________________
ज्ञया।
* प्राकृत-व्याकरणम् *
चतुर्थपादः जीवितं कस्य न वल्लभक, धनं पुनः कस्य नेष्टम् ? ।
वेऽपि अवसर-निपतिते तृणसमे गणयति विशिष्टः ॥२॥ भावार्थ :-जीवित-जीवनं कस्य न बल्लभक-प्रियं भवति ? अपितु सर्वेषां भवति । धनम्-प्रथः कस्य ननम् ? अभिलषितम् ? प्रत्युत धनं सकलानामेव पुरुषाणां प्रियं भवति । किन्तु विशिष्टःगुणज्ञः पुरुषः पि-जीवितधनेऽपि, कीदृशे द्वे अवसरनियतिते-अवसरस्य निपातः, अवसरनिपातः, तेन युक्त अवसरनिपतिते-सम्प्राप्तावसरे ते धनजीवने तसासमे-तृरणेन समे-तुल्ये गणपति--मन्यते । उत्तमप्रकृतिको जनः अवमरे सम्प्रोप्रितिशमनीगने वार्थ त्यजतीति भावः ।
बीवितम् । जीवित+सि । १७७ सू० तकारस्य लोपे,१००२ सू० अकारस्य उकारें,१०१५ सू० सेलोपे जीषिउ इति भवति । कस्य । किम् +इस् । ५६० स० किमः क इत्यादेशे, प्रस्तुतसूत्रेण डसः स्थाने डासु (मासु) इत्यादेशे, डिति परेऽन्स्यस्वरादेलोपे कासु इति भवति ।। अव्ययपदमिदं संस्कृतसम्मेव अपभ्रंशे प्रयुज्यते । बल्लभकम् । वल्लभक+धम् । १८७ सू० भकारस्य हकारे, १७७ सू० ककारस्थ लोपे, १०२५ सू० अकारस्य उ इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे, १०१५ सू० सेलोपे बल्लहउँ इति सिद्धम् । पनम् । धन+सि । २२८ सू० नकारस्य णकारे,१००२ सू० अकारस्य उकारे,१०१५ सू० सेलोप पाणु इति भवति । पुनर---पुणु, प्रक्रिया १०१४ सूत्रस्य प्रथमश्लोके ज्ञेया । इष्टम् । इष्ट+ सि । ३०५ सू० ष्टस्य ठकारे,३६० सू० ठकारद्वित्त्वे, ३६१ सू० पूर्वठकारस्य टकारे,१००२ सू० मकारस्य उकारे, १०१५.सू. सेलोपे इछु इति भवति । छै । द्वि+प्रौ। ६१९ २० द्विवचनस्य बहुवचने, ६०९.सू.द्वःस्थाने जसा सह दोणि इत्यादेशे दोणि इति भवति । अपि-वि, प्रक्रिया अवसरनिपतिते । अवसरनिपतित+ो । २३१ सू० पकारस्थ वकारे,८९० सू० तकारस्य डकारे, १७७ सूतकारस्य लोपे, ६१९ सू० द्विवचनस्य बहुवचने, १०२४ सू० जसः स्थाने इं इत्यादेवो अबसर-निषहिबाई इति भवति । तृणसमे । तणसम+ो । १२८ सू० ऋकारस्थ इकारे, ६१९ सू० द्विवचनस्य बहुवयने, १०१५ सू० जसो लोपे लिखतम इति भवति । गणयति । गण-गण गणनायाम् । भण+णिग्+ शिव । ६३८ सू० मिग प्रकारे, प्रयोगदर्शनात ६४२ सू० अकारस्य दीर्धाभावे, ६२५ सू० तिव इचादेशे गमा इति भवति । विशिष्टः । विशिष्ट सि. २६० सू० शकारस्य सकारे,३०५ सू० स्य ठकारे,३६० सू. ठकारद्विस्वे, ३६१ सू० पूर्वठकारस्थ टकारे,१००२ स० प्रकारस्य उकारे, १०१५ सू० सेलपि विसिठ्ठ इति भवति । कासु इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता।
१०३०-यस्याः । यद्+छस् । २४५ सू० यकारस्य जकारे, ११ सू० दकारलोपे, स्त्रोत्वाद् माप्-(मा)-प्रत्यये,१०३० स० सास्थाने डहे [अहे] इत्यादेशे,डिति परेऽन्त्यस्वरादेर्लोपे, अझीने परे संयोज्ये हे इति भवति । सम्बन्धी सम्बन्धिन्-न-सि। १०९३ सू० सम्बन्धिन् इत्यस्य केर इत्यादेशे, ११०० स० स्वार्थ प्रप्रत्यये, १००२ स. अकारस्य उकारे. १०१५ स० सेलोपे कर ति भवति । स्थाः । तद् + ङस् । ११ स० वकारलोपे, जहे-बत् सहे इति सध्यम् । कस्याः । किम् +इस् । प्रस्तुतसूत्रेण इस्प्रत्ययस्य डहे [अहे] इत्यादेशे, तहे-बदेव कहे इति भवति । अहे. तहे, कहे इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता।
१०३१-- "प्राङ्गणे तिष्ठति मायो यः स रणे करोति न भ्रान्तिम्"
भावार्थ:-काचिन्नारी स्वप्राणनाथ श्लाघते यत्प्राङ्गणे गृहाङ्गणे यो नाथः तिष्ठति-मदीयः यो नाथः, यदि स प्राङ्गणे तिष्ठति-अवस्थितो वर्तते तदाऽसौ रणे-युद्धविषये भ्रान्तिं न करोति, भ्रान्तिमान्नास्ति, अपितु निश्चयवानस्ति । युद्धार्थ सदाऽसौ सन्नद्धोऽवतिष्ठत इति भावः।