SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ★ संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★ १९९ भावार्थ:- प्रियविरह खिन्नायाः कस्याश्चिन्नायिकायाः ऋतूनां तुलनया तदङ्गानि वर्ण्यन्ते विगुणा कविना । श्याः सुग्याया मुदी, कोइलालाः मुम्बायाः? प्रोषितभर्तृकायाः विरहवेदनयानवरत रुद Por: एकस्मिन् अक्षि-नेत्रे भावरण, अन्यस्मिन्नेत्रे भाद्रपदः प्रतीयते । यथा श्रावण भाद्रपदमासी वर्षामासी · जलस्राविणी भवतस्तत्र तस्याः नैत्रेऽपि श्रश्रु- साविणी संजाते । जलस्रावित्वेन नेत्रयुगलं व नोमि तम् । विरहजन्य शोकातु महीतल खस्तरे मह्यास्तलं तत्र स्रस्तरः- संस्तारकः शय्येति यावत् तस्य नवीनपल्लवमयत्वाद् माघवः वसन्तः उपकल्पितः । गण्डस्थले कपोल प्रान्ते शरदतु नोपमिते शरवतु: काशकुसुमादिबाहुल्याद्यथा पाण्डुरूपा जायते तथैव प्रिय-वियोगाद् विरहात्याः कपोले कान्ति ही उत्वात् पाuged संजाते, प्रयमेव हेतुः यत्कपोली शरवृना उपमीयेते । अङ्गेषु शरीरावयवेषु कामजन्यताप Page वर्तते, अतएवाङ्गानि प्रीष्म ना तुल्यतामा बहन्ति, सुखा सिका- सिलवने, सुखस्य श्रासिका प्रवस्थान, 'तिerat at featम्, सुखासिका एवं तिलवनं सुखासिका- तिलवनम्, तस्मिन्, मार्गशिराः यथा मार्गशीर्ष तिलवानामुच्छेदो जायते तथैवास्याः अपि पति वियोगात् सुखावस्थानस्योच्छेदः संजातः इति हेतो: द्वयोः सुखावस्थान -- ग्रीष्मयोः सादृश्यमुक्तम् । मुखपङ्कजे मुखमेव पङ्कजं - कमल, तस्मिन शिशिरः श्रावासितः स्थितो वर्तते, माघफाल्गुणी किल शिशिरसंज्ञको, तस्मिन् शिशिरे यथा कमलानां शातनंलानत्वं भवति तथैवास्या अपि मुग्धासः मुखं म्लानं जातम् । म्लानत्वसाम्येन मुखं शिशिरतु नोपमितम् । कृत्स्नस्यापि श्लोकस्याज्यं भावो यन्नायिकायाः कृते प्रियवियोगोऽतो जायते ! 1. एक एक+ङि ॥ ३७० सू० ककारस्य द्विश्वे १०२८ सू० : स्थाने हि इत्यादेशे एक्काह इति भवति । अक्षिण । मक्षिन् + ङि । २७४ सु० क्षस्य खकारे, ३६० सु० खकारद्वित्वे, ३६१ सू० पूर्वखकारस्य ककारे, ११ सू० तकारलोपे, ,जल्यादि-गण-वतिस्त्रात् ३५ ० स्त्रीलिङ्गत्वे जाते. १०२३ ० को स्थाने हि इत्यादेशे अविवाह इति भवति । श्रावणः । श्रावण+सि। ३५० सू० रेफस्य लोपे, २६० सू०] [शकारस्य सकारे १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलपि सावसु इति भवति । अन्यपिन् । मन्यद+दि । ३४९ सू० यकारलोपे ३६० सू० नकार द्विवे, ११ सू० दकारलोपे प्रस्तुतसूत्रेण . स्थाने हि इत्यादेशे अन्तहि इति भवति । भानपदः । भाद्रपद + सि । ६४ सू० संयोगे परे ह्रस्वे, ३५० सू० रेफस्य लोपे, ३६० सू० दकारद्विस्त्रे, २३१ सू० पकारस्य वकारे, १७७ सू० दकारलोपे, १००२ सू अकारस्य उकारे, १०१५ सू० सेलपि भव इति भवति । माधवः । माघव+सि १८० सू० धकारस्य हकारे, १७७ सू० वकारलोपै १००२ सू० अकारस्य उकारे, १०१५ सू० सेलपि माह इति भवति । म होत तरे । महीतल- स्रस्तर+ङि । ४ सू० ईकारस्य इकारे, १७७ सू० तकारलोपे, ३५० सू० रेफ(लोपे, ३१६ सू० स्तस्य श्रकारे, ३६० सू० थका र द्विवे. ३६१ सू० पूर्वकारस्य तकारे, १००५ सू० डिना सह प्रकारस्य इकारे महिअल-सत्यरि इति भवति । गण्डस्थले । गण्डस्थल + हि । ३४० सू० सकारलोपे, ३६० सू० थकारद्वित्वे, ३६१ सू० पूर्वयकारस्य तकारे, १००५ सू० ङिमा सह प्रकारस्य एकारे, १०८१ सू० उच्चारणस्य लाघवे गण्डस्थले इति भवति । शरत् । शरत्+सि । २६० सू० शकारस्य सकारे, १८ सू० तकारस्य प्रकारे, १००२ सू० प्रकारस्य उकारे, १०१५. सू० सिप्रत्ययस्य लोपे सरज इति सिद्धम् । अङ्गेषु । अङ्ग + सुप् । १००० सू० अन्त्याकारस्य इकारे, १०१८ सु० सुपः स्थाने हि इत्यादेशे अहि इति भवति । ग्रीष्मः | ग्रीष्म +सि । ६४ सू० संयोगे परे ह्रस्वे, ३५० सू० रेफलोपे, ३४५ सू० ष्मस्य स्थाने म्ह हत्यादेशे १०१५ सू० सेलोंपे गिम् इति भवति । सुखा शिका-तिल बने । सुखासिका -तिलवन + डि प्रपत्र . १०९३ स सुखासिकाऽर्थे सुहृदी इति-शब्दः प्रयुज्यते, २२८ ० नकारस्य नकारे, १००५ सू०
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy