति-हे प्रभो! यदि मनुजाः तव गुणसम्पदं शिक्षेरन्, गृल्लीयुः, तद मति-ज्ञानं, तब प्रशस्तां क्षमा च गृल्लीयुस्तदा ते सुखिनो भवेयुरिति भावः । - लव । युष्मद्+ उस् । १०४३ सू० इसा सह युष्मदः स्थाने तउ इत्यादेशे लउ इति भवति । पुरमसंवरम् । गुणसंपद्+यम् । १०७१ सू० दकारस्य इकारे, १०१५ सू० प्रमो लोपे गुणसंपद इति भ. वति । तव । युष्मद् + ङस् । प्रस्तुतसूत्रेण इसा सह युष्मदः स्थाने तुझ इत्यादेशे सुज्झ इति भवति । मंतिम् । मति+अम्। १०६७ सू० सकारस्य वकारे,१०१५ सू० प्रमो लोपे मवि इति भवति । तक। युमद्-उस् । प्रस्तुतसूत्रेण इसा सह युष्मदः स्थाने सुध्र इत्यादेशे शुभ्र इति भवति । अनुत्तराम् । अनुत्तरा +अम् । २२८ सू० नकारस्य णकारे, १००१ सू० प्राकारस्य प्रकारे, अमो लोपे अगत्तर इति भवति । क्षान्तिम् । शान्ति प्रम् । २७४ सू० क्षस्य खकारे, ८४ स. संयोगे परे ह्रस्वे, अमो लोपे खन्ति इति भवति । यदि। अव्ययपदमिदम् । २४५ सू० यकारस्य जकारे, १७७ सू० दकारलोपे जा इति भवति । सत्पस्या । उत्पत्ति+टा ! ३४८ सू० तकारला,३६० सू० एकारद्वित्वे,१०१४ सू० टास्थाने अनुस्वारे सम्पत्ति इति भवति । अन्य जनाः । प्रन्यजन+जस् । ३४९ सू० यकारलोपे,३६० सू० नकारांद्रत्त्वे,२२८ स० तकारस्य प्रकारे, १०१५ सू० जसो लोपे अन्नजण इति भवति ।महीमगरले। महीमण्डल+डि ४ स. ईकारस्य इकारे, १००५ सू० डिना सह अकारस्य इकारे महिमण्डलि इति भवति । शिक्षन्ते । शिक्ष (शिक्ष) शिक्षायाम् । शिक्ष् +मन्ते । २६० सू० कारस्य सकारे, ९१० सू० घातोरन्तेऽकाराममे, २७४ सक्षस्य खकारे,३६० सू० खकारस्य द्वित्त्वे, ३६१ सू० पूर्वखकारस्य ककारे, ६३१ सू० अन्ते इत्यस्थ न्ति इत्यादेशे सिक्यन्ति इति भवति । तब व 3, तुम, तुध्र इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। १०४४-युष्मभ्यम् । युष्मद् +भ्यस् । १०४४ सू० भ्यसा सह युष्मदः स्थाने तुम्हह इत्यादेशे सम्हहं इति भवति । भवन् । भू+शत होतात, पायतः प्रागदो, इत्यस्य प्रक्रिया १०४३ सुत्र ज्ञया । युष्माकम् । युष्मद्+प्राम् । १०४४ सू० मामा सह युष्मदः स्थाने तुम्हहं इत्यादेशे तुम्हहं इति भवति । . Anity ......... ... .
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy