________________
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૨
સાધુની જેમ ઉપયોગપૂર્વક માર્ગમાં ચાલતો...
“तिविहेण नमिउण साहुणो पच्छा सामाइयं करेमिभंते सामाइयं सावज्जं जोगं पच्चक्खामि दुविहं तिविहेणं जाव साहु पज्जुवासामित्ति काउण पच्छा इरियावहियं पडिक्कमइ पच्छा आलोइत्ता वंदइ आयरियादि जहारायणियादे पुणोवि गुरुवंदित्ता पडिलेहित्ता निविट्ठो पुच्छइ पढइ वाएवं चेइएसु विजयासगिहे पोसहसालाएवा आवासएवा तत्थनवरि गमणंनत्थि " આ પાઠ શ્રીહરિભદ્રસૂરિષ્કૃત વૃત્તિનો જાણવો. ચૂર્ણિમાં પણ એ જ રીતે ऽधुं छे
" एवं चेइसुवि असइसाहु चेइयाणं पोसहसालाए सगिहे वा एवं सामाइयं वा आवस्सयं वा करेति तत्थनवरिगमणं नत्थिभणइ जावणिमयं समाणेमी"
૩૨૩
તથા જે ઋદ્ધિવંત છે તે સામાયિક કરતી વખતે માથા ઉપરથી મુગટ ( साझे - पाघडी) उतारे, तेनो साक्षी पाठ या प्रमाणे छे...
" सोयकिरसामाइयं करितो मउडं ण अवणेति कुंडलाणि १ णाममुद्द २ पुप्फ ३ तंबोल ४ पावरग ५ मादिवोसरति अन्नभणंति मउडंपि अवणेति"
આ ચૂર્ણિમાં કહ્યું છે કે.. જે ઋદ્ધિવંત હોય તે માથાનો મુગટ માથે રાખીને સામાયિક કરે તથા કેટલાક આચાર્ય કહે છે કે,.. મુગટ પણ ઉતારે, એ રીતે બે સામાચારી કહી છે, તો ખરતરવાળાઓએ એક જ પાઠ કેમ લખ્યો, તે પણ વિચારજો.
( 34 ) तथा " पच्छा इरियावहियं पडिक्कमइ" से पहनुं व्याख्यान सा प्रमाणे छे.
"पश्चात् ईर्यापथिकायाः प्रतिक्रामतीत्यत्र पंचमी विभक्तिर्गमनव्यावर्तिलक्षणास्ति एतावतागंतव्यक्रियाव्यावृत्तः सन् स्वाध्यायादिपरायणो भवति यथापुष्कलिना संखसमीपागतेन ईर्यां प्रतिक्रम्य पृथ्व्यादिप्रमार्जनं च कृत्वा परिमितक्षेत्रादौ उपवेशनादिकं विहितं ॥”
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org