Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका सू. १२ दक्षिणार्द्धभरतस्य सीमाकारीपर्वतस्थितिः
७९ 'तस्स तस्य-वैताढयस्य 'बाहा' बाहा-दक्षिणोत्तरायता वक्रा आकाशप्रदेशपक्तिः 'पुरथिमपच्चत्थिमेण' पौरस्त्यपाश्चात्येन पूर्वपश्चिमयोर्दिशोः, 'चत्तारि अठासीए जोयणसए' अष्टाशीतानि अष्टाशीत्यधिकानि चत्वारि योजनशतानि चतुश्शत योजनानि तथा 'सोलसय एग्रण वीसइभागे षोडश च एकोनविंशतिभागान् 'जोयणस्स' योजनस्य एकोनविंशतिभागविभक्तस्य एकस्य योजनस्य षोडशभागान् , 'अद्धभागच आयामेणं पण्णत्ता' अर्द्धच एकोनविंशतितमभागस्य अर्धं च सार्द्ध षोडशभागानीत्यर्थः, आयामेन-दैर्येण प्रज्ञप्ता । ___अथ वैताढयस्य जीवामाह-'तस्स जीवा उत्तरेणं' तस्य-वैताव्यस्य जीवा उत्तरेण – उत्तरस्यां दिशि 'पाईणपडीणाययो' प्राचीनप्रतीचीनाऽऽयता-पूर्व पश्चिमयो दिशोरायता 'दुहा' द्विधा द्वाभ्यां प्रकाराभ्यां 'लवणसमुहं पुठ्ठा' लवणसमुद्र स्पृष्टा, तथाहि 'पुरथिमिल्लाए' पोरस्त्यया-पूर्वदिग्भवया 'कोडीए' कोटया अग्रभागेन 'पुरस्थिमिल्ल' पौरस्त्यं-पूर्वदिग्भवं 'लवणसमुद्द पुढा' लवणसमुद्र स्पृष्टा ‘पच्चत्थिमिल्लाए' पाश्चात्यया-पश्चिमदिग्भवया 'कोडीए' कोटया-पच्चथिमिल्ले पाश्चात्य-पश्चिमदिग्भवं 'लवणसमुदं पुट्ठा' लवणसमुद्रं स्पृष्टा, 'दसजोयणसहस्साई दश योजनसहस्राणि दशसहस्र योजनानि, 'सत्त य वीसे जोयणसए' सप्तच विंशानि अद्रासीए जोयणसए सोलसय एगूणवीसईभागे जोयणस्स अद्धभागं च आयामेणं पण्णत्ता" इस वैताढ्य पर्वत की बाहा-दक्षिण से उत्तर तक टेड़ी आकाश प्रदेशपङक्ति-पूर्व और पश्चिम दिशा में ८४ योजन की है और एक योजन के १७ भागों में से १६॥ भाग प्रमाण है । यह उसकी लम्बाई की अपेक्षा कथन हैं । वैताढ्य की जीवा का प्रमाण कथन 'तस्स जोया उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा, पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पच्चथिमिल्लाए कोडीए पच्चथिमिल्लं लणसमुदं पुटा" उस वैताढ्य की जीवा उत्तरदिशा में पूर्व से पश्चिम दिशा तक लम्बी है एवं दो प्रकार से लवण समुद्र को स्पर्श करती है पूर्व दिम्मवकोटा से पूर्वदिग्भवलवण समुद्र को और पश्चिमदिग्भवकोटि से पश्चिमदिग्भव लवण समुद्र को । इसकी लम्बाई १०७२० योजन का है और १ योजन के १७ भागों में से १२ भाग प्रमाण है।
वैताच्या पाना प्रभानु ४थन "तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पच्चथिमिल्लाए कोडीए पच्चथिमिल्ल लवण समुई पुटूठा' वैतादयनी 4 Gत्तशामा ५ था પશ્ચિમદિશા સુધી લાંબી છે તેમજ બે રીતે લવણ સમુદ્રને સ્પર્શ કરે છે. પૂર્વ દિભવ કોટથી પૂર્વદિભવ લવણ સમુદ્રને અને પશ્ચિમ દિભવ કટિથી પશ્ચિમ દિગ્ગવ લવણ સમદ્રનો સ્પર્શ કરે છે. આની લંબાઈ ૧૦૭૨૦ એજન જેટલી છે અને ૧ યાજનના ૧૯ ભાગમાંથી ૧૨ ભાગ પ્રમાણ જેટલી છે
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર