________________
प्रमेयबोधिनी टीका पद ७ ० १ नैरयिकाणामुच्छ्वासनिश्वासनिरूपणम्
न्त ! उपरिमाघस्तनग्रैवेयका देवाः खलु भदन्त ! कियत्कालस्य कियता कालेनेत्यर्थः यावत्आनन्ति वा, प्राणन्ति वा उच्छ्वसन्ति वा निःश्वसन्ति वा भगवान् आह - गोयमा ! हे गौतम ? 'जहणणेणं अट्ठावीसाए पक्खाणं, उक्कोसेणं एगूणतीसार पक्खाणं जाव नीसरांति वा' जघन्येन अष्टाविंशतेः पक्षाणाम् - अष्टाविंशत्या पक्षैः उत्कृष्टेन एकोनत्रिशतः पक्षाणास्एकोनत्रिंशता पक्षैरित्यर्थः, उपरिमाधस्तनग्रैवेयका देवाः यावत् आनन्ति वा प्राणन्ति वा, उच्छ्वसन्ति वा निःश्वसन्ति वा तथा चोपरिसाधस्तनयैवेयकाणामुत्कृप्टेन एकोनत्रिशत् सागरोपमायुष्कतया एकोनत्रिंशत् पक्षात् उच्छ्वासनिःश्वासविरहकालः उक्तः गौतमः, पृच्छति - 'उवरिममज्झिमगेविज्जगा देवा णं संते ! केवइकालल्स जाव नीससंति वा ?' हे भदन्त ! उपरिममध्यमग्रैवेयका देवाः खलु कियत्कालस्य - कियता कालेन यावत् - आनन्ति वा, प्राणन्ति वा उच्छ्वसन्ति वा निःश्वसन्ति वा, भगवान् आह - गोवमा ! हे गौतम ! 'जइण्णेणं एगूणतीलाए परखाणं, उक्को सेणं तीसाए पक्खाणं जाव नीससंति वा' जघन्येन एको त्रिंशतः पक्षाणाम् - एकोनत्रिंशता पक्षैः उत्कृष्मेंन त्रिंशतः पक्षाणाम् - त्रिंशता पक्षैरित्यर्थः उपरिममध्यमग्रैवेयकदेवा यांवत् - आनन्ति वा, प्राणन्ति वा उच्चवसन्ति वा, निःश्वसन्ति ant से नीचे के ग्रैवेयक देव कितने काल के पश्चात् उच्छवास विश्वास लेते हैं ? श्रीभगवान् हे गौतम ! जघन्य अट्ठाईस पक्ष और उत्कृष्ट उनतीस पक्ष के पश्चात् उच्छ्वास- निश्वास लेते हैं । उपरितन अधस्तन ग्रैवेयक देवों की उत्कृष्ट स्थिति उनतीस सागरोपन की है, अतएव उनके उच्छ्वास- निश्वास का काल भी उनतीस पक्ष कहा है ।
atitartarai - हे भगवन् ! उपरितन मध्यम वैवेचक के देव कितने काल के पश्चात् उच्छ्वास- निश्वास लेते हैं ?
श्रीभगवान - हे गौतम! जघन्य उनतीस पक्ष और उत्कृष्ट तीस पक्ष के पश्चात् उच्छ्वास- निश्वास लेते हैं । उपरितन मध्यम वैवेयक के देवों की શ્રી ગૌતમસ્વામી : મ્હે ભગવન્ ઉપરિતન અધસ્તન અર્થાત્ બ્રૅપરના ત્રણમાથી નીચેના ગ્રેવેકના દેવ કેટલા કાળ પછી ઉવાસ નિશ્વાસ લે છે?
શ્રી ભગવત્ :–હે ગૌતમ! જઘન્ય અઠાવીસ પક્ષ અને ઉત્કૃષ્ટ એગણત્રીસ પક્ષના પછી ઉચ્છ્વાસ નિશ્વાસ લે છે. ઉપરિતન અસ્તન ગ્રેયક દેવાની ઉત્કૃષ્ટ સ્થિતિ એગણુ ત્રીસ સાગરોપમની છે, તેથી જ તેમના ઉચ્છ્વાસ નિશ્વાસના વિરહ કાળ પણ એગણુ ત્રીસ પક્ષ કહ્યો છે
શ્રી ગૌતમસ્વામી :–ઉપરિતન મધ્યમ ત્રૈવેયકના દેવ કેટલા કાળ પછી ઉચ્છ્વાસ નિશ્વાસ લે છે ?
શ્રો ભગવાન્ :——હૈ ગૌતમ ! ઉપરિતન મધ્યમ ત્રૈવેયકના દેવા જઘન્ય આગણત્રીસ પક્ષ અને ઉત્કૃષ્ટ ત્રીસ પક્ષના પછી ઉચ્છ્વવાસ નિશ્વાસ લે છે. ઉપરિતન મધ્યમ વેયકના