________________
२००
wnawwwsnANIRAMAnnapranav
Mamme
* प्राकृत-व्याकरणम् ★
चतुर्षपाया डिना सह अकारस्य इकारे सुहन्छी सिलवरिण इति भवति । मार्गशिराः । मार्गशिरस्+सि। ८४ सू० संयोगे परे ह्रस्वे,३५०० रेफलोपे,३६० स० गकारद्विस्वे,२६०सू शकारस्य सकारे.११ समकारलोपे, १००२ सू० अकारस्य उकारे,१०१५ सू० सेलोपे मग्ग-सिम इति भवति । लस्याः तद उस् । ११ सू०६कारलोपे,स्त्रोत्वाद् पाप-(मा)-प्रत्यये,१००१ सू० प्राकारस्य प्रकारे,१०२१ सू० उसः स्थाने हे इत्यादेशे, १०८१ सू० उच्चारणस्य लाघवे तहे इति भवति । मुषायाः । मुग्धा+इस् । ३४८ सू० गकारलोपे, ३६० सू० धकारद्विस्वे,३६१ सू० पूर्वधकारस्य दकारे,१००१ सू० प्राकारस्य प्रकारे, १०२१ सू० इसेः स्थाने हे इत्यादेशे,१०८१ सू० उच्चारणस्य लाघवे मुबह इति भवति । मुखपडूछे । मुखपङ्कज+कि। १५७ सू० खकारस्य हकारे,१७७ सू० जकारलोपे,१००५ सू० डिना सह अकारस्थ इकारे मुहपद इति भवति । आवासितः । पावासित+सि । १७७ सू० तकारलोपे, १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोपे प्रावासिद्ध इति भवति । शिशिरः। शिशिर+सि । २६० सू० उभयत्राऽपि शकारस्य सकारे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोपे सिसिरु इति भवति । एक्काह, अन्नहिं इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता।
हस्य ! स्फुट तडिविसि शब्दम] कृत्वा कालक्षेपेण किम् ? ।
पश्यामि हतविधिः कस्मिन् स्थापयति स्वया विना बुरखातानि ॥३॥ भावार्थ:-कल्यानिचट दाखाकलाया नायिकायाः सक्तिरियम् । हे हक्य! सहिद इति शब्द कृस्वा कोन स्फुट-भिद्यताम्, कालक्षेपेण-कालस्य क्षेपः-विलम्बः,तेन किम । त्वया किमर्थ विलम्बो विधीयते? पश्यामि हतविधिः-हतश्चासो विधिः-भाग्यम् दीर्भाग्यमित्यर्थः । स्वया हृदयेन विना-दुःखशक्षानि-दुःखानां शतानि,कस्मिन् प्रदेशे स्थापयति । "वर्तमानसामीप्ये समाना" ति सिद्धान्तेन स्थापयिष्यतीति भावः । प्रयमभिप्राय:-दुःखाना स्थान हृदयम् । हृदयनाशे तदाश्रितानां दुःखानामपि नाशोऽवश्यंभावी ।
हवय ! । हृदय+सि। १२८ सू० कारस्य इकारे, १७७ सू० दकारलोपे, २६९ सू० सस्वरयकारलोपे, ११०० सु० स्वार्थे डड-(प्रड)-प्रत्यये,डिति परेऽन्त्यस्वरादेर्लोपे, १००१ स० अकारस्प प्राकारे, १०१५ सू० सेलोपे हिमडा! इति भवति । स्फुट । स्फुट-स्फुद भेदने । स्फुद+हि । ३४८ सू० सकारलोपे, ९०१ सू० टकारद्विस्वे,१०५८ सू० हि इत्यस्य इकारे फुट्टि इति भवति । तति । अव्ययपदमिदम् । १००० सू० इकारस्य प्रकारे, ११ सु० तकारलो तर इति भवति । इति-त्ति, प्रक्रिया ४२ सूत्रे ज्ञेया । कृत्वा । बुज-क करणे। कृ+वत्वा १९०५ सू० ऋकारस्य पर इत्यादेशे, १११० सू० करवः स्थाने इकारे,१०० स्वरस्य लोपे,प्रज्झीने परेण संयोज्ये करि इति भवति।काल-क्षेपेण । कालक्षेप टा । २७४ सू० क्षस्य खकारे,३६० सू० खकारद्वित्वे, ३६१ सू० पूर्वखकारस्य ककारे, २३१ सू० पकारस्य वकारे, १००४ सू० अकारस्य एकारे, १०१३ सू० टास्थाने अनुस्वारे कासक्खे इति भवति । किम् । किम् +सि । १०३८ सू० किमः स्थाने काइं इत्यादेशे,१०१५ सू० लेोके काई इति भवति । 4 श्यामि । दृशिर-दृश् दर्शने । दृश् +मित् । ८५२ सू० दृशः स्थाने देवख इत्यायो, १०५६ सू० मिकः स्थाने उं इत्यादेशे, १०५२ सू० उच्चारणस्य लाघवे अक्खडे इति भवति । हतविधिः । हतविधि+सि । १७७ सू० लकारस्य लोपे,१८० सू० यकारश्रुती,१८७ सूधकारस्य हकारे,१०१५ सू० सेलोपेहयविहि इति भवति । कस्मिन् । किम्+डि । ५६० सू० किमा स्थान क इत्यादेशे, प्रस्तुतसूत्रेण हे स्थाने हि इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे काहि इति भवति । स्थापयति । ष्ठा-स्था गतिनिवृत्तौ । स्थाणिग+ सिन् । ६८७ सू० स्था-बातोः स्थाने ठा इत्यादेशे, ६३८ सू० जिंगः स्थाने भाव इत्यादेशे, ५ सू० दीर्थसन्धी, ९०९ सू० माकारस्य प्रकारे,६२८ सूतिका स्थाने इचादेशे या इति भवसि त्वयाः। युष्मद्