SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Palom चतुर्थपादः * संस्कृत-हिन्दी-टीका-योपेतम् * २१७ सम्बन्धी । सम्बन्धिन+सि । १०९३ सू० सम्बन्धिन् इत्यस्य केर इत्यादेशे,३४ स० क्लीवत्वे, ४३५ सू० स्वार्थे क-प्रत्यये, १७७ सू० ककारलोपे,१०२५ स० प्रकारस्य उं इत्यादेशे,१०१५ स० सेलोपे केर इति गायक : मम् । बर:- सि कारमा पदकारे,१००२ स० प्रकारस्य जकारे,१०१५ सू० सेलोपे घणु इति भवति । युष्मम्यम् - तुम्हह, पुष्माकम्-तुम्हह इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिांता । १०४५-पुष्मासु । युष्मद् +सुप् । १०४५ सू० सुपा सह युष्मदः स्थाने तुम्हासु इत्यादेशे तुम्हासु इंति भवति । स्थितम् । ष्ठा-(स्था) धातुः गतिनिवृत्तौ । स्था+-त । ६५७ सू० स्थाधातोः स्याने ठा इत्यादेशे, १००० सू० पाकारस्य इकारे, १७७ स० तकारस्य लोपे,५१४ स० सेर्मकारे, २३ सू० मकारस्य अनुस्वारे ठि इति भवति । पुष्मासु-तुम्हासु इत्यत्र प्रस्तुतसूत्रस्य प्रवृतितिा । १०४६-तस्य अहं कलियुगे दुखभस्वतसु हाँ कलिजुगि दुल्लहहो, प्रक्रिया १००९ सूत्रे ज्ञेया। अहम् =हउँ इत्यत्र प्रस्तुतसूत्रेण सौ परे अस्मदः स्थाने ह इत्यादेशो जातः। १०४५-- बर्व स्तोका, रिपवो बहवः, कातरा एवं भवन्ति । मुग्मे ! निभालय गगनसलं कति जना: ज्योत्स्ना कुर्वसि ॥१॥ भावार्थ:-अयं स्तोका:-अल्पसंख्यकाः स्म, रिपवः शत्रवः, यहवा-अत्यधिकाः सन्ति, एवं कातरा:-भीरवः निर्बला वा भणन्ति-निगदन्ति, यतोहि हे मुम्ने!-सुन्दरि !, गगनतलम् गगनस्य तलं, नभोमण्डलं तं निभालय--अवलोकस्व, कति-कियन्तो जनाः ज्योत्स्ना प्रकाशं कुर्वन्ति ? “एकश्चन्द्रः तमो हन्तिनच तारागणोऽपि" इति विचार्य अस्मदीया या संख्या-स्वल्पता वर्तते,तया न भीतिः करणीया। एकाकिनोऽपि वयं कार्य विधास्याम इति भावः । क्यम् । अस्मद् +जस् । इत्यत्र १०४७ सू० भस्मदः स्थाने अम्हे इत्यादेशे,१०१५ सू० जसो लोपे अम्हे इति भवति । स्तोकाः । स्तोक+अस्। ३९६ सू० स्तोकस्य थोव इत्यादेशे, १००१ सू० प्रकारस्य प्राकारे, जसो लोपें योगा इति भवति । रिपवः । रिपु+जस् । १७७ सू० पकारलोपे, जसो लोपे रिस इति भवति । बहवः । बहु+जस् । ११०० सू० स्वार्थे अप्रत्यये, जसो लोपे बहुम इति भवति । कासरा कातर-+जस् । १७७ सू० तकारस्य लोपे, १८० सू० यकार-श्रुतौ, १०१५ सू० जसो लोपे कायर इति भवति । एवम अव्ययपदमिदम । १०८९सा एवम इत्यस्व एम्व इत्यादेशे एम्ब इति भवति । भणन्तिा भण-भण् भणने । भण्+अन्ति । ९१० सू० प्रकारस्थागमे,६३१ सू० अन्तेः स्थाने न्ति इत्यादेशे भरगन्सि इति भवति । मुम्छ ! । मुग्धा+सि । ३४८ सू० गकारलोपे,३६० सू० धकार द्विश्वे,३६१ सू० पूर्वधकारस्य दकारे, १००० सू० प्राकारस्थ इकारे, १०१५ सू० सेलोपे मुद्धि ! इति भवति । निभालय । निपूर्वकः भाल-धातुः निभालने-दर्शने । निभाल्+हि । १८७ सू० भकारस्य हकारे,९१० सू० प्रकारागमे, ६६२ सू० हि इत्यस्य सु इत्यादेशे.६६३ सू० सु इत्यस्य हि इत्यादेशे निहालहि इति भवति । गगनतलम् । गगनतल+सि । १७७ स० द्वितीय-गकारस्य तकारस्य च लोपे,१८० सू० उभयत्रापि यकारथुतो,२२८ सू० नकारस्य णकारे, १००२ स० प्रकारस्य उकारे, १०१५ सू० सेलोपे गयरपयलु इति भवति । फति । कति+जस् । १७७ सू० तकारलोपे,१०१५ सू० जसो लोपे का इति भवति । जमाः । जन+जस् । २२८ सू० नकारस्य णकारे, १०१५ सू० जसो लोपे जय इति भवति । योस्स्माम् । ज्योत्स्ना+पम् । ३४९ सू० यकारलोपे,३४८ सू सकारलोपे,३४६ सू० स्नस्य स्थाने पह इत्यादेशे, बाहुल्येन ८४ सूत्रस्याप्रवृत्ती १००१ सूपाकारस्य प्रकारे, १०१५ सू० धमो लोपे जोह इति भवति । कुर्वस्ति । डुकृत्-कृ करणे । क+प्रन्ति । ९०५ सू० अकारस्य भर इत्यादेवो, ६३१ सूअन्ते: स्थाने न्ति इत्यादेशे करन्ति इति
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy