Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे योजनशतानि-विशत्यधिकानि सप्तशतयोजनानि च 'एगूण वीसइभागे-जोयणस्स' एकोनविशतिभागान् योजनस्य-एकोनविंशतिमागविभक्तस्य योजनस्य 'दुवालसय' द्वादश भागाँश्च 'आयामेणं' आयामेन-दैर्येण प्रज्ञप्ता ।
अथ वैतादय धनुष्पृष्ठं वर्णयति-तीसे' तस्याः-जीबायाः 'दाहिणेणं' दक्षिणेन दक्षिणदिग्भागे बैतान्यपर्वतस्स 'धणुपुढे' धनुष्पृष्ठं 'दस जोयणसहस्साई' दश योजनसहस्राणि-दशसहस्रयोजनानि तानि 'तेयाले, त्रिचत्वारिंशदधिकानि 'सत्त य जोयणसए, सप्तशत योजनानि, 'पण्णास य एगणवीसइभागे' पञ्चदशच एकोनविंशविभागविभक्तस्य एकस्य योजनस्य पञ्चदशभागांश्च 'परिक्खेवेणं' परिक्षेपेण परिधिना-वर्तुलाकारेण प्रज्ञप्तम् ।
___ अथ कीदृशो वैताढ्य ? इत्याह-'रुयरासंठाणसंठिए' रुचकसंस्थानसंस्थितः रुचकं, ग्रीवाभूषणविशेषः तस्य यत् संस्थानम्-आकारः तेन संस्थितः, तथा 'सव्वरययामए' सर्वरजतमय:- सर्वात्मना रजतमयः- रूप्यमयः, 'अच्छे सण्हे लढे घटे मढे णोरए निम्मले णिप्पंके णिकंकडच्छाए सप्पभे समरीए पासाईय दरिसणिज्जेअभिरूवे पडिरूवे' अच्छादि प्रतिरूपलपर्यन्तपदानां व्याख्या अस्यैव चतुर्थसूत्रे गता, तत एवावलोकनीयेति ।
वैताद्य का धनुष्पृष्ठ-'तीसे धणुपुढे दाहिणेणं दसजोयणसहस्साई सत्तय तेयाले जोयणसए पण्णासय एगूणवीसइभागे जोयणस्स परिक्खेवेणं रूयगसंठाणसंठिए सव्व रयणामए अच्छे सण्हे लण्हे घ8 मढे नीरए निम्मले पिप्पंके, णिकंकटच्छाए सप्पभे समरीए पासाईए दरि सणिज्जे अभिरूवे पडिरूवे ',उस जीवा के दक्षिण दिग्भाग में वैताढ्य पर्वत का धनुष्पृष्ठ १०७४ योजन का और १ योजन के १९ भागों में से १५ भाग प्रमाण हैं यह उसकी परोधि को अपेक्षा से कथन है इस वैताढ्य का आकार रुचक ग्रीवा के आभू षण विशेष का जैसा आकार होता है. वैसा हैं. यह वैताब्ययपर्वत सर्वात्मना रजतमय है और अच्छ आदि विशेषण से लेकर प्रतिरूपतक के विशेषणों वाला है इन अच्छादि पदों को
वैताढय धनुष्ट :
"तीसे धणुपुढे दाहिणेणं दस जोयणसहस्साइ सत्तयतेयाले जोयणसए पण्णा सय एगणवीसइभागे जोयणस्स परिक्खेवेणं अगसंठाणसंठिए सब्बरयणामए अब सण्हे लण्हे घटूटे मठूटे नीरए, णिम्मले, णिप्पंके णिकं०, सप्प०, समरी०, पासा, दरि०, अमि०, पडि० ते ७वाना क्षिस हिलामा वैतादय ५५ तनु धनुषा १०७४३
જન જેટલું અને ૧ પેજન ને ૧૯ ભાગમાંથી ૧૫ ભાગ પ્રમાણ જેટલું છે. આ તેની પરિધીની દષ્ટિએ કથન છે. તે વૈતાઢયને આકાર ચક-ગ્રીવાને એક આભૂષણ વિશેષને જેવો આકાર હોય છે—જેવો છે. આ વૈતાઢય પર્વત સર્વાત્મના રજતમય છે અને અચ૭ વિગેરે વિશેષણથી માંડીને પ્રતિરૂપક સુધીના વિશેષણથી યુક્ત છે. આ અચ્છાદિ પદની વ્યાખ્યા
--
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર