________________
१६४
चतुर्थस्तुतिनिर्णय भाग - १
तदा एतासां स्तुतीनां स्थाने इमाः स्तुतयो भणनीयाः ॥ तद्यथा ॥ नमोस्तु वर्धमानाय स्पर्धमानाय कर्मणा ॥ तज्जायावाप्तमोक्षाय परोक्षाय कुतीर्थीनाम् ॥ १॥ येषां विकचारविंद राज्या ज्यायः क्रमकमलावलिं दधत्या ॥ सदृशैरिति संगतं प्रशस्यं कथितं संतु शिवाय ते जिनेंद्राः ॥२॥ कषायतापार्दितजंतुनिर्वृतिं करोति यो जैनमुखांबुदोङ्गतः ॥ स शुक्रमासोद्भववृष्टिसंनिभो दधातु तुष्टिमयि विस्तरो गिराम् ॥३॥ स्वसितसुरभिगंधालग्नभृंगीकुरंगं मुखशशिनमजस्त्रं बिभ्रती या बिभर्ति ॥ विकचकमलामुच्चैः सा त्वचिंत्यप्रभावा सकलसुखविधात्री प्राणिनां सा श्रुतांगी ॥४॥ शांतिनाथादि स्तुतिचतुष्टयं च पूर्वाण्हापराण्हयोरप्येकमेव ॥ शांतिनाथः स वः पातु यस्य सम्यक् सभाजनं ॥ कृतं करोति निःशेषं त्रैलोक्यं शांतिभाजनम् ॥१॥ यत्प्रसादादवाप्यंते पदार्थाः कल्पनां विना । सा देवी संविदे नः स्तादस्तकल्पलतोपमा ॥२॥ या पाति शासनं जैन सद्यः प्रत्यूहनाशिनी ॥ साभिप्रेतसमृद्ध्यर्थं भूयाच्छासनदेवता ॥३॥ ये ते जिनवचनरता वैयावृत्त्योद्यताश्च ये नित्यं ॥ ते सर्वे शांतिकरा भवंतु सर्वाणि यक्षाद्याः ॥४॥
(५५) इस उपर ले पाठमें श्रुतदेवता, शासनदेवता, वेयावच्चकराणं इन तीनोका कायोत्सर्ग और तीनोकी तीन थुइंया कहनी कही है. इसीतरें सर्वगच्छोंकी समाचारीयोंमें यही रीती है. और प्रतिष्ठा कल्पोमें भी पूर्वोक्त देवतायोंका कायोत्सर्ग अरु थुइयां कहनीयां कही है.
यहा कोइ श्रीरत्नविजयजी अरु श्रीधनविजयजी प्रश्न करते है के प्रव्रज्याविधिमें और प्रतिष्ठाविधिमें तो हम पूर्वोक्त देवतायोंका कायोत्सर्ग अरु थुइ कहनी मानते है. परंतु प्रतिक्रमणोमें नही मानते.
उत्तर :- प्रतिक्रमणेमें वेयावच्चगराणं श्रुतदेवता, क्षेत्रदेवता इन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org