________________
hari टीका पद ७ सू० १ नैरयिकाणामुच्छ्वासनिश्वासनिरूपणम्
હ
3
ष्टेन पञ्चविंशतेः पक्षाणाम्- पञ्चविंशत्या पक्षैरथस्तनोपरिमग्रैवेयकाः यावत् - आनन्ति वा, ग्राणन्ति वा उच्छ्वसन्ति वा निःश्वसन्ति वा, अधस्तनोपरिमग्रैवेयकाणामुत्कृष्टेन पञ्चविंशति सागरोपमायुत्कतया पञ्चविंशतिपक्षान् उच्छ्वासनिःश्वासविरहकाल: प्रतिपादितः, गौतमः ! पृच्छति - 'मज्झिमट्ठिमगेविज्जगा देवा णं भंते ! केवइकालस्स जाव नीससंति वा ' हे भदन्त ! मध्यमाधस्तनग्रैवेयका देवाः खलु कियत्कालस्य कियता कालेन यावतू आनन्ति वा, प्राणन्ति वा, उच्छ्वसन्ति वा निःश्वसन्ति वा भगवान् आह - 'गोयमा !" हे गौतम ! 'जहणेणं पणवीसाए पक्खाणं, उक्कोसेणं छन्नीसाए पक्खाणं जाव नीससंति वा' जघन्येन पंचविंशते: पक्षाणाम् - पञ्चविंशत्या पक्षैः, उत्कृष्टेन पविंशतेः पक्षाणाम् पविंशत्या पक्षरित्यर्थः मध्यमाधस्तनग्रैवेयकदेवा यावत् आनन्ति वा प्राणन्ति वा उच्छ्वसन्ति वा निःश्वसन्ति वा, मध्यमाधस्तन ग्रैवेयकाणामुत्कृष्टेन पडू विंशतिसागरोपमायुष्कतया षडूविंशतिपक्षान् उच्छूवासनिःश्वासविरहकाल उक्तः गौतमः पृच्छति - मज्झिमम ज्झिमगेविज्जगा देवा णं भंते ! केवइकालस जाव नीससंति वा ?" हे भदन्त ! मध्यममध्यमग्रैवेयका देवाः खलु कियत्कालस्य - कियता कालेन, यावत् - आनन्ति वा, प्राणन्ति वा, उच्छ्वसन्ति वा निःश्वसन्ति वा ? भगवान् आह - - 'गोयमा !' हे गौतम ! 'जढण्णेणं छत्रीसाए पक्खाणं उक्को सेणं सत्ताउत्कृष्ट स्थिति पच्चीस सागरोपम की है, अतः उनके उच्छ्वास- निश्वास का काल भी पच्चीस पक्ष का कहा है ।
श्रीगौतमस्वामी - हे भगवन् ! मध्यम-अधस्तन अर्थात बीच के तीन ग्रैवेयकों मैं सब से नीचे के ग्रैवेयक के देव कितने काल में उच्छ्वास - निश्वास लेते हैं ? श्रीभगवान् - हे गौतम ! जघन्य पच्चीस पक्षों के पश्चात् उत्कृष्ट छवीस पक्षों के पश्चात् श्वासोच्छ्वास लेते हैं । मध्यमाधस्तन ग्रैवेयक के देवों की उत्कृष्ट स्थिति छब्बीस सागरोपम की कही गई हैं, अतएव उनके उच्छ्वासनिश्वास का काल भी छच्चीस पक्ष का कहा है ।
श्री गौतमस्वामी - हे भगवन् ! मध्यममध्यमग्रैवेयक देव कितने काल के बाद उच्छ्वास - निश्वास लेते हैं ?
સાગરાપમની છે, તેથી તેમના ઉછૂવાસ નિશ્વાસના વિરહ કાળ પણ પચ્ચીસ પક્ષને કહ્યો છે. શ્રી ગૌતમસ્વામી :—હે ભગવન્ ! મધ્યમ અસ્તન અર્થાત્ વચલા ત્રણ ત્રૈવેયકામાં મધાથી નીચેના ત્રૈવેયકના દેવ કેટલા કાળમા ઉચ્છ્વાસ નિશ્વાસ લે છે?
શ્રી ભગવાન્ .હું ગૌતમ ! જઘન્ય પચીસ પદ્માના પછી, ઉત્કૃષ્ટ છવ્વીસ પક્ષેાના પછી શ્વાસેવાસ લે છે. મધ્યમાધસ્તન ત્રૈવેયકના દેવાની ઉત્કૃષ્ટ સ્થિતિ વીસ સાગરાપસની ડેલી છે, તેથી જ તેમના ઉચ્છ્વાસ-નિશ્વાસના કાળ પણુ છવીસ પક્ષના કહેલ છે. શ્રી ગૌતમસ્વામી :હે ભગવન્ મધ્યમ મધ્યમ ધ્રુવેયક દેવ કેટલા કાળ પછી ઉચ્છ્વાસ નિશ્વાસ લે છે ?