________________
१९७
iraram
raamannamruarurituanwrrr
चतुर्वपादा
* संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★ १०२६-यस्माद् भवन पागतः। यस्माद् । यद्+सि । २४५ सू० यकारस्य जकारे, ११ सू० दकारलोपे, १०२६ सू० डसेः स्थाने हां इत्यादेशे जहां इति भवति 1 भवन् । भू सत्तायाम् । भू+शत् । ७३१ सू० भूधातोः स्थाने हो इत्यादेशे,६७० सू० शतुः स्थाने न्त इत्यादेशे,११०० सू० स्वार्थे अप्रत्यये, सिप्रत्यये, १००२ सू० अकारस्य उकारे, १०१५ सू० सेर्लोपे होतउ इति भवति । पागतः । मागत+ सि । १०६७ सु० तकारस्य दकारे,३७ सू० विसर्गस्य डो (प्रो) इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे आगयो इति भवति । तस्माद् भवन् आगतः । तस्माद । तद्+सि । ११ सू० दकारस्य लोपे,जहां-वदेव तहां इति साध्यम् । भवन् होन्तज, आगतः प्रागदो, इति पूर्ववदेव साध्यम् । कस्माद् भवन् आगतः । कस्माद् । किम् + डिसि । ५६० सू० किमः स्थाने क इत्यादेशे, वहाँलत कहाँ इति साम्यम् । भवन् प्रागत:होन्तउ प्रागदो, इत्यपि पूर्ववदेव साध्यम् । जहाँ, तहां, कहाँ इत्येषु पदेषु प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। १०२७- यदि तस्याः श्रुटितः स्नेहः मया सह नाऽपि लिलतार !।
तत् कस्मार बकाम्या लोणमाम्या दृश्ये शतवारम् ॥३॥ भावार्थ:-हे तिलतार !-तिलवत् स्निग्धा तारा-कनीनिका यस्य सः, तत्सम्बोधनम् । यदि तस्था:-कस्याचिन्नायिकायाः स्नेहः मया सह नापि-नैव श्रुटितः छिन्नः, तत्कस्मारहं तया पत्राम्यां रोषपूर्णाभ्यां, लोचमाभ्यां शतधारं शतानां वाराणा समाहारः शतवारम्, कथं दृश्य ? स्नेहाऽस्तित्वे दृष्टिः वका-रोषपूर्णा न भवितव्येति भावः।।
__ यदि जइ, प्रक्रिया १०१४ सूत्रस्य द्वितीय-लोके शेया। तस्याः । तद्+ङस् । ११ सू० दकारसोपे, स्त्रीस्वादाप-(प्रा)-प्रत्यये, ५ सू० दीर्घसन्धी, १००१ सू० श्राकारस्य प्रकारे, १०२१ सः स्थाने हे इत्यादेशे, १०५१ सू० उच्चारणस्य लायचे सह इति भवति । अदितः । श्रुट टु बिच्छेदे-बिनाशे। अद्+क्त-त । ३५० सू० रेफस्य लोपे,९०१ सू० टकारद्वित्त्वे, ९१० सू० प्रकारागमे, १७७ सू० तकारलोपे, सिप्रत्यये, बाहुल्येन ६४५ सूत्रस्थाप्रवृत्ती, १००२ स० अकारस्य उकारे, १०१५ सू० सेलोपे सट्टा इति भवति । स्नेहः । स्नेह+सि । इत्यत्र ३४८ सू० सकारलोपे, ११७० सू० स्वार्थे डर-(प्रड)-प्रत्यये, डिति परेऽन्त्यस्वरादेर्लोपे, १००१ स० प्रकारस्य प्रकारे, सेलोपे नेहा इति भवति । मया । अस्मद्+ टा । १०४८ सु० टाप्रत्ययेन सह अस्मदः स्थाने मह इत्यादेशे मई इति भवति । सह । अव्ययपदमिदम् । १०९० सू० सह इत्यस्य स्थाने सहं इत्यादेशे, १०८२ सू० उच्चारणस्य लाधवे साई इति भवति ।न। अव्ययपदमिदं संस्कृतवदेवाऽपभ्रंशे प्रयुज्यते । अपि । अध्ययपदमिदम् । ४१ सू० प्रकारस्य लोपे, २३१ ।। सू० पकारस्य वकारे वि इति भवति । सिमसार ! 1 तिलतार+सि । २०१५ स० सेलोपे तिलतार ! इति भवति । सत् । तद् +-सि । ११ सू० कारलोपे, ५१४ सू० सेभकारे, २३ सू. भकारस्यानुस्वारे तं इति भवति । कस्मात् । किम् +सि । ५६० सू० किमः क इत्यादेशे,१०२७ सू० इसेः स्थाने डिहे [इहे] इत्यादेशे, डिति परेऽन्त्यस्वरादेर्लोष, १०५१ स. उच्चारणस्य लाधरे कि ति भवति ! बकाम्याम् । वक+भ्याम् । २६ सू० आदिस्वरस्य अनुस्वारागमे,३५० सू० रेफलोये, ३० सू० अनुस्वारस्य वर्गान्त्ये, ६१९ सू० द्विवचनस्य बहुवचने,१०१८ सू० भिसः स्थाने हि इत्यादेशे, १००६ सू अकारस्य स्थाने एकारे, १०८१ सू० एकारस्य उच्चारणस्य लाघबे, १०८२ स० अनुस्वारस्य उच्चारणलाघवे बडके हि इति भवति । लोधनाभ्याम् । लोचन+भ्याम् । १७७ सू० चकारलोपे, २२८ सू० नकारस्य णकारे, द्विवचनस्य बहुवचने, बकेहि-बदेव लोअखे हि इति भवति । हो । दृशिर-दृश् दर्शने । दृश्+वय+ए। अपभ्रंशे १०९३ सू० दशर्थे जो इति देश्यधातुः प्रयुज्यते, ६४९ सू० क्यस्य स्थाने इज्ज इत्यादेशे,बाहुल्येन