Book Title: Chaturtha Stuti Nirnaya Part 1 2
Author(s): Atmaramji Maharaj
Publisher: Nareshbhai Navsariwala Mumbai
View full book text
________________
३६४
श्रीचतुर्थस्तुतिनिर्णय भाग-२ सव्वण्णुभासियंति ॥ भगवती पूज्यतमा ज्ञानावरणीय कर्म संघातं ज्ञानध्र कर्म निवहं तेषां प्राणिनां क्षपतु क्षयं नयतु सततमनवरतं येषां किमित्याह श्रुतमेवातिगंभीरतया अतिशयरत्नप्रचुरतया सागरः समुद्रः श्रुतसागरः तस्मिन् भक्तिबर्हमानो विनयश्च समस्तीति गम्यते
ननु श्रुतरुप देवताया उक्तरुप विज्ञापना युक्ता श्रुतभक्तेः कर्मक्षय कारणत्वेन सुप्रतितत्वात् श्रुताधिष्टातृ देवतायास्तु व्यंतरादिप्रकारायानयुक्ता तस्याः परकर्मक्षपणेऽसमर्थत्वादिति तत्र शुताधिष्ठात्री देवतागोचरशुभप्रणिधानस्यापि स्मर्तु: कर्मक्षयहेतुत्वेनाभि हितत्वात् ।
तदुक्तं ॥ सुयदेवयाए जीए संभरणं कम्मक्खयकरं भणियं नत्थिति अकज्जकरीव एवमासायणातीए किंचेहेदमेव व्याख्यानकर्तुमुचितं येषां सततं श्रुतसागरे भक्तिस्तेषां श्रुताधिष्टातृ देवता ज्ञानावरणीय कर्म संघातं क्षपयत्विति वाक्यार्थोपपत्तेः व्याख्यानांतरे तु श्रुतरुप देवता श्रुतेभक्तिमतां कर्मक्षपयत्विति सम्यग्नोपपद्यते श्रुतस्तुतेः प्राग् बहुशो भिहित्वाच्चेति तस्मात्प्रस्थितमिदमहत्पाक्षिकी श्रुतदेवतेह गृह्यत इति ।
(५७) ॥ भावार्थ ।। श्रुत जे अरिहंतनुं प्रवचन ते श्रुतनी अधिष्टाता देवता ते श्रुतदेवता संभवे छे, कल्प भाष्यमां पण तेमज का छे; सर्व शुभ लक्षण सहित पदार्थने देवता समधिष्टित छे जे माटे सर्वज्ञ भाषित सूत्र पण सर्व शुभ लक्षण सहित छे तेथी देवताधिष्टित छे ।। तथा केवी छे श्रुतदेवता, भगवती एटले अधिक पूज्य छे ते श्रुतदेवी, जेमां ज्ञानादिक बहु रत्न भरेलां महा गंभीर एवो श्रुतसमुद्र तेनी जे भक्ति बहुमान विनय तेने विषे जे प्राणियोनां अंतःकरण छे तेमना कर्म समूहनो नाश करो। ए तात्पर्यः ॥ इहां कोइ प्रश्न करे छे के श्रुतरुप देवताने जे विनंति करवी कही ते युक्त छे. केम के, श्रुतनी भक्ति ते कर्मक्षय कारणपणे करी प्रसिद्ध छे तेथी, अने श्रुताधिष्टाता देवता तो व्यंतरादि प्रकारना छे, तेणे करी ए पूर्वोक्त विज्ञप्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2515e5241b1ef40bd23ffc4c7c2f5b2353d1b35e0efd8f9e229b632a60e18320.jpg)
Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386