________________
११९
human-namann
चतुर्थंपादः
* संस्कृत-हिन्दी-टीकाद्वयोपेतम् * प्पणीया इति भवति । १राजानः । राजन् +जस् । रेफस्य लकारे, ६६३ सू० जकारस्य यकारे, ११ सू० नकारलोपे, ५३९ मु० जसः णो इत्यादेशे, ५०१ सू० पूर्वाकारदीर्घ लायाणो इति भवति । ६५५ सूत्रस्त्रोदाहरणं, यथा-अम्महे एतथा सुमिलया सुपरिघटितो भवान् मम्महे एमाए सुम्मिलाए सुपलिग"हिंदी भवं, प्रक्रिया ९५५ सूत्रे ज्ञेया 1 मागध्यान्तु ९५९ सू० सकारस्य शकारे शुम्मिलाए, शुपलिगदिने इति भवति । शुपलिगहिदे इत्यत्र ९५८ सू० प्रकारस्य एकार:, सेलोपश्च जातः । ६५६ सूत्रस्योदाहरणं, यथा-होही सम्पन्नाः मे मनोरथाः प्रियवयस्थास्य-हीही संपन्ना मे भगोरा पियवयस्सस्स, प्रक्रिया ९५६ सत्र शेया । मागध्यान्तु ९५१ सूत्रेण रेफस्य लकारे जाते मणोलवा इति भवति । शेर्ष प्राकृतपरिति । मागधीभाषाप्रयोगेषु मागधी-भाषानियमास्तु धवलियन्ते एव किन्तु शौरसेनीभाषामियमा
अपि पहियन्ते, यत्र शौरसेनीभाषानियमा अपि प्रवृत्ति न भजन्ते तत्र प्राकृतभाषा-नियमामामपि :: व्यवहारो जायते । एनमेवाभिप्राय संसूचयितु शेषं शौरसेनीष, शेषं प्राकृतवर, इत्येतेषां पदाना
मुल्लेखो विहितः। विभायः स्वयमन्यूह्म दर्शनीयः । प्रस्तुताष्टमाध्याये ४ सूत्रादारभ्य ९३० सुत्रपर्यन्तं . :मात्युदाहरणानि प्रदत्तानि, तन्मध्येऽभूमि उदाहरणानि तस्वस्थानि-प्राकृतभाषानियमः शौरसेनीभाषा-नियमैश्च सिद्धानि, मागध्यां गृह्यन्ते तथा प्रमून्युदाहरणामि एवंविधानिमागधीभाषानिय मैः साषितानि, इति विभाग:-विभेदः स्वयमेव अभ्यूह्य-सम्यविचार्य पाठकः दर्शनीय:, ज्ञानविषयीकरमीयः। समाप्सं मागधीभाषा-प्रकरणम् | मागधीभाषायाः प्रकरणम्-अध्यायः समासम्-सम्पूर्णतां गतम् । मूल ग्रन्थे मागधीभाषा-प्रकरणस्य समाप्ती बालमनोरमा-टीकायामपि मागधी-भाषा-व्याख्यान समाप्तिमेति ।
सम्पूर्णा मागधोटोका, रम्या बालमनोरमा । आत्म-गुरोः प्रसादेन, मुनिझानेन्दु-निर्मिता ।। * समाप्तं मागधीभाषा-विवेचनम् *
* अथ मागधी-भाषा-विधि * महावीर भगवान का, पावन सुखमय नाम, शुद्ध हृदय से जो जपे, जीवन हो सुखधाम ।
गुरुवर प्रात्माराम जी, श्रमण-संघ शृङ्गार,
भरण-शरण जगतारिका, महिमा का ना पार । गुरुचरणों की शरण ले, हर्ष-चित्त मुनि ज्ञान,
*गिरा मागधी का करे, हिन्दी में व्याख्यान । हैमशब्दानुशासन के इस अष्टम अध्याय में प्राकृत प्रादि ६ भाषाओं का वर्णन किया गया है। इन में तीसरी मागधी भाषा है। मगधदेश की प्राचीन भाषा का नाम मागधी है। बिहार के दक्षिणी प्रान्त को पहले मगध के नाम से पुकारते थे। इस प्रान्त के निवासी प्रा.
--भवनरोपसर्पणीपा:-मवसरण गन्तम्या: रामानो भवन्स्यतोऽवस समीक्षा तेषां समीपे गन्तव्यमिति प्रायः । २भावा।