________________
२८
प्रधापनाउन वीसाए पक्वाणं जाव नीससंति वा' जबन्येन पविशतेः पक्षाणाम्-पइविंशत्या पक्षः, उत्कृष्टेन सप्तविंशतेः पक्षाणाय्-सप्तविंशत्या पक्षरित्ययः गध्यममा व्यसग्रेवेयकदेवाः यावत् आनन्ति वा प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा, तथा च मध्यम मध्यमवेयकाणामुत्कृष्टेन सप्तविंशतिसागरोपमायुष्यतया सप्तविंगतिपक्षान् उच्छ्वासनिस्वासविरहकालः प्रतिपादितः, गौतमः पृच्छति-'मझिमउवरिम गेबिजगा देवा गं भंते ! केवइकाल. स्स जाक नीससंति वा ?' हे भदन्त ! मध्यसोपरिमोवेयका देवाः खलु हियत्कालस्य कियताकाले नेत्यर्थः यावत् आनन्ति वा, प्राणन्ति वा, उच्छ्वसन्ति बा, निःश्वसन्ति का, भगवान् आह-गोयमा ! हे गौतम ! 'जहणणेणं सत्तालीसाए परखाणं उक्कोसेणं अट्टावीसाए पक्खाणं जाव नीससंति वा' जघन्येन सप्तविंशतः पक्षाणास् साविगत्या पक्षैः, उत्कृप्टेन अन्जाविंशते: पक्षाणाम् , अष्टाविंशतिपक्षरित्यर्थः, सत्यमोपरिमगवेयकदेयाः थावत्-आनन्ति वा, प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा, तथा च मध्यमोपरिमगदेयकाणागुत्कृप्टेन वि. शतिसागरोपमायुष्कतया अष्टाविंगतिपक्षान् उच्छ्यासनिःश्वासविरहकाल उक्तः, गौतमः पृच्छति-उवरिम हेहिमगेविजगा देवाणं मंते ! केवाइकालस्स नाव नीससंग वा ?, हे भद.
श्रीभगवान् हे गौतम ! जघन्य छब्बीस पक्ष और उत्कृष्ट सत्ताईस पक्ष के पश्चात् उच्छ्वाल-विश्वास लेते हैं । लध्यममध्यम प्रैधेयक के देवों की उत्कृष्ट स्थितिसत्ताईस सागरोपम की है, अतएव उनके उच्छ्वाल-निश्वास का काल भी उत्कृष्ट सत्ताईल पक्ष का कहा है।
श्रीगौतमस्वामी-हे भगवन् ! मध्यल-उपरितन धैवेशक के देव कितने काल के पश्चात् उच्छ्वास-निश्वाल लेते हैं ? ।
श्रीभगवाल्-हे गौतम! जघन्य लसाइल पक्ष और उत्कृष्ट अट्टाईल पक्ष के पश्चात् उच्छ्वास-निश्वाल लेते हैं। बध्यल-उपरिलल शेश्क के देवों की उत्कृष्ट स्थिति अहाईस सागरोपन की है, अतः उनके उच्छवाल-निश्वास के काल भी अट्ठाईस पक्ष का कहा है। __श्रीगौतस्वामी-हे भगवन् ! उपरितन-अधस्तन अर्थात् उपर के तीन ग्रैवे. | શ્રી ભગવાન્ હે ગૌતમ! જઘન્ય છવ્વીસ પક્ષ અને ઉત્કૃષ્ટ સત્યાવીસ પક્ષ પછી ઉચ્છવાસ નિશ્વાસ લે છે. મધ્યમ મધ્યમ શ્રેયકના દેવેની ઉત્કૃષ્ટ સ્થિતિ સત્યાવીસ સાગશિપમની છે, તેથી જ તેમના ઉપવાસ નિશ્વાસને કાળ પણ ઉત્કૃષ્ટ સત્યાવીસ પક્ષને છે.
શ્રી ગૌતમસ્વામી - ભગવન્! મધ્યમ ઉપરિતન પ્રવેયકના દેવ કેટલા કાળ પછી ઉદ્ગવાસ નિશ્વાસ લે છે?
શ્રી ભગવન હે ગૌતમ ઘન્ય સત્તાવીસ પક્ષ અને ઉત્કૃષ્ટ અઠયાવીસ પક્ષના પછી ઉચ્છવાસ નિશ્વાસ લે છે. મધ્યમ ઉપરિતન વેયકના દેવની ઉત્કૃષ્ટ સ્થિતિ અઢાવીસ સાગરેપમની છે, તેથી તેમના ઉચ્છવાસ નિશ્વાસને કાળ પણ અઠયાવીસ પક્ષને છે.