SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सामाकिर मार है चतुर्वपाश १०४७–जस्-शसोरम्हे अम्हई।८।४।३७६ । अपभ्र' प्रस्मदो जसि, शसि च परे। प्रत्येकम् अम्हे, प्रम्ह इत्यादेशौ भवतः । अम्हे थोवा रिउ बहन कायर एम्ब मणन्ति । मुद्धि ! निहालहि गयण-पतु कइ जण जोह करन्ति ॥१॥ अम्बणु लाइवि जे गया पहिन पराया के वि। प्रवसन सुमाहि सुहमिछयहि जियें अम्हई तिवं ते वि ॥२॥ अम्हे देक्खाइ, अम्हई देखाइ । ववनभेदी यथासंख्य-निवृत्यर्थः। १०४-टा-यमा मई। ८ ॥ ४ ॥ ३७७1 प्रपन्न शे अस्मदः टा, डि, प्रम् इत्येतैः सह *मई [म.] इत्यादेशो भवति । टा। माई जाणि पिन ! विरहिमहं कवि पर होइ विमालि । णवर मिश्रा वि तिह तवा मिह विणयह खय-गालि १ डिना । प भई बेहि वि रणगयहिं [३७०,४] प्रमा। मई मेल्लन्तहों तुझ [३७०,४] । १०४६-अम्हेहि भिसा।८।४। ३७८ अपभ्रशे अस्मदो भिसा सह अम्हेहि इत्यादेशो भवति । तुम्हें हि, मम्हे हि अंकिपउँ [३७१, ४] । १०५०-महु-मझ सिस् स्याम् १८४१३७६। अपभ्रशे प्रस्मदो सिना, जसा च सह प्रत्येक महु, मज् इत्यादेशी भवतः । मह होन्तउ गदी। मझु होन्तउ गदो । कसा । महु कन्तहों वे दोसडा हेल्लि ! म भारवाहि पालु। बेन्तहो हउँ पर उव्यरिश जुम्मन्तहों करवालु ॥१॥ जइ भग्गा पारक्कडा तो सहि ! मज्झ पिएण। मह भग्गा अम्हहं तणा तो से मारिप्रजेण ॥२॥ १०५१-प्रम्हहं म्यसाम्म्याम् ।।४।३८०॥ अपनशे अस्मदो भ्यसा, प्रामा च सह अम्हह इत्यादेशो भवति । प्रम्हहं होन्त पागदोपामा। अह भग्मा अम्हहं तरणा [३७६,४] । १०५२-सुपा अम्हासु।८।४ । ३८१ । अपभ्रशे अस्मदः सुपा सह भम्हासु इत्या. देशो भवति । प्रम्हासु ठि। * अथ सर्वाविद्यब्दानां विधिः * सर्व, विश्व, उभ, उभय, तर, डतम, अन्य, अन्यतर, इयत्, त्वत्, त्व, नेम, सम, त्यद, तद्, यद्, एतद्, इदम,पदस्,एक, डि, युष्मद, अस्मद्, किम् इत्यादयः शब्दाः सदियो भवन्ति । अपभ्रश-भाषायां सर्वादिशब्दैः सम्बन्धितं यद्विधिविधानं भवति, तत्प्रदर्श्यते । यथा *मई इत्यपि पाठान्तरमस्ति, प्रमोमानुसारिणी प्रवृत्तिः विधया । ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy