SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ चतथपादा -1--0000.0.0.0. ---- *प्राकृत-व्याकरणम् * भवति । वयम् आम्हे इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। अम्लस्वं लारवा ये गताः पषिकाः परकीयाः केऽपि । अवश्यं न स्वपन्ति सुखासिकायो, या वयं तथा तेऽपि ॥२॥ भावार्थ:-ये केऽपि केचन परकीया:- स्नेहपरवशाः पपिका.....पान्थाः, अम्लस्व स्नेह लावा प्रादाय गताः, तेषां वियोगेन यया वयं सुखासिकायो-सुखशय्यायां न स्वपामः, तथा-एवमेव तेऽपि पथिका अवश्यं निश्चितरूपेणाऽस्मक वियोगेन म स्वयन्ति शयिष्यन्ते इति भावः । एतेन पथिकानां पारस्परिक स्नेहातिरेकोऽभिव्यजितः। अम्लस्वम् । अम्लत्व+सि! १०९३ सू० अम्लत्वाऽर्थे प्रम्बण शब्दः प्रयुज्यते,१००२ सू० अकारस्य उकारे, १०१५ स० सेलोपे अ ति भवति । लात्वा । ला मादाने । ला+वत्वा । १११० सू० त्व: स्थाने इवि इत्यादेशे,बाहल्येन १० सूत्रस्याप्रवृत्तौ लाावि इति भवति । ये । यद्+जस्। २४५ सू० यकारस्य जकारे,११ सू० कारलोपे,५४७ सू० जसः स्थाने डे (ए) इत्यादेशे,डिति परेऽन्त्य-स्वरादेलोपे ने इति भवति । गताः । गत जस् । १७७ सूतकारलोपे,१८० सू० यकार-श्रुतौ,१००१ सू० अकारस्य प्राकारे,१०१५ सू० जसो लोपे गया इति भवति । पयिकाः। पथिक जस् । १५७ सू० थकारस्य हकारे, १७७ सू० ककारलोपे, जसो लोपे पहिला इति भवति । परकीयाः। परकीय+जस् । १७७ सू० ककारलोपे,१०००. सू० ईकारस्य प्राकार,१० सू० स्व रस्य लोपे,अझीने परेण संयोज्ये,१००१ सू० कारस्य प्राकारे, बाहुल्येन १७७ सू० यकारस्य लोपाऽभावे, १०१५ सू० जसो लोपे पराया इति सिद्धम् । के। किम+जस्के , प्रक्रिया ५६० सूत्रे ज्ञेया । अपि-वि, प्रक्रिया ४१ सूत्रे ज्ञेया । अवश्यम् । अव्ययपदमिदम् । २६० सू० शकारस्य सकारे, ३४९ सू० यकारलोपे, १०९८ सू० स्वार्थे इ-(अ)-प्रत्यये, डिति परेऽन्त्यस्वरादेलोपे अवस इति भवति । न । अव्ययपदमिदं संस्कृत सममेवाऽपभ्र शे प्रयुज्यते । स्वपन्ति विष्वप्-व्या स्वापे। स्व+मन्ति । २६० सू० एकारस्य सकारे,६४ सू० प्रादेरकारस्य उकारे, बाहुस्येन ३५० सू० वकारलोपे,९१० सु० प्रकारागमे, १७७ सू० पकारलोपे, १०५३ सू० अन्तेः स्थाने हिं इत्यादेशे, १०८२ स० उच्चारणस्य लाघवे सुबह इति भवति । सुनासिकायाम् । सुखासिका+डि । १०१३ सू० सुखासिकाऽर्थे सुहच्छिमा-शब्दः प्रयुज्यते, १००१ सू० प्राकारस्य प्रकारे, १०२३ सू० के . स्थाने हि इत्यादेशे सुहसिलहि इति भवति । यथा । अध्ययपदमिदम् । २४५ स० यकारस्य जकारे, १०७२ सू०.था इत्यस्थ डिम-(इम)-इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे, प्रज्झीने परेण संयोज्ये, १०६८ स० भकारस्य सानुनासिके वकारे जिवें इति भवति । वयम् । प्रस्मद्+जस् । १०४७ सू० अस्मदः स्थाने प्रम्हई इत्यादेशे,१०१५ सु० जसो लोपे अम्हाई इति भवति । तथा । अव्ययपदमिदम् । जिव-देव ति इति साध्यम् । ते । तद + जस्ते , प्रक्रिया ५.४७ सूत्रे ज्ञेया । वयम् सम्हाइं इत्यत्र प्रस्तुतसूत्रस्य प्रवत्तिर्जाता । अस्मान् । अस्मद् + शस्। १०४५ सू० अस्मदः स्थाने अम्हे, अम्हई इत्यादेशी, १०१५ सू० शसो लोपे अम्हे अम्हई इति भवति । पश्यति । शिर-दृश दर्शने । दृश+ति देक्खइ, प्रक्रिया ८५२ सूत्रे ज्ञेया । मम्हे अम्हे इत्यादेशद्वयं प्रस्तुतसूत्रेणेव निष्पन्नं भवति । अचल-मेयो यथासंख्यामिवस्यर्थः। प्रस्तुतसूत्रे अस्-शसोः इत्यनयोः लिमित्तभूतपदयोः द्विवचनं दृश्यते, परन्तु "अम्हे अम्हई" इत्यत्र मादेशभूतपययोः द्विवचनाभावो वर्तते, वचनःभेवादेवा "यथासंख्यमनुदेशः समानाम्" इति न्यायो न प्र. वर्तते । १०४० सूपि प्रकारान्तरेण बचनभेदस्य हादं समुल्लिखितं विद्यते, तत्तथ समवलोकनीयम् । - १०४ मा भई इत्यपि पाठान्तरं समुपलभ्यते । प्रयोगानुसारिणी प्रवृत्तिविधेया । दा।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy