________________
चतुर्थपाद:
* संस्कृत-हिन्दी-टीकाद्वयोपेतम् * १०१५ स० जसो लोपे ओह इति भवति । विह्वलित-अनाभ्युद्धरणम् । विह्वलित-जनाम्मुद्धरण+अम्। ३५० सू० कारलोपे, १७७ सू० तकारलोपे, २२८ सू० नकारस्य णकारे, ३४९ सू० यकारलोपे, ३६० सू० भकारद्वित्त्वे, ३६१ सू० पूर्व भकारस्य वकारे, ८४ सू० संयोगे परे ह्रस्वे, १००२ सः धकारस्य उदा, २०१५ सू० अमः लोप बिहान-मसाखर इति भवति । कान्तम् । कान्त-अम् । ८४ सू० संयोगे परे ह्रस्वे,१००२ सू० प्रकारस्य उकारे, अमो लोपे कन्तु इति भवति । कुटीरके । कुटीरक+डि । १९५ सू० टकारस्य डकारे, १७७ सू० ककारलोपे,१००५ सू० डिना सह अकारस्य इकारे कुडोरइ इति अति । पश्य । दृशिर-दृश् दर्शने । दृश्+हि । अपभ्रंशे १०६६ सू० दशर्थे जो इति प्रयुज्यते, १०५६ सू० हे स्थाने इकारे जोइ इति भवति । प्रमूनिमोह इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। १०३६- इमानि लोकस्य लोचनानि जाति स्मरन्ति न भ्रान्तिः।
अप्रिये दृष्टे मुकुलितानि प्रिये इष्टे विहसन्ति ।।१।। भावार्थ: - लोकस्य इमानि लोचनानि-नेत्रारिण, आतिम्-स्वसमानजातीयं कमल-पुष्पं स्मरन्तिस्मृतिपथमानयन्ति, नयनयोः कमलतुल्यस्वभावत्वात्, इति न भ्रान्ति:-में संशयः । यतः अप्रिये, न प्रियः, अप्रियः-अनिष्टः तस्मिन् अप्रिय दृष्टे नेत्राणि मुकुलितन्ति-संकोचमापद्यन्ते, प्रिये च दृष्टे विहन्तिविकसन्ति । अयं भावः-लोचनानि कमलनिभाति भवन्ति । यथा सूर्य-विक्रासि-क्रमलानि निजं प्रियं भास्कर विलोक्य त्रिकसन्ति, अप्रियं शशधर निरीक्ष्य संकोचतामुपयान्ति, तथैव लोचनान्यपि स्नेहिनं दृष्ट्वा विकासतां यान्ति, अप्रियमुवीक्ष्य मुकुलितानि जायन्ते।
अमूनि । इदम् + जस् । १०३६ सू० इदमः स्थाने प्राय इत्यादेशे,१०२४ सू० जसः स्थाने इ इत्यावशे याई इति भवति । लोकस्पा लोक +डस । इत्यत्र १७७ सू० ककारस्य लोपे,१००९ सू. उसः स्थाने हो इत्यादेशे. १०८१ सू० उच्चारणस्य लाघवे लोगहों इति भवति । लोचनानि लोचन+जस् । १७७ सू० चकारलोपे, २२८ सू० नकारस्य प्रकारे, १०२४ सू० जसः स्थाने इँ इत्यादेशे लोअगई इति भवति । जातिम् । जाति + अम् । १७७ सू० तकार लोपे,१००१ सू० इकारस्य ईकारे,१०१५ सू० अमो लोपे जाई इति भवति । स्मरन्ति । स्म स्मरणे । स्म+अन्ति। ३४९ सू० मकारस्य लोपे,९०५ सू० ऋकारस्य पर इत्यादेशे,१०५३ सू० प्रन्ति इत्यस्य हि इत्यादेशे, बाहुल्येन हकारस्य लोपे जाते सरई इति भवति । म । अव्ययपदमिदमपभ्रशे संस्कृतवदेव प्रयुज्यते । श्रान्तिः । भ्रान्ति-+सि । ३५० सू० रेफस्य लोपे, ८४ सू० संयोगे परे ह्रस्वे, १०१५ सू० सेलोपे भन्ति इति भवति । अप्रिये । अप्रिय डि। ३५० सू० रेफस्य लोपे, ३६० सू० पकारस्य द्विस्वे, १७७ सू० यकारलोपे, १००५ सू० डिना सह अकारस्य एकारे अप्पिए इति भवति । दृष्टे । दृष्ट+डि । १२८ सू० ऋकारस्य इकारे, ३०५ सू० ष्टस्य ठकारे, ३६० सू० ठकारद्वित्त्वे, ३६१ सू० पूर्वठकारस्य स्थाने टकारे, ११०० सू. स्वार्थे अप्रत्यये, १००५ सू० डिना सह अकारस्य इकारे विठ्ठह इति भवति । मुकुलिलानि । मुकुलितपदस्य प्राचाराधक-किबन्तात् पातुसंशाय अस्ति-प्रत्यये मुकुलित+प्रन्ति इति स्थिते, १५७ सू० ककारस्थ तकारस्थ 'ध लोपे, १०५३ सू० मन्ते: स्थाने हि इत्यादेशे मलिहइति भवति । प्रिये । प्रिय+कि! ३५० सू० रेफस्य लोपे,१७७ सूर यकारलोपे, १००५ सू० डिना सह प्रकारस्य एकारे पिए इति भवति । विहसन्ति । विपूर्वकः हस्धातुः बिहासे-विकासे । विहस् + अन्ति। ९१० सू० धातोरन्तेऽकारागमे, ६३१ सू० अन्तेः स्थाने न्ति इत्यादेशे विहसन्ति इति भवति । यायः इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता।
शुष्यतु मा शुष्यतु बोषिः, वडवानलस्य किम्तेन ? । यज्वलति ले ज्वलनः ममेनाऽपि किस्त पर्याप्तम् ॥