________________
प्रेशपिनासत्र वा, उपरितनमध्यमग्रैपयकाणामुत्कृष्टेन त्रिंशत्सागरोपमायुप्कतया त्रिंशत्पक्षान्-उच्छ्वासनिःश्वास विरहकाल उक्तः, गौतमः पृच्छति-'उवरिम उपरिम गेविज्जगा देवाणं भंते ! केवइकालस्स जाब नीससंति वा' ? हे भदन्त ! उपरिमोपरिमोवेयका देवाः खलु कियत् कालस्यक्रियता कालेनेत्यर्थः यावत्-आनन्ति वा, प्राणन्ति चा, उच्छ्वसन्ति वा, निश्वसन्ति वा ? भगवान् आह-गोयमा ! हे गौतम ! 'जहण्णेणं तीसाए पक्खाणं उक्कोसेणं एक्कतीसाए पक्खाणं जाव नीससंति वा' जघन्येन त्रिंशतः पक्षाणां-त्रिंशता पक्षः, उत्कृप्टेन, एकत्रिंशतः पक्षाणाम्-एकत्रिंश ता परित्यर्थः उपरिमोपरिमग्रैवेयका यावत्-आनन्ति वा, प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा, तथाचोपरितनोपरितनग्रैवेयकाणा मुत्कृष्टेन एकत्रिंशत्सागरोपमायुष्कतया एकत्रिंशत् पक्षान् उच्छ्वासनिःश्वासविरहकालः प्रतिपादितः, गौतमः पृच्छति 'विजयवेजयंतजयंत अपराजित विमाणेसु देवाणं संते ! केवतिकालस्स जाव नीससंति वा ?, हे भदन्त ? विजय वैजयंत जयन्तापराजितविमानेषु देवाः खलु कियत्कालस्यकियता काले नेत्यर्थः यावत् , आनन्ति वा, प्राणन्ति वा, उच्छ्वसन्ति वा, निश्वसन्ति वा ? भगवान् आह-गोयमा ! हे गौतम ! 'जद्दण्णेणं एक्कतीसाए पक्खाणं उक्कोसेणं तेत्तीसाए उत्कृष्ट स्थिति तीस लागरोपम की है, अतएव उनके उच्छ्वास-निश्वास का काल भी तील पक्ष का कहा गया हैं।
श्रीगौतमस्वामी-हे भगवन् ! उपरितन-उपरितन अवेयक के देव कितने काल के पश्चात् उच्छ्वास-निश्वास लेते हैं ?
श्रीभगवान् हे गौतम ! जयन्य तीस पक्ष और उत्कृष्ट इकतीस पक्ष में उच्छवास-निश्वास लेते हैं । उपरितन-उपरितन अवेयक के देवों की उत्कृष्ट स्थिति इकतीस सागरोपम की है, अतः उनके श्वासोच्छ्वास का काल भी उत्कृष्ट इकतीस पक्ष का कहा है।।
श्रीगौतमस्मी -हे भगवन् ! विजय, वैजयन्त, जयन्त, और अपराजित विमानों के देव कितने साल के पश्चात् उच्छवास निश्वास लेते हैं ?
श्रीभगवाल्-हे गौतम ! जघन्य इकतील पक्षों और उत्कृष्ट तेतीस पक्षों के દેવાની ઉત્કૃષ્ટ સ્થિતિ ત્રિીસ સાગરોપમની છે તેથી જ તેમના ઉવાસ નિશ્વાસને કાળ પણ ત્રીસ પક્ષને કહે છે.
શ્રી ગૌતમસ્વામી હે ભગવન્ ! ઉપરિત પરિતન શૈવેયકના દેવ કેટલા કાળ પછી ઉછુવાસ નિશ્વાસ લે છે?
શ્રી ભગવાન્ –હે ગૌતમ ! જઘન્ય ત્રીસ પક્ષ અને ઉત્કૃષ્ટ એકત્રીસ પક્ષમાં ઉચ્છવાસ નિ સ લે છે. ઉપરિતન ઉપરિતન શિવેયકના દેવેની ઉત્કૃષ્ટ સ્થિતિ એકત્રીસ સાગરેપની છે તેથી તેમના શ્વાસેપ્શવાસને સમય પણ ઉત્કૃષ્ટ એકત્રીસ પક્ષને કહેલ છે.
श्री गौतभस्वामी :- मापन् । विनय, वैश्यन्त, स्यन्त मन मस्ति તેના દેવ કેટલા કાળ પછી ઉચ્છવાસ નિશ્વાસ લે છે?
विभा