SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ SASTEmainingitivulaniyamire aprimarigomer अतुपादा * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * प्रत्येकं तुम्हे, तुम्हई. इत्यादेशौ भवतः। तुम्हे, तुम्हई जाणह । तुम्हे तुम्हई पेच्छद । वचन भेदो यथासंख्य-निवृत्यर्थः । १०४१--टा-ज्यमा पई तई । ८ । ४ । ३७० । अपभ्रंशे युष्मदः टा, डि, अम इत्येतैः सह पई [पई], तई [तई] इत्यादेशौ भवतः । टा-- :, ... : पइँ मुक्का, वि वर सरु फिट्टइ पत्तत्तणं न पत्ताणं । तुह पुणु छाया जद्द होज्ज कह वि.ता तेहिं पत्तेहि ॥१॥ महु हिउँ तई, ताए तुह, स वि अन्ने विनडिज्जइ। । : . . . पिन काई कर हउँ,काई तुह,मच्छे मच्छु गिलिज्ज ॥२॥ हिना- पई मई बेहि वि रण-गहि को जय-सिरि तबकेछ । . : केसहि लेप्पिण जम-घरिणि मण सुहं को थक्के ॥३॥ एवं ताई। प्रमा- पई मेल्लन्तिहे महु मरण मा मेल्लन्तहो तुम। : :::: सारस ! असु जो वेग्गला सो वि कृदन्तहों सम्झु ॥४॥ एवं तई। + १०४२-मिसा तुम्हेहिं । । ४ । ३७१। अपभ्रशे युष्मदो भिसा सह तुम्हेहिं इत्यादेशो भवति । . . S ... १०४३-इसि इस भयो तर तुम्झ तुध ।।४।३७२। अपभ्रशे युष्मदो सि-स्-भ्या सह तड,तुझ,तुध्र इत्येते त्रय प्रादेशा भवन्ति । तत्र होतउ पागदो। तुम होन्तउ पागदो। तुध्र होन्तज मागदो ! इसा ... तउ गुण-संपङ्ग तुझ मदि तुध्र अणुत्तर खन्ति । ... ... ... .. जइ उम्पति अन्न जण महि-मंडलि सिक्खन्ति ॥१॥... : :१०४४--भ्यसाम्भ्यां तुम्हहं । ८।४ । ३.७३ । अपभ्रशे युष्मदो भ्यस्, पाम् इत्येताभ्याम् सह तुम्हहं इत्यादेशो भवति । तुम्हहं होन्त उ प्रागदो। तुम्हहं केरलं घणु । १०४५----तुम्हासु सुपा।८।४। ३७४ । अपभ्रशे युष्मदः सुपा सह तुम्हासु इत्यादेशो भवति । तुम्हासु ठियं । । ११०४६–साबस्मदो हउं । ८ । ४ । ३७५ । अपभ्रशे अस्मदः सौ परे हउँ इत्यादेशो : भवति । तसुहाउँ कलि-जुगि दुल्लहहो [३३८.४] । १. पई इत्यपि पाठान्तरं समुपलभ्यते । २. उई इत्यपि पाठान्तरमुपलभ्यते । अतः यथास्थानं प्रयोगानुसारिणी प्रवृत्तिः विषया । . . . . .
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy