________________
શ્રી ચતુર્થસ્તુતિનિર્ણય ભાગ-૧
૧પ૯ वंदिय पायच्छित्तविसोहणत्थं काउस्सग्गं काउं उज्जोय चउक्कं चिंति इति । देवसिय पडिक्कमणविही ॥
-આ ઉપરોક્ત પાઠનો ભાવાર્થ પૂર્વે જણાવેલ વિધિપ્રપા ના પાઠની જેમ જ જાણવો. આ પાઠમાં પણ પ્રતિક્રમણની આદિમાં ચાર થોયની ચૈત્યવંદના કરવી અને ક્ષેત્રદેવતા-શ્રુતદેવતાનો કાયોત્સર્ગ થાય કહેવાની કહી છે.
..................................................... (૫૧) શ્રીતિલકાચાર્યકૃત પ્રતિક્રમણ સૂત્રની લઘુવૃત્તિમાં ચાર થાયથી ચૈત્યવંદના કરવાની કહી છે. તે પાઠ નીચે પ્રમાણે છે.
तथा च तत्पाठः । एष नवमोऽधिकारः एतास्तिस्त्रः स्तुतयो गणधरकृतत्वान्नियमेनोच्यते आचरणायान्या अपि ॥ तद्यथा उज्जंते इत्यादि पाठसिद्धाः नवरं निसिहीयत्ति संसारकारणानि निषेधान्नैषेधिकी मोक्षः । दशमोऽधिकारः ॥ तथा चत्तारीत्यादि एषापि सुगमा न वरं परमट्ठनिट्ठियट्ठा परमार्थेन न कल्पनामात्रेण निष्ठिता अर्थो येषां ते तथा एकादशोऽधिकारः अथैवमादितः प्रारभ्यवंदितभावादिजिनः सुधीरुचितमिति वैयावृत्त्यकराणामपि कायोत्सर्गार्थमिदं पठति वैयावच्चगराणमित्यादि वैयावृत्त्यकराणां गोमुखचक्रेश्चर्यादीनां शांतिकराणां सम्यग्दृष्टिसमाधिकराणां निमित्तं कायोत्सर्ग करोमि अत्र च वंदणवत्तियाए इत्यादि न पठयते अपि तु अन्नत्थ उससीएणमित्यादि तेषामविरतत्वेन देशविरतिभ्योप्यधस्तनगुणस्थानवर्तित्वात् श्रुतयश्च वैयावृत्त्यकराणामिव एष द्वादशोधिकारः॥ भावार्थ :- मी नमो अपि।२ पू[ थाय छे. मा पूर्वोत सिद्धाणं १, जो देवाणं २, इक्कोवि ३ यत्रो थोयो ९५२ (मगतनी श्यना डोपाथी નિશ્ચયથી કહેવી જોઈએ. અને આચરણાથી પણ કહેવાય છે. તે આ છે.
त त्याहि सिद्ध छे. नवरं निसिहीयत्ति. संसारन। ॥२९॥ना निषेधथी नषेधिही भोक्ष.. ॥ शमी अघिछ. तथा 'चत्तारी' त्यादि ५९ सुगम छे. नवरं परमट्ठ. -५२मार्थथी, परंतु ८५न। मात्राथ. नहि. निष्ठिता थया छ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org