Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका सू. १२ दक्षिणार्द्धभरतस्य सीमाकारीपर्वतस्थितिः
स च पुनः 'उभओ' उभयोः-द्वयोः 'पासिं पाश्वयोः उत्तरतो दक्षिणतश्च 'दोहिं द्वाभ्यां 'पउमवरवेइयाहिं' पद्मवरवेदिभ्यां मणिमयपद्मरचितोत्तमवेदिकाद्वयेन 'दोहि य वणसंडेहिं' द्वाभ्यां च वनषण्डाभ्यां-अनेकजातीयोत्तमवृक्षसमूहाभ्यां 'सव्वओसमंता' सर्वतः समन्तात् 'संपरिक्खत्ते' संपरिक्षिप्तः परिवेष्टितः । पूर्वपश्चिमतो जगतीसत्वेन तदवरुद्धत्वात् पद्मवरवेदिका वनषण्डाभावेन 'उभयोः पार्श्वयोः इत्युतम् । 'ताओणं पउमउरवेइयाओ' ते अनन्तरोक्ते खलु पद्मवरवेदिके 'अद्धजोयणं' अर्धयोजनम्-योजनस्य अर्धम् - अर्धमागम् 'उड्ढे' उर्ध्वम् उपरि 'उच्चत्तणं' उच्छ्येण तथा 'पंचधणुसयाई पश्चधनुःशतानि 'विक्खंभेणं' विष्कम्भेण विस्तारेण, तथा 'पव्वयसमियाओ' पर्वतसमिके पर्वततुल्ये 'आयामेणं' आयामेन-दैर्येण प्रज्ञप्ते । 'वण्णो वर्णकः-अत्र वर्णनपरो वाक्यसमूहो 'भाणियव्वो' भणितव्यः वक्तव्यः । सचास्यैव चतुर्थसूत्रे टीकायां द्रष्टव्य इति । तेणं' तौ पूर्वोक्तौ ‘वणसंडा' वनपण्डौ खलु 'देखणाई' देशोने-देशेन-किचिद्देशेन ऊने-न्यूने दो 'जोयणाई द्वे योजने 'विक्खभेणं' विस्तारेण, 'पउमवरवेइया समगा' पद्मवरवेदिका समके पद्मवरबेदिकासमाने 'आयामेणं' आयामेनदेर्येण 'किण्हे' कृष्णे कृष्णवर्णे 'किण्होभासे' कृष्णावभासे 'जाव वण्णओ' यावत्व्यख्या इसी के चतुर्थ सूत्र में की जाचुको है। "उभओ पसिं दोहिं पउमवरवेइयाहिं दोहिं वणसंडेहिं सव्वओ समंता संपरिस्वित्तो" यह वैताढ्य पर्वत अपने दोनों पार्श्वभागो से दो पद्मवर वेदिकाओं से स्पृष्ट हो रहा वैताढ्य पर्वत के उत्तर पार्श्वभाग की ओर एक पद्मवर वेदिका है ओर वैताढ्य पर्वत के दक्षिण पार्श्वभाग की ओर एक पद्मवर वेदिका है इसी प्रकार से उसके दोनो पार्श्वभागों की तरफ दो वनषण्ड है - ये पद्मवरवेदिकाएँ माणिमय पद्म की बनी हुई तथा वनषण्ड अनेक जातिय उत्तम वृक्ष समूह से युक्त है। "ताओणं पउमवरवेइयाओ अद्धजोयणं उड्ढं उच्चत्तेणं पंच घणुसयाई विक्खंभेणं पव्वयसमियाओ आयामेणं वण्णओ भाणिय वो" ये पद्मवर मा अन्यन याया सूत्रमा ४२वाम मावी छ. उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिंय घणसंडेहि सव्वओ समंता संपरिक्खित्तो" वैताढय पत सन्न मान्नुमेथी मे ५१२ વેદિકાઓને સ્પશી રહેલ છે. વૈતાઢય પર્વતના ઉત્તર પાર્વભાગની તરફ એક પઘવર વેદિકા છે અને વૈતાઢય પર્વતના દક્ષિણ પાર્વભાગની તરફ એક પદ્મવર વેદિકા છે. આ પ્રમાણે તેના બન્ને પાર્વભાગેની તરફ બે વનણંડે છે. એ પદ્મવર વેદિકા મણિમય पानी मनेली छे भ पनप मने नतीय 6त्तम वृक्ष समूहथी युति छ, ताओण पउमवरवेइयाओ अद्धजोयणं उडूढं उच्चत्तण पंच धणुसयाइ बिक्खभेण पव्वय समियाओ आयामेण वण्णओ भाणियव्वो से ५१२ ३६४ामे। ४० 118 रेसी यी छ भने ૫૦૦, ૫૦૦ ધનુષ જેટલી ચાડી છે તેમજ એમાંથી દરેની દીર્ઘતા પદ્મવર વેદિકા
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર