________________
चतुर्थपादः
* संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★ टा-प्रत्ययस्योदाहरणं प्रदर्शयति वृत्तिकारः । यथा
मय विहिद भरा भवति विकाले ।
केवलं मृगाहोऽपि तथा तपति, यथा दिनकरः क्षयकाले ॥१॥ भावार्थ:-प्रिये ! विरहिताना प्रियाविधक्तानां पुरुषाणां कृते विकाले सन्याकाले काऽपि धराअवलम्बनं भवति ? न भवतीति अध्याहार्यम् । एतत्सर्वं मया शातम्-अवगतम् । किमधिकम्, यतः मृगाथा-मृग एव अङ्गुः-चिन्हं यस्य सः, चन्द्र इत्यर्थः । सोऽपि तथा तपति-अनया रीत्या तापं करोति यथा क्षयकाले-प्रलयकाले दिनकर:-सूर्यः तपति । चन्द्रो हि शीतलो भवति, किन्तु तस्य शीतलतापि बिरहितानां कृते महन्तं तापं जनयति, यथा कल्पान्तकाले सूर्यस्ता प्रसारयति, तथैव चन्द्रोऽपीति भावः।
मया ! अस्मद् +टा । इत्यत्र १०४८ सू०टा-प्रत्ययेन सह अस्मदा स्थाने मइँ इत्यादेशे मई ईलि भवति । शालम् । ज्ञा-धातुः अवबोधने । शा+क्त (त) । ६७८ सू०. ज्ञाधातोः स्थाने जाण इत्यादेो,६४५ सू० अकारस्य इकारे, १७७ सू० तकारलोपे, सि-प्रत्यये, १००२ सु० अकारस्य उकारे, ५१४ सू० सेमकारे,२३ स० मकारस्यानुस्वारे, १०८२ स. उच्चारणस्य लाघवे जाणि इति भवति । प्रिये ! प्रिया .+सि । ३५० सू०. रेफलोपे, १७७. सू० यकारलोपे, १००१ सू० याकारस्य प्रकारे, १०१५ सू० सेपि पिम! इति भवति । विरहितानाम् । विरहित+प्राम् । १७७ स० तकारस्थ लोपे, १०१० सू० प्रामः स्थाने हं इत्यादेशे विरहिलाहं इति भवति । का । किम्+सि । ५६० स० किमः स्थाने क इत्यादेशे,स्त्रीत्वाद् प्राप्-(प्रा)-प्रत्यये, ५ सू० दीर्घसन्धी, १००१ सू० प्राकारस्य प्रकारे, १०१५ सू० सेर्लोपे क इति भवति । अपि-वि, प्रक्रिया ४१ सूत्रे शेया । पचा। धरा+सि। १००१ सू० प्राकारस्य प्रकारे,१०१५ सेलोपे पर इति भवति । भवति-होइ,इत्यस्य प्रक्रिया ७३१ सूत्रे ज्ञेया। विकाले । विकाल+ङि । १७७ स० ककारलोपे,१००५ सू० लिना सह अकारस्य इकारे विआलि इति भवति । केवलम् । केवल+सि । ४५८ सू० केवलार्थे णवर इत्यव्ययपदं प्रयुज्यते, अव्ययत्वात् संस्कृतवदेव सेलोपे गयर इति भवति । मृगाडूः । मृगाङ्क+सि । १२८ सू० ऋकारस्य इकारे, १७७ सू० गकारलोपे, ८४ सू० संयोगे परे ह्रस्वे, १००२ स ० अकारस्य उकारे १०१५ सू० सेलोपे मिया इति भवति । तथा| अध्ययपदमिदम् । १०७२ सू० था इत्यस्य डिह (इह) इत्यादेशे,डिति परेऽन्त्यस्वरादेर्लोपे तिह इति भवति । तपति । तप-तप तापे । तप+तिन् । २३१ सू० पकारस्य बकारे, ९१० सू० प्रकारागमे, ६२८ सू० तिवः स्थाने इचादेशे सवइ इति भवति । यथा । अव्यय-पदमिदम् । २४५ सू० यकारस्य जकारे,१७७२ सू० था इत्यस्य डिह (इह) इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे जिह इति भवति । दिनकरः। दिनकर-+-सि । २२८ सू० नकारस्य णकारे, १७७ सू० ककारलोपे, १६० सू० यकारवती, १००२ स० अकारस्य उकारे,१०१५ सू० सेलपि विणयह इति भवति । भयकाले । क्षयकाल+डि। २७४ सू० क्षस्य खकारे, १०६७ सू० ककारस्थ ग
स. रिना सहकारस्य डकारे खयगालि इति भवति । मया-मई इत्यत्र प्रस्तुतसस्य
डिना । डि-प्रत्ययस्योदाहरणं प्रदश्यते । यथा-वयि मयियोरवि रणगतयोः-पई मई बेहि वि रण-गहि, प्रक्रिया १०४१ सूत्रस्य प्रथमश्लोके शेया। त्वमि इत्यत्र १०४१ सू० डिप्रत्ययेन सह युष्मदः स्थाने पई इति. सनस्वार प्रांदेशो जातः। बेहि इत्यथ १०८२ स० उच्चारणस्य लाघवाभादो
: 1 प्रस्ततसत्रेण मयि इत्यत्र डिना सहप्रस्मदः स्थानेम इत्यादेशोभद। अमा। यत्र प्रमा सहमस्मदः स्थाने मह. इत्यादेशो जायते, तदुदाहरणं प्रदीयते । यथा-मो मुश्वतस्तव मई मेल्लन्तहों तुः प्रक्रिया १०४१ सूत्रस्य चतुर्थ-श्लोके ज्ञेया । तुम्भु इत्यस्य प्रक्रिया १०३८ सूत्रस्य प्रथमश्लोके ज्ञेया .
बोध्यः