SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ . * प्राकृत व्याकरणम् * चतुर्थपादा १० सूत्रस्थाप्रवृत्ती, १०५६ सू० ए इत्यस्य स्थाने उं इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे जोइज्ज इति भवति । शत्तयारम् । शत-वार+अम् । २६० स० शकारस्य सकारे,१७७ सू० तकारलोपे,१८० सू० यकारश्रुतो, १०१५ सू०प्रमो-लोपे सयवार १००२ सूत्रस्य प्रवृत्ती तु सयवार इति भवति । तहे, कि इत्य प्रस्तुतसुत्रस्य प्रवृत्तिर्जाता। १०.२८- यस्मिन् कल्प्यते शरेण शरः दिखते खड्गेन खगः । तस्मिन् तादृशे भट-घटा-निवहे कान्तः प्रकाशयति मार्गम् ॥१॥ . भावार्थ:-यस्मिन्-युद्धे, शरे बाणेन, शर: बाणः, कल्प्यते-कृत्यते, तथा खगेन-असिना, सअग: प्रसिः, छिचते-भिद्यते, तादृशे-सीषण-संग्नामे, भट-घटा-निवहे-भटाना-सुभटाना घटा-दलानि तास निवह: समुदायः यत्र तस्मिन् भट-घटा-निवहे भयंकरतमे युद्धे, कान्तः-प्राणेश्वरः, मार्ग प्रकाशयति-मेंतुत्वं करोति, कर्तव्यं बोधयतीत्यर्थः । मंत्र काचिनायिका निजकान्तस्य वीरत्वमुखेन श्लाघां करोति । यस्मिन् । यद+डि । इत्यत्र २४५ सू० यकारस्य जकारे, ११ सू० दकारलोपे, १०२८ सू० के. स्थाने हि इत्यादेशे, १०८२ स उच्चारणस्य लादे निति भवति । कल्प्यते । कल्प-धातुः छेदने । कल्प+क्य+1 ३५० सू० लकारलोपे,३६० सूपकार द्वत्त्वे, ६४९ सू० क्यस्य स्थान इज इत्यादेशे, जीने परेण संयोज्ये, ६२८ सू० ते इत्यस्य इचादेशे कपि इंलि भवति । शरेण । शर+टा। २६० से शकारस्य सकार,१००० स० अस्यांकारस्य इकारे, १०९३ सु० टास्याने णकारे सरिश इति भवति । शरः । शर+सि । २६० सू० शकारस्य सकारे,१००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलपि सह इति भवति। विद्यते । छिदिर-खिद वैधीकर। छिदक्य +ते। ११ सू० दकारलोपे, ६४९ सू० क्यस्य इज्ज इत्यादेशे, १० स० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, कपिज्जइ-वदेव विमा इति संध्यम् । खड्गेन । खड्ग+टा ३४८ सू डकारलीपे, ३६. सू० गकारद्वित्त्वे, १००० सू० प्रकारस्य इकारे, १०१४ सू० टास्थाने णकारे समिम इति भवति । खमः । खड़ग सिखग्ग+सि । इत्यत्र १००२ सूत्रेण अन्त्याकारस्य स्थाने उकारे,१०१५ सू० सेलोप खग्गु इति भवति । तस्मिन् । तद् +छि। ११ सू० दकारलोपे, १०८ सुर में स्थाने हि इत्यादेश,१०८२ सूउच्चारणस्य लाघवे हि इति भवति । तादृशे । तादेश+हिं । १७७३ सू दश इस्थस्य स्थाने लेह (एह) इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे, अज्झीने परेण संयोज्ये,११४० सू० स्वार्थे प्र-प्रत्यये, १००५ सू० डिना सह प्रकारस्य इकारे सहा इति भवति । भट-घटा-निवहे । भट-घटा-निवह+डि । १९५ सू० उभयत्रापि टकारस्य डकारे,४ सू० प्राकारस्य प्रकारे,१००५ सू० डिना सह प्रकारस्य इकारे भर-घर-नियहि इति भवति । कासः । . कान्त सिकन्तु, इत्यस्य प्रक्रिया १०१६ सूत्रे ज्ञेया। प्रकाशयति । प्रपूर्वकः काश-काश्)-धातुः दोप्तिकरणे । प्रकाश+णि+लिः। ३५० सू० रेफस्य लोपे, १७७ सू० ककारलोपे, १८० सू० यकार. श्रुती,२६० सू शकारस्य सकारे, ६.३८ सू गिरा प्रकारे,बाहुल्येन ६४२ सूत्रस्याप्रवृत्तौ, ६२८ सू० तिवः : स्थाने इचादेशे पास इति भवति मार्गम् मार्ग+अम्। ८४ सू० संयोगे परे ह्रस्वे,३५० सू० रेफस्य लोपे,३६० सू० गकारस्थ विश्वे,१७२ सू० प्रकारस्य उकारे,१०१५ सुप्रमो लोपे मगु इति भवति । • जाहि सहि इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाताहिं इत्यादेशस्यान्यान्युदाहरणान्यपि प्रदर्शयति वृत्तिकारः। ...यथा- एकस्मिन् पविण पावणः, अभ्यस्मिन् भाद्रपदः । माधवः [वसन्तः] महीतल-सस्सरे गण्डस्थले शरत् ।। मङ्गेषु सीमः सुखासिका-तिसबने मार्गशिराः। तस्याः मुग्धाया मुखपजे आवासितः शिशिरा ॥२॥
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy