SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ dist. AA ----- how-mAAPPLhn-enter. अतुपादा ★ संस्कृत-हिन्दी-टीकाद्वयोपेतम् * +टा। १०४१ सू० टाप्रत्ययेन सह युष्मदः स्थाने पई इत्यादेशे पर इति भवति । विना । अव्ययपदमिदम् । २२८ सू० नकारस्य णकारे, १०९७ सू० स्वार्थे डु-(३)-प्रत्यये, द्धिति परेऽन्त्यस्वरादेलोपे, प्र झोने परेण संयोज्ये विणु इति भवति । दुख-शतानि । दुख-शत+अस् । ३४८ सू० जिह्वामूलीयस्थ लोपे, ३६० सू० स्वकारद्वित्वे, ३६१ सू० पूर्वखकारस्य ककारे, २६० सू० शकारस्य सकारे, १७७ सू० तकारलोपे, १५० सू० यकार श्रुती, १००१ सू० प्रकारस्य प्राकारे, १०२४ सू० जसः स्थाने इं इत्यादेशे घुरक्षसपाई इति भवति । कहि इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। १०२६- कान्तोऽस्मदीयः हला सखिके ! निश्चयेन ष्यसि यस्य । अस्त्रः, शस्त्रः, हरपि स्थानमपि भ्रशयति तस्य ॥१॥ भावार्थ:-हला-नारोणां कृते सम्बोधनार्थकमव्ययपदमिदम्, सखिके !, हे सखि ! इत्यर्थः, अस्मदीयः कान्तः-नायकः,निश्चयेन यस्योपरि ष्यति-मन्टो भवति तदाऽसौ,तस्य-शोः अस्त्र:-क्षेप्त योग्यैः बाणादिभिः, अत्यिहि इत्यस्य अर्यः इत्यपि छाया भवति, अतः अर्थः-द्रव्यदानः, शस्त्र:-क्षेप्तुमयोग्यः करवालादिभिः, हस्तश्चापि स्थानमपि भ्रशयति, शत्रोः मूलोच्छेदं करोतीति भावः। कान्त. । कान्त+सि। ८४ सू० संयोगे परे ह्रस्वे, १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोप कन्तु इति भवति । अस्मवीयः । मदाय+ सिर पर नदी वावर्ग:०१३, गहारम-शब्द! प्रयुज्यते,१००२ सू० प्रकारस्य उकारे,१०१५ सू० सेलोपे महारउ इति भवति । हला अध्ययपदमिदम् । १०७० सू० प्राकारस्य इकारे हलि इति भवति । सखिके !। सखिका+सि । इत्यत्र १५७ स० स्वकारस्य हकारे,१७७ स० ककारलोपे,५३० सू० माकारस्य एकारे,सेलोंपे सहिए ! इति भवति । निश्चयेन । निस्म+टा । २९२ सू० श्चस्य स्थाने छकारे,३६० सू० छकारस्य द्विस्वे,३६१ सू० पूर्वछकारस्य चकारे, ७ सू० यकारलोपे, १००० सू० प्रकारस्य इकारे, १०१४ सू० टास्थाने अनुस्वारे निभाई इति भन पतिः । रुष्यति । रुघ-रुष रोपे । रुष+तिव् । ९०७ सू० उकारस्य ऊकारे, २६० सू० षकारस्य सकारे, ९१० सू० प्रकाराममे, ३२८ सू० तिव इचादेशे इसई इलि भवति । यस्य । यद्+स् । २४५ सू० यकारस्य जकारे, १०२९ सू० स: स्थाने डासु [मासु] इत्यादेशे, डित्ति परेऽन्त्यस्वरादेलोपे जासु इति भवति । अस्त्रैः । अस्त्र+भिस् । ३५० सू० रेफलोपे, ३१६ सू० स्तस्य थकारे, ३६० सू० थकाराद्वत्वे, ३६१ सू० पूर्वथकारस्य तकारे, १००० सू० अन्न्पाकारस्य इकारे,१०१८ सू० भिस: स्थाने हि इत्यादेशे पस्थिहि अर्थः इतिच्छायायान्तु श्रर्थ+भिस् इत्यत्र रेफलोपे,थकारद्वित्त्वे, पूर्वथकारस्य तकारे, अत्यिहिवदेव अरियहि इति साध्यम् । शस्:1 शस्त्र+भिस् । २६० स० शकारस्य सकारे,रेफस्य लोपे, स्तस्य धकारे, मयिहि-वदेव सस्यहि इति साध्यम् । हस्तः। हस्त--भिस् । ३१६ सू० स्तस्य थकारे, पूर्व'बदेव हरियहि इति साध्यम् । १०८२ सू. उच्चारणस्य लाघवे हरियहि इति भवति । प्रपि-वि,प्रक्रिया ४१ सूत्र ज्ञेया । स्थानम् । ष्ठा-स्था गतिनिवृत्तौ । स्था+ ल्युट-अन+सि । ६८७ सू० स्थाधातोः स्थाने ठा इत्यादेशो,५ सू. दीर्घ-सन्धी ठान+सि इति जाते, बाहुल्येन नकारस्य लोपे ठामसि इति स्थिते, १००२ सू० प्रकारस्य उकारे,१०१५ सू० सेलोपिठाउ इति भवति । भ्रशयति । भ्रशु-श् बिनाशे। भ्रंश+णिग+तिन् । ८४८ म० भ्रंश्धातोः स्थाने फिड इत्यादेशे, १००० सू० इकारस्य एकारे, ६३८ सूणिग: स्थाने प्रकारे, १० स० स्वरस्य लोपे, प्रज्झीने परेण संयोज्ये, ६२८ सू० तिव इचादेशे फेब इति भवति । तस्य । तद+स् । १०२९ सू. उसः स्थाने डासु (प्रासु) इत्यादेशे,हिति परेऽन्त्यस्वरादेलॉप सासु इति भवति । बास तास इत्यत्र प्रस्तुतसूत्रस्य प्रवृसिर्जाता। PORRsssmirchautatutiyriranduta . .
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy