________________
२०४
* प्राकृत व्याकरणम् *
चतुथपादः सू० एतदः स्थाने एहो इत्यादेशे, सेर्लोपे एहो इति अति 1 रनर+सि।१००२ सुअकारस्य उकारे, सेलेपि नरु इति भवति । एतद् । एसद+सि । १०३३ स० एतदः स्थाने एह इत्यादेशे,सेलोप एह इति भवति । मनोरण-स्थानम् । मनोरथस्थान+सि । २२८ स० प्रथम-नकारस्य णकारे, १८७ सू० थकारस्य हकारे, ठा-स्था गतिमिवृतौ । ष्ठा+त्युद-अन] ६९७ स० ष्ठा-धातो: स्थाने ठा इत्यादेशे, ५ स० दीर्घ सन्धी,२२८ सू० नकारस्य णकारे,१००२ स० प्रकारस्य उकारे,१०१५ सेलोपे मनोरह-ठाणु इति भवति । एतद् । एतद् +अम् । १०३३ सू० एतदः स्थाने एह इत्यादेशे, १००० सू० उकारस्य - कारे, ११०० स० स्वायें अप्रत्यये, १०२५ स० प्रकारस्य उं इत्यादेशे, १०८२ स० उच्चारणस्य लाघवे, १०१५ सू० प्रमो लोपे एह इति भवति । मुहानाम् । मूड+पाम् । १०९३ स० मुदस्य वढ इत्यादेशे, १०१६ सू० पामो लोपे वह इति भवति । चिन्तयताम् । चिती चिन्तायाम्। संस्कृतनियमेन चिन्त् + शतृ इति आते, ९१० सू० प्रकारागमे, ६७० सः शतुः स्थाने त इत्यादेश, पाम्-प्रत्यये,१००१ सू० प्रकारस्य प्राकारे, १०१० सू० धामः स्थाने हे इत्यादेशे चिन्सन्ताहं इति भवति । पश्चात् । अध्ययपदमिदम् । १०९१ सू० पश्चाद इत्यस्य पच्छद इत्यादेशे पच्छह इति भवति । भवति । भू सत्तायाम् । भूतिकहोई,प्रक्रिया ७३१ सूत्रे ज्ञेया। विभातम् । विभात+सि । अपभ्रशे १०९३ सू० विभातार्थे विहाण-शम्दः प्रयुज्यते; १००२ सू० प्राकारस्य उनारे, १०१५ सेर्लोपे विहाणु इति भवति । एह, एहो, ए इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता।
१०३४---एसे तेऽस्थाः, एषा स्थली-एइ ति घोडा, एह थलि, एतेषां पदान प्रक्रिया १००१ सूत्रस्य चतुर्थश्लोके ज्ञेया। एड इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। साधना स्विस्थम् । एते । एतद् + जस् । प्रस्तुतसूत्रेण एतदः स्थाने एइ इत्यादेशे, १०१५ सू० जसो लोपे एइ इति भवति । एतान् । एतद् +शस् । प्रस्तुतसूत्रेण एतदः स्थाले एइ इत्यादेशे, १०१५ सू० शसो लोपे एक इति भवति । पश्य 1 दृशिर-दृश् दर्शने । दृश+हि । ८५२ १० दृशुधातोः स्थाने पेच्छ इत्यादेशे, ६६२ स. हि इत्यस्य सु इत्यादेशे, ६६४ सू० सोलुं कि पेच्छ इति भवति । एड इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । १०३५- यदि पृच्छय गृहाणि वृहन्ति ततो बृहन्ति गृहाण्यमूनि ।
विह्वलित-अनामयुद्धरणं कान्तं कुटीरके पश्य ।।१।। भावार्थ:काचिन्नायिका कश्चित पथिक प्रत्याह-यदि यूयं बहन्ति-महान्ति गृहाणि पच्छाय, ततो-तदा तानि गृहाणि अमूनि प्रत्यक्षोपलभ्यमानानि वर्तन्ते । यदि त्वं दानादीनामभिलाषी तदा तु कु"टोरके सम्मुखस्थितायां कुट्यां विह्वलित-जनाम्पुद्धरणम्-विह्वलिताश्च ते जनाः तेषां,व्याकुल-जनानाम्, अभ्युदरणम्-समुद्वारकं मदीयं कान्त-प्राणनाथं पश्येति भावः ।
यदि । अव्ययपदमिदम् । २४५ सू० यकारस्य जकारे, १७७ सू० दकारलोपे जइ इति भवति। पृच्छय । प्रच्छ्-धातुःजीप्सायाम-प्रश्ने । अछ+थ। ७६८ सू० प्रच्छधातोः स्थाने पुच्छ इत्यादेशे, ६३२ सू० थकारस्य हच (ह) इत्यादेशे पुचवह इति भवति । गृहारिण। गृह+शस् । ४१५ सू० गृहस्थ धर इत्यादेशे,१९१५ सू० शसो लोपे घर इति भवति । हन्ति । बृहत् + जस् । १२६ सू० ऋकारस्य प्रकारे, बाहुल्येन २३७ सू० बकारस्य वकारे,४४५ सू० हकारस्य ड इत्यादेशे ११ सू० तकारलोपे.१००१ सू० प्रस्याकारस्य प्रकारे,१०२४ २० जसः स्थाने इं इत्यादेशे बडाई इति भवति । ततः। अव्ययपदमिदम्। १०८८ सू० ततः इत्स्य तो इत्यादेशे तो इति भवति । बृहम्ति । बहत्+जस् । पूर्ववदेव बड्डा+जस्। इति जाते, १०१५ सू० जसो लोपे वा इति भवति । महाणि । गृह+जस् । गृहस्थ घर इत्यादेशे, १०१५ सू० जसो लोपे घर इति भवति । ममूनि । पदस्+जस् । १०३५ सू० पदसः स्थाने मोइ इत्यादेशे,