________________
[२१] भी ऋग्वेद और यजुर्वेदमें आये हैं ' और यह नाम जैन तीर्थकरोंकि हैं । प्रत्युत चौवीस तीर्थकरों और श्री महावीरजीके उल्लेख भी ऋग्वेद और यजुर्वेदमें बतलाये गये हैं।* ऋग्वेदमें ऐसे 'श्रमणों' का भी जिक्र है, जो यज्ञोंमें होनेवाली हिंसाका विरोध करते थे। यह श्रमण जैनोंके सिवाय और कोई नहीं होसक्ते; क्योंकि जैनधर्म स्पष्ट रीतिसे यज्ञोंमें होनेवाली हिंसाका विरोधक प्रारम्भसे रहा है और वह श्रमण धर्म भी कहलाता है अन्यत्र प्रस्तुत पुस्तकमें हमने
१-हिस्टॉरीकल ग्लीनिनिग्स पृ०.७६ ।
* श्रीयुत पं० अजितकुमारजी शास्त्रीने 'सत्यार्थ दर्पण में (पृ० ९१) ऋग्वेद आदिसे निम्न उद्धरण दिये हैं, इनसे जैन तीर्थंकरोंका व्यक्तित्व प्रमाणित है:
"ॐ त्रैलोक्यप्रतिष्ठितान् चतुर्विशतितीर्थकरान् ऋषभाद्या वर्चमानान्तान् सिद्धान् शरणं प्रपद्ये । ॐ पवित्रं नग्नमुपविप्रसामहे एषां नग्नों (नग्नये) जातिर्येषां वीरा । येषा नग्मं सुनग्नं ब्रह्म सुब्रह्मचारिणं उदितेन मनसा देवस्य महर्षयो महर्षिभिजहेति या जकस्य य जंतस्य च सा एषा रक्षा भवतु शांतिर्भवतु, तुष्टिर्भवतु, शक्तिर्भवतु, स्वस्तिर्भवतु, श्रद्धाभवत, निर्व्याजं भवतु ।" (कोषु मूलमंत्र एष इति विधिकंदल्यां )। . "ज्ञातारमिन्दं ऋषभं वदन्ति अतिचारमिन्द्र तमरिष्टनेमि । भवे भवे सुभवं सुपार्श्वमिन्द्रं हवे तु शक्रं अजितं जिनेन्द्रं तवर्द्धमानं पुरुहूवमिन्द्र स्वाहा ॥ नमं सुवीरं दिग्वाससं ब्रह्मगर्भ सनातनम् । दयातु दीर्घायुस्त्वाय बलायवर्चसे सुप्रजास्त्वाय रक्ष रक्ष रिष्टनेमि स्वाहा ।" (बृहदारण्यकें).
"आतिथ्यरूपं मासरं महावीरस्य नग्नहु । रूपामुपासादामेतत्तियौ रात्रौः सुरासुताः ॥” यजुर्वेद अ० १९८० १४ "समिद्रस्य प्रमहसाऽग्रे वन्दे तव श्रियं । वृषभो गम्मवानसिममध्वरेष्विध्यसे ॥" ऋग्वेद ४० ४.भ० ३ व.६. स्ने ३-३-१४-२।।