Book Title: Chaturtha Stuti Nirnaya Part 1 2
Author(s): Atmaramji Maharaj
Publisher: Nareshbhai Navsariwala Mumbai

View full book text
Previous | Next

Page 324
________________ શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૨ સાધુની જેમ ઉપયોગપૂર્વક માર્ગમાં ચાલતો... “तिविहेण नमिउण साहुणो पच्छा सामाइयं करेमिभंते सामाइयं सावज्जं जोगं पच्चक्खामि दुविहं तिविहेणं जाव साहु पज्जुवासामित्ति काउण पच्छा इरियावहियं पडिक्कमइ पच्छा आलोइत्ता वंदइ आयरियादि जहारायणियादे पुणोवि गुरुवंदित्ता पडिलेहित्ता निविट्ठो पुच्छइ पढइ वाएवं चेइएसु विजयासगिहे पोसहसालाएवा आवासएवा तत्थनवरि गमणंनत्थि " આ પાઠ શ્રીહરિભદ્રસૂરિષ્કૃત વૃત્તિનો જાણવો. ચૂર્ણિમાં પણ એ જ રીતે ऽधुं छे " एवं चेइसुवि असइसाहु चेइयाणं पोसहसालाए सगिहे वा एवं सामाइयं वा आवस्सयं वा करेति तत्थनवरिगमणं नत्थिभणइ जावणिमयं समाणेमी" ૩૨૩ તથા જે ઋદ્ધિવંત છે તે સામાયિક કરતી વખતે માથા ઉપરથી મુગટ ( साझे - पाघडी) उतारे, तेनो साक्षी पाठ या प्रमाणे छे... " सोयकिरसामाइयं करितो मउडं ण अवणेति कुंडलाणि १ णाममुद्द २ पुप्फ ३ तंबोल ४ पावरग ५ मादिवोसरति अन्नभणंति मउडंपि अवणेति" આ ચૂર્ણિમાં કહ્યું છે કે.. જે ઋદ્ધિવંત હોય તે માથાનો મુગટ માથે રાખીને સામાયિક કરે તથા કેટલાક આચાર્ય કહે છે કે,.. મુગટ પણ ઉતારે, એ રીતે બે સામાચારી કહી છે, તો ખરતરવાળાઓએ એક જ પાઠ કેમ લખ્યો, તે પણ વિચારજો. ( 34 ) तथा " पच्छा इरियावहियं पडिक्कमइ" से पहनुं व्याख्यान सा प्रमाणे छे. "पश्चात् ईर्यापथिकायाः प्रतिक्रामतीत्यत्र पंचमी विभक्तिर्गमनव्यावर्तिलक्षणास्ति एतावतागंतव्यक्रियाव्यावृत्तः सन् स्वाध्यायादिपरायणो भवति यथापुष्कलिना संखसमीपागतेन ईर्यां प्रतिक्रम्य पृथ्व्यादिप्रमार्जनं च कृत्वा परिमितक्षेत्रादौ उपवेशनादिकं विहितं ॥” Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386