________________
चतुर्थपादः ★ संस्कृत-हिन्दी-टोकाद्वयोपेतम् *
२०३ प्राङ्गणे । प्राङ्गण+छि। ८४ सू० संयोगे परे ह्रस्वे, १००५ स० छिना सह अकारस्य इकारे प्रगरिंग इति भवति । अत्र ३५० सूत्रेण रेफलोपप्राप्तिरासीत् किन्तु १०६९ सूत्रेण सा वैकल्पिका किहितातएवाऽत्र तस्य प्रवृत्तिर्न जाता । तिष्ठति । ष्ठा-स्था गतिनिवृत्तौ । स्था+तिन् । ६८७ सू० स्थाधातो: स्थाने चिट्ठ इत्यादेशे, ६२८ सू० तिवः स्थाने इच् इत्यादेशे, ९४५ सू० इचः स्थाने दि इत्यादेशे चिढदि इति भवति । नायः । नाथ-+सि । १८७ सू० थकारस्य हकारे, १००२ सू० अकारस्य उकारे, १०१५ सू० सेर्लोपे नाह इति भवति । यः । यद्+सि । १०३१ सू० यद् इत्यस्य ध्रु इत्यादेशे, सेलोपे घं इति भवति । सः । तद्+सि । १०३१ सू० तद् इत्यस्य इत्यादेशे, सेर्लोपे अं इति भवति । रणे। रण+दि । १००५ सू० हिना सह भकारस्य इकारे रणि इति भवति । करोति । डुक-कृ करणे । कृ +निन् । ६०५ सू० ऋकारस्य अर इत्यादेशे, ६२८ सू० तिव इच् इत्यादेशे, ९४५ सू० इन्त्रः स्थाने दि इत्यादेशे करवि इति भवति । न । अध्ययपदमिदं संस्कृत-सममेवाऽपभ्रंशे प्रयुज्यते । भ्रान्तिम् । भ्रान्ति+ अम् । ३५० सू० रेफस्य लोपप्राप्ती, १०६९ सूत्रस्य वैकल्पिकत्वात्तस्थाऽभावे,५४ सू० संयोगे परे ह्रस्वे, १०१५ सू. अमो लोपे भ्रन्ति इति भवति । ध्रु, इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । पक्षे । प्रस्तुतसूत्रस्य प्रवृत्यभावपक्ष इत्यर्थः । मासे यह निर्वदति। म भाव:--अनेन पुरुषेण तदेव कध्यते-प्रति-झायते, यदयं निहति-प्रतिपालयति । तया तदसि। २४ सत्रे "बहलाधिकाराब प्रन्यस्याऽपि व्यञ्जनस्य मकारः" इति पाठाद् दकारस्य मकारे, २३ सू० मकारानुस्वारे, १०१५ सू० सेर्लोपे तं इति भवति । कथ्यते । कथ-कथ कथने ! कथ+क्य+ते। ६७३ सू० कथ्धातोः स्थान बी
० क्यस्य ईभ इत्यादेशे, १०स० स्वरस्य लोपे.प्रज्झीने परेण संयोज्ये. १000 स. ईकारस्य इकारे ६२८ सू० ते इत्यस्य इचादेशे मोल्लिा इति भवति । यद । यद्+सि । २४५ सू० यकारस्य जकारे,११ सू० दकारलोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलपि जु इति भवति । निर्वहति । निर-पूर्वक: वह-(वह )-घातुः निर्वाह ! निर्वह +तिव् । ३५० सू० रेफलोपे, ३६० सू० वकार-द्वित्त्वे, ९१० सू० अकारागमे,६२८ सू० तिव इचादेशे निव्वहद इति भवति । प्रस्तुतसूत्रस्य वैकल्पिकत्वाद् सत्-तं, यत्-जु इत्यत्र प्रवृत्तिनं जाता।
१०३२-इमम् । इदम्+सि । १०३२ सू० इदमः स्थाने इमु इत्यादेशे, १०१५ सू० सेलोपे इमु इति भवति । कुलम् । कुल+सि । १००२ सू० प्रकारस्य उकारे, सेर्लोपे कुलु इति भवति । तव । युहम + ङस्तु ह, प्रक्रिया ५८८ सूत्रे ज्ञेया। सम्बन्धी सम्बन्धिन+सि।१०९३ सू० सम्बन्धिन् इत्यस्य तण इत्यादेशे, ४३५ सू० स्वार्थ क-प्रत्यये, १७७ स० ककारलोपे, १०२५ स० प्रकारस्य उं इत्यादेशे, १०१५ सू० सेलेपि तण इति भवति । एवं कुल इमु कुलु इति पूर्ववदेव सायम् । पश्य देव,प्रक्रिया १०१६ सूत्रे ज्ञेया । इदम्-इमु इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तितिा । १०३३- एषा कुमारी, एष नरः, एतम् मनोरष-स्थानम् ।
एतद् मूढानां चिन्तयता पश्चाद भवति विभातम् ॥१॥ भावार्थ:-एषा-समीपस्था शय्यासीनेति यावत् । कुमारी कन्या विद्यते, एषो हि, नरो वर्तते, एसब मनोरयस्थानम्-मनोरथानामभिलाषाणां स्थानम् केन्द्रम् । एतव चिन्तयता-विचारयतामेव मूकानाम्-मूर्खपुरुषाणां विभातम्-प्रभातं भवतीति भावः। . एषा । एतद्+सि । १०३३ सू० एतदः स्थाने एह इत्यादेशे, १०१५ सू० सेर्लोपे एह इति भअति । कुमारी । कुमारी+सि । १०१५ सू० सेलोपे कुमारी इति भवति । एषः । एतद+सि ! १०३३