Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
Catalog link: https://jainqq.org/explore/020581/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bIra saM0 2446 www.kobatirth.org // arham / / paM0 satyarAjagaNiviracita pRthvIcandracaritam / zAstravizArada - jainAcArya zrIvijayadharmamUricaraNopAsaka nyAyavizArada - nyAyatIrthapravarttakamaMgala vijaya saMzodhitama / bhAvanagarastha-yazovijaya jainagranthamAlAta. zreSThipremacandraratanajI-- zreSThicaMdulAla punamacandrAbhyAM prakAzitam / prati 500 mUlyaM sArdharUpyakam / For Private and Personal Use Only vikrama saM0 19 Acharya Shri Kailassagarsuri Gyanmandir Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Printed at: THE LUHANA MITRA STEAM PRINTING PRESS BY VITHALBHAI ASHARAM THAKKAR FOR PUBLISHER ON 1-11-1920. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 prstaavnaa| . .. asya pRthvIcandracaritasya racayitA paM0 zrIsatyarAjagaNiH vikramIyAM poDazI zatAbdImalaMcakAra / svayameva hAma ullikhanti eta.caritraprAnte "saM0 1535 varSe mAghe sitadazamyAM gurau ayeha zrImahammadAvAdanagare zrIpUrNimApakSavibhUSaNa-zrIguNasAgaramaripaTAlaMkArazrIpUjyazrIguNasamudrasUrayastatpaTTodayagirimihirakaraNayaH zrIpuNyaratnasUrivarAH samprati vijayante / teSAM vineyavaryaNa satyarAjagaNinA likhitaH / midam " / ___etena cedamapi viditaM bhavati-ete caritracitrayitAraH pUrNimAgacchIyAH; eSAM ca guravaH puNyaratnasUrayo'bhUvan / teSAM ca | guravo guNasamudrasUrayaH, teSAM ca guravo guNasAgarasUrayaH / yacca Adarzapustakamavalambya idaM prAkAzyamupanItaM tad gUrjaradezalalAmabhUta-'ahammadAvAda' IP nagare tasthuSA granthakRtA svahastato likhitam , ityetadapi proktenollekhena nitiM bhavati / tacca AdarzapustakaM saurASTrarASTrAntargata ' amarelI' lA grAmasya jainapustakamANDAgArataH prAptam / ebhirgaNipAdaizca saMdabdhaM zrIpAlacaritaM suprasiddham / taca vi0 saM0 1514 vatsare nirmitam , iti tatra samasti prdrshitm| kA anye'pi granthA etairviracitAH syuH / B000036DEDDREA00000000000 For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRthvIcandra caritam 00000000000000000000000001 pUrvoktena collekhena idamapi spaSTIbhavati-etaccaritra nirmANasamaye etacaritrakarturguravo vidyamAnA Asan / vi0 saM0 1531 vatsarIyeNa dhAtupratimA-lekhenApi, yo hi ' mAMDala' pattanastha-RSabhadeva-maMdirAta prAptaH, nirdhAryate tadAnIM caritrakattugurUNAM vidyamAnatA / etaccaritram , adbhutaghaTanAvarNakam , atha ca vairAgyaprabhAvakaM cetaHprasAdakAraka kaSAyonmAdatirodhAyakaM ca / saMkSipta-prabandhana kathAvastUni bahUni varNayataH, yojayatazca saralazabdapaddhatim, anumatazca prAsAdikasvabhAvaM kavirAjasya kavitva-kauzalaM vidvattvaM ca suSThu pratItipathamavatarati / tadevaM yathAmati sazodhite'smin granthe yAH kAzcana azuddhayaH sthitAH syuH, tAH parimArjayiSyanti kRtinaH, iti prArthayate -prvrtkmNglvijyH| DOE0900000000000000000 For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zodhanapatram. patram zlokaH patram zlokaH azuddham . nidayatA zuddham . nirdayatA -tAhI! 159 -tAhA! dvitIya zuddham. devIgRha-tam karikarNa-mAlinyaM khaNDitaM jAyate dvitIyaM DECeleoe000000000000000@GE azuddham. devI gRha-tama karikaNa-mAlinya khaNDita jAyata -GkitA ta tadA jayasana-boca 140 145 --vazyaM yapiye! dezanAM -siddhAnta karkazayA yastriya! dazanAM -siddhAnta kakazayA 153 216 223 30309080500000 155 156 te tadA jayasena-voca -sena -ko vi -kovi For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra patram 12 28 31 35 37 38 39 41 42 "" 46 50. zlokaH 47 38 10 102 149 191 200 259. 282. 287 5 maree azuddham kumAra - pyaho ? - gocarama akSepsIt -dhuya pAda bharca - na ta -rAya dravya parvApyAm -zanAn zuddham . kumAraM - yaho ! - gocaram akSaipsIt -dhurya pAdaM bhartR na te ke -rAyaM dravyaM pUrvApyAm -zanAt www.kobatirth.org patram 51 52 53 54 56 27 57 58 "7 64 68 70 For Private and Personal Use Only zlokaH 12 25 64 82 100 13 20 41 59 74 37 35 72 azuddham . ki tveSa -niSTo nAtidara -kRta - yitu - bhatAM nitya -tAtmA pAla - -tAtmA'pAla -sunu tasthuSe gatvA ta Acharya Shri Kailassagarsuri Gyanmandir sAthavAhaH -pramukha zuddham* -bhUtAM nityaM kiMtvepa -niSTho nAtidUra -kRte -yituM -mRnu tasthuSa gatvA taM sArthavAhaH - pramukha Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // arham // zAstravizArada - jainAcArya -zrIvijayadharmasUribhyo namaH / paNDitasatyarAjagaNiviracitaM pRthvIcandracaritam / prathamo bhavaH / 1 // 2 // zrInAyossamazreyotanutAM tanutAM sa vaH / yatpAdapadmaM padmeyaM saGgatA jagatAmapi // zrIzAntiH zAntikrud vaH stAdastAkhilatamobharaH / yadyazaHsparddhayevAsIcchazI manye'GkapaGkabhRt // svAhudaNDadolAyAM yo'cikhelajjanArdanam / jagaccitrakarasphUrttiH sa zrInemiH zriye'stu vaH // bhAt prabhAdIH phaNAmaNicayo'nizam / hantumantastamAMsIva zrIpArzvo vo mude'stu saH 3 // // For Private and Personal Use Only 4 // Acharya Shri Kailassagarsuri Gyanmandir Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir candrA critm|| 000000000000000000000000 yadaGkasaGgato bhAti pArIndro'tandravikramaH / karmabhabhede bhavyAnAmiva vIraH sa va zriye // 5 // gautamo vastamo hantu cetovivarasaMbhavam / yamAliliguyugapat saubhAgyAllabdhayo'GganAH // 6 // yadvAragRhamaNerjADyadhvAntaM bhinna kSaNAnnRNAm / tebhyaH sadguNavArSibhyaH zrIgurubhyo namo namaH // 7 // smRtvA vAgdevatAM citte natvA sadgAvato'rhataH / pRthvIcandramahIndrasya caritraM kIrtayAmyaham // 8 // tathAhi jambUdvIpe'tra bharate deze sumaGgalAbhidhe / puraM zaGkhapuraM tatra rAjate shngkhbhuuptiH||9|| piteva sa prajAH zAsadanyadA''sthAnamAsthitaH / gajazreSTisuto dattaH sopadastamathAnamat // 10 // svAgatAdipraznapUrva bhUkAntastamavIvadat / kiM cirAd dRzyase bhostvaM dattaH prAha zRNu prabho ! // 11 // vaNijAM dezayAtrAderapi yuktaM dhanArjanam / vibhavArjanalobhena tadbhari bhuvamabhramam // 12 // tathA ca yaH svagehAdimAhena nAkramed bhUyasI bhuvam / sa kUpabhekavat sArAsAraM vetti na kizcana // 13 // yata: dRzyate vividhAzcarya lakSyate bhAgyamAtmanaH / jJAyate sadasadbhedo bhramyate tena bhUtale // 14 // 0003330000OO00000CCO3000EUR For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 380GGOOOOOOOOOOOOOOOOOO nRdeva ! devazAlAkhyaM vANijyAya gataH puram / nRpo'jalpat kimAzcarya tatra dRSTaM zrutaM vada ? // 15 // datto'vadad devazAlaM vividhAzcaryasakulam / vimAnAnIva gehAni yatra paurAH smarA iva // 16 // dRSTaM yadaparaM citraM yatra tadvaktumakSamaH / vilokayatu taddevaH svayamevoti saMlapan / // 17 // mumoca citraphalakaM so'pi tadvIkSya vismitaH / prAha citrasthitA keyaM surI harati me manaH // 18 // atha syAnnedRzaM rUpaM kintu vijJAnakauzalam / kasyApi zilpino hyetad dattaH smAhAvadhAryatAm / / 19 // deva ! dRSTamapUrNa ca likhataH kauzalaM nu kim / adRSTapratirUpasya nirmANe kauzalaM vidheH // 20 // rAjAkhyat kimapUrNa yaddevI sarvAGgasundarI / kApi citrasthitApyuccaidhinoti mama mAnasam / / 21 // smitvA so'pyAha devItvaM prApi mAnuSyapi tvyaa| yadvA devasya devyaH syurmAnuSyo'pi na saMzayaH // 22 // kimIdagarUpazAlinyo mAnuSyaH sNbhvntyho!| datto'vaga lekhituM zakyAH kimasyA vibhramAdayaH // 23 // likhitaM zilpinA rUpaM dRgvinodAya kevalam / tAM vIkSya pazyaMzcitrasthaM manyate kUTalekhakam // 24 // nRpo'vaga bhadraH kasyaiSA sutA datto'vadad vibho / svasA mameyaM tadbhoH! kiM devazAle tvayakSitA // 25 // datto'vak paramArtha vaH kathayAmi yadekadA / piturAdezato dezadidRkSAyai susArthayuka // 26 // devazAladezasandhau bahupattisamanvitaH / vegavatturagArUDho darzayanmArgamagrataH // 27 // 0000000000000000000000 For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vIcandra www.kobatirth.org puraHsthaH sArtha lokAnAM yAmi yAvanmahAvane / tAvat kiJcit samAsanaM mRtAzvaM patitaM bhuvi // 28 // sarvAGgabhadramadrAkSamekaM vigatacetanam / naraM mUrcchAsamucchrAyanimIlitavilocanam // 29 // ( caturbhiH kalApakam ) 34 // taM ca mUrcchApanodAyAsiJcaM ziziravAriNA / kramAdavAptacaitanyaM bhavyabhojyAnyabhojayam // 30 // atha svasthatanuM vraM cApRcchaM madhurayA girA / kumAra ! sundarAkAra ! kutaH sthAnAt tvamAgamaH ? // 31 // saMprAptaH kathamekAkI gahane'smin dazAmimAm / so'pyAkhyanna bhaviSyasya kAcidasti pratikriyA // 32 // yadahaM devanandyAhnadezAdazvApahArataH / atrAyAtastvayA prANadAnenopakRto'smi ca // 33 // brUhi bhobhadra ! kuta AgAH ka yAsyasi ? | datto'pyAkhyadahaM zaGkhapurAdatra samAgamam // dezabhUSaNaM devazAlaM gantAsmi cAdhunA / sArtho'bhUdAvayorekastadAroha hayaM javAt // uttIrya yadimAM bhImAmaTavIM yAva Ipsitam / sthAnamityuktiniSNAtau calitau tau tataH zanaiH // atikramAvaH kAntAraM yAvat sArthena saMyutau / tAvat puro mahatsainyamapazyAva samAgatam // kSubdhAH sArthabhaTAH sarve sannaddhA yoddhumAgaman / tAvanmA bhaiSTeti vAdI sAdI ko'pi puro'bhavat // jayasenakumAraM so'pyupalakSyAbhajanmudam / vijJAtatatsvarUpo'tha tatrAgAd vijayo nRpaH // 35 // 36 // 37 // 38 // 39 // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritam / Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A 024200904 kumAreNa nato bhUpo'pRcchad vyatikaraM ca tam / gADhamAliGgya so'pyAkhyat svaM vRttAntaM yathAsthitam // 40 // tAta ! niSkAraNo bandhurasau bndhursauhRdH| prANado'bhanmametyuktvA'darzayanmAM nRpasya sH||41|| bhUpo'pi mAmabhiSvajya vijayI vijayAbhidhaH / jyeSThAGgajamiti prItyA pratyapadyata satvaram // 42 // devazAlapuraM prAptaH sthitastatra tathA sukham / yathA me mAtRpitrAdi sarva vismRtimAgamat // 43 // atha tasya nRpasyAsIt zrIdevIkukSisaMbhavA / jayasenakumArasyAnujA kanyA kalAvatI // 44 // prAptavidyAnavadyAGgI tAruNyaM sA kramAdagAt / anurUpaM varaM tasyAH kApyapazyanna tatpitA // 45 // nRpo mAmAdizad vatsa ! nijajAmyucitaM varam / saMpAdya cintApAthodhermAmuttAraya satvaram // 46 // tatheti pratipadyAhaM tatpaticchandamajasA / likhitvA phalake'muSmintrAgAmeSo'tha tatkRte // 47 // svAmisvaducitAmetAmeva saMbhAvayAmyaham / pramANaM deva evAtaH paraM bahu kimucyate ? // 48 // tadevAnvavadanmannyAdayo'pi pramadAt tadA / atrAntare samayajJo'vadat kAlanivedakaH // 49 // devatAvasarasyAsti nRdevAvasaro'dhunA / nRpo visRjya pArSadyAn devArcAdi vyadhAnmudA // 50 // bhuktvA supto'tha paryaGke dadhyAviti dharAdhavaH / svastyasmai vidhaye yana vidadhe'sau kalAvatI // 51 // yannarAstena gaganagamanakSamavikramAH / pakSivatpakSayuktA vA na kRtAstadasAdhvabhUtu // 52 // 8000080LROLORLDBEDEOSE 0000RRELL For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra thvIcandra www.kobatirth.org manye'ho ! mAnavebhyo yadvaraM te vihagA api / ye yAnti satvaraM tatra yatrAtmIyaH priyo janaH // 53 // aho ! tatkimaho bhAvi mahodayamahomayam / yatraitatpreyasIpANimAdAsye pANinA svayam // 54 // iti hRllekhamullekhavizeSavihitAratiH 1 nRpatiH punarAsthAnamabhajat prAtaraJjasA // 55 // samantAtsarvasAmantAH sametAstamupAstaye / sabhA sA bhAti gIrvANapatiparSannibhA sphuTam // 56 // atrAntare guruzvAsaruddhakaNThena kenacit / careNAgatya vijJapto niHzaGkaH zaGkhabhUpatiH // 57 // kimayAgAnmahAsainyaM deva ! svadezasImani / dizo dazApi pUryante tajjatUryaraveNa yat // 58 // jalAzayA saJcaradbhirbhaTaiH sarve jalAzayAH / khalA iva bhavanti sma tatkSaNAtkaluSAzayAH // 59 // zrutveti bhUpaH sapadi vismRtAnyaprayojanaH / bhrukuTIbhaGgabhImAGgo bhaTAnAhotkaTo ruSA // 60 // bhoH ! vAdayantu yAnAya DhakkAM niSkAsya kozataH / samagrApi ca saGgrAmasAmagrI kriyatAM drutam // 61 // tathA kRte tairbhUkAnto'bhiSiSeNayiSuryadA / tAvadAgatya datto'sau sasmitastaM vyajijJapat // 62 // ayyetannetarArabdhaM kimakANDe'pi viGgaram / nijAgrajajayasenakumAreNa yadanvitA // 63 // vRNItuM tvAM samAyAti sakalA sA kalAvatI / yayA citrasthayApyuccairaraJjita mAnasam // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 64 // ( yugmam ). caritam ! Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 058000000000000000000 iti tadvacasA sahasA pIyUSarasAbhiSikta iva bhUbhuka / vidhyAtacittadAhastaM dattaM smAha sotsAhaH // 65 // etadayaTiSTa durghaTamApa jhaTiti kimityajalpadeSo'pi / devasyAgutapuNyaprAgbhAreNAtra kiM na bhavet // 66 // atrAntare matisArasacivo'vam dharAdhavam / svAmibhaktaH kRtajJo'yamacintyaguNavaibhavaH // 67 // gAmbhIryAnna samAkhyAti sphuTaM saMbhAvaye param / nijasvAmiguNotkarSoM varNitastena tatra hi // 68 // kalAvatI tatazcaiSA tvyydRsstte'pybhuudrtaa| tato hi prahitA pitrA tvAM vRNItuM kRtAdarA // 69 // samaM tayava calito dattaH saMbhAvyate param / devasya jJApanAyaiva puro bhUtvAyamAgamat // 70 // datto'pyAkhyadaho ! buddhirmatisArasya mantriNaH / vastu yenAzrutAdRSTamapi sAkSAtkRtaM drutam // 71 // iti sarve'pi santuSTAH samAdiSTAH kssmaabhujaa| kurvantu bhoH! yadadhunA kRtyaM tat prathitodyamAH // 72 // AgAdatrAntare sAraparivArasamanvitaH / jayasenakumAro'pyAvAsitaH saniketane // 73 / / tatra tahinazeSAM tAmativAdya vibhAvarIm / prAtarnapasabhAmAgAta kumAro maarsnnibhH|| 74 // bhUpabhUrbhUdhavaM vIkSya prANamat prAbhRtAnvitaH / kSamApatiH samAliGgya kumAraM svAgataM jagau // 75 // 550080909552000000000000 For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIcandra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atrAntare vagAhnaH kumArasacivo'vadat / devAsmatsvAmino'gre'vak datto'yaM tvadguNAMstathA // 76 // yathA tvadguNaraktAsau preSi pitrA kalAvatI / svayaMvarAsyA yad reme tvAM vinA na manaH kacit // 77 // ( yugmam ). gRhANa pANinA pANi tadetasyAH pramodataH / na kadApyanayA dRSTaM svamAturapi vipriyam // 78 // tathA vidadhyAstaddetra ! parapremNA yathocitam / yathA kareNurvindhyaM vA neyaM dhyAyet piturgRham // 79 // atha zrIzaGkhabhUposagaho ! vijayabhUpateH / cittaM citraM yadasmAkamapyaraji guNairiha || 80 // zizavo'pi vayaM tAtavirahAnnRpateH padam / saMprAptAH smaH kimiyatA saAtA guNinAM dhuri // 81 // tadetasya guNAMbhodhervijayakSmAbhujo mayA / vaco vidheyamevetyAjUhavallAgnikAnnRpaH // 82 // nirNIte vAsare vayatUryanRtyamahAmaham / vivAhaM aradhvozvAcIkaraddharaNIzabhUH // 83 // gajavAjirathasvarNAdyadAt sa karamocane / jayasenakumAro'sthAt tatrAhAni kiyantyapi // 84 // zrIzaGkhanRpamApRcchaya kumAro'tha sagadgadam / kRtAnugamano rAjhA devazAlamagAt kramAt // 85 // kalAvatyAH kalA kAcidapUrvaiva vibhAvyate / vizAlamapi bhUpasya yayArodhi guNairmanaH // 86 // anyadA sukhasuptA sA nizi zrIkhaNDacarcitam / puSpadAmArcitaM kSIrodadhinIreNa pUritam // vikozapadmapihitaM nijotsaGgatalasthitam / svame vIkSya mRgAkSI sA hemakumbhamajAgarIt // 87 // 88 // ( yugmam ). For Private and Personal Use Only 0000 caritam / Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uptisNvindirilipi peleyivesipiriyi pAtayavedayad rAjJe putralAbhaM nRpo'pyavaka / babhAra garbha sA devI ratnagarbheva sevadhim // 89 // prAyazaH prathama putrI pramUte pitRvezmani / pitetyAptanarAn praiSIt tadAnayanahetave // 9 // jayaseno'GgadayugaM tatkare prAhiNot svasuH / rAjJo divyadukUlAni prAdAt prAbhRtahetave // 91 // atha kramAt samAjagmuste zaGkhapuramutsukAH / sarve'pyAptanarAH sAyamavAtsurdattasamani // 92 // atha bhAviniyogena tatra devI klaavtii| dadRze taiH samAyAtA te tasyai daduraGgadau // 93 // pramodAttau tadAdAya gatA sA nijamandiram / pratyUSe darzayiSyAmi bhUpateriti vAdinI // 14 // sakhIjanasamakSaM tatparidhAyAGgadadvayam / pramodanirbharA yAvadAlokata kalAvatI // 95 // atrAntare nRpo devI gRhamAgacchadutsukaH / harSakolAhalaM tAsAM sa tatrAvahito'zRNota // 96 // dadarza devIbhujayoH saGgataM cAdadvayam / Akhyan sakhyo'pi kanedaM dade devi ! vibhUSaNam ? // 97 // soce yaccittagAsmyeSA yazca me manasi sthitH| athavAnena dRSTena dRSTaH saMpAdakozya saH // 98 // bhujAzliSTena caitenAzliSTaH sAkSAnmayApi saH / na vismarati yo jAtu kSaNaM me manaso halAH ! // 99 // agRhItAbamullApaM nizamyeti vizAmpatiH / kuvikalpazatairIyAvazatvenApyagRhyata // 10 // dadhyau bhUvallabhazcittAlhAdakaH ko'pi vallabhaH / astyetasyAH punarahaM dambhapremNA vazIkRtaH // 101 // G0000000000000000000ODORE For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir caritam 00000000000000000000000 vinodamAtramevAsmi tadimAM vaMzavairiNIm / svairiNI drAga nihanmyeSa yadvAsyA dayitaM ca tam // 102 // aho! akAryakAritvamaho ! dhASTaryavijRmbhitama / karikarNacalaM cittamaho! nArISu dRzyate // 103 // iti kopakarAlo'yaM bhUpAlo'pyavimRzyakRt / nizi niSkaruNaM nAma bhaTamAdiSTavAniti // 104 // ko'pi vetti yathA naiva tathaitat kRtyamAcara / devIM kalAvatImAzu tyaja bhoH ! nirjane vane // 105 // syandanaM praguNIkRtya devImAgatya so'bravIt / gajasthaH kusunodyAne gato rantumilApatiH // 106 // AdiSTo'smi nRpeNAI tvadAnayanahetave / prApaye tatra bhavatIM tadAroha rathaM javAt // 17 // prAalatvena sArohad rathaM teneritau hayau / devyavocat kiyaDre nRpaH so'pyAkhyadagrataH // 108 // prAptaM puro mahAraNyaM vibhAtAtha vibhAvarI / devI nRpamapazyantI provAca dRDhamAkulA // 109 // hahA ! niSkaruNAraNyametanno dRzyate nRpaH / nodyAnamapi taski bhostvayAhaM vipratAritA // 110 // na zrUyate tUryaravo na ca kolAhalo nRNAm / kiM svamamindrajAlaM vA kathayatad yathAsthitam // 111 // devIdInagiraM zrutvetyudbhUtakarugo bhRzam / nahi niSkaruNo dAtuM prativAkyamabhUt kSamaH // 112 // devyA gADhAgrahAvezAdavatIrya rathAdaya / guruzokaskhaladvarNamityuvAca sa duHkhtH|| 113 // dhig mAM niSkaruNaH satyamaI kRtyamidaM yataH / kAritastadaho ! sevApAravazyamidaM hi dhika // 114 // 000000000000000000000 For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10000000000000000000000000 bhRtyena svAminaH kArya sAdhvasAdhvapi sAdhyate / tato vacmi rathAdasmAduttIrya sthIyatAmiha / / 115 / / ayamIdRga nRpAdezo'nyajjAne naiva kizcana / devI tajrapAtAdapyadhikaM karNakarkazam / / 116 // vaco nizamyeti rathAdutarantyapatad bhuvi / mUrchAmagAt kramAcApaJcaitanyaM vanyamArutaiH // 117 // ( yugmam ). rathArUDhaH sakaruNaM rudan niSkaruNo'pyagAt / cakAra devI sA tatra sadainyaM paridevanam // 118 // tApannapaniyuktAstAstatrAguH shvpcaanggnaaH| kartikAM nartayantyazca mRrtAH pretapriyA iva // 119 // niSkAraNodbhavatkopabhRkuTIbhaGgabhISaNAH / hA! duSTe'niSTaceSTe ! tvaM na vetsi nRpatena'yam // 120 // vartase pratikUlaM tat sahasva svAgasaH phalam / ityAdi parupai kyaista yantyaH kalAvatIm // 121 // zakhyA nistriMzamuccakhnurbAha keyUrabhUSitau / aho ! karmavipAko'yamanAgaspapi daNDakRt // 122 // (yugmam ). 13 BGCOOCOCOOOTOCOCCOOCOOC yataH sItA nItA dazAsyena dadhau duHkhaM vaco'tigam / nalastatyAja nirvyAjacaritAM dayitAM vane // 123 // draupadI vanajaM kaSTaM sehe dehena karmaNA / gAndhAryadhAcchucaM cAGgahANAmatiduHsahAm // 124 / / sehire nityamatyantaM mahAsatyo yadApadam / tannUnaM prAktanaM karma nAbhuktaM kSIyate kacit // 125 / / tato hA tAta ! hA mAtarityAdhuktiparAyaNA / bhUpIThe luThitA tAraM vilalApa kalAvatI // 126 // For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir critm|| aNtNtNloo titiloo hA deva ! nighRNA bhUtvA kathamevamacintitam / dadAsi dAruNaM duHkhaM phalaM vaitatsvakarmaNaH // 127 // Aryaputra ! tavApoyamasamIkSitakAritA / nocitA yanmahAntotra yuktAyuktavicAriNaH // 128 // jAnantyA iiprayaM kizcit priya nAcarita myaa| ajAnantyA kRtaM yattu tatra daNDaH ka IdRzaH? // 129 // karNejapena kenApi zi, jAne na tatpriya / mA meM thAH zIlamAlinyaM punaH svapne'pi yatkRtam // 13 // tatprema pratipattiH sA tadAlapanamaJjasA / sarvamekAde deva ! tvayA nistAritaM syAt // 131 // iti bahudhA vilapantyAH sahasA jaTharaM smaakuliibhuutm| jJAtvA prasavAvasaraM trapayAgAdApagAtIram // 12 // tatrAntarvanagulmaM prAbhUta sutaM sutaptahemAbham / taM vIkSya vizAlAkSaM mumude'mandaM mRgAkSI sA / / 133 // pana:- -Apanatamapi mukhayati hasayati guruzokanibhRtahRdayamapi / mRtamapi jIvayatitarAmapatyasaJjIvanI jIvam // 134 // atrAntare sa dAraka itastataH saJcaran nadItIre / viluloTha sApi padbhyAmadhAt kayaM kathamapi premNA // 135 // bhagati sakaruNaM nighRNa! hA daiva! kRtena kimiyatApi tvam / tuSTo'si na yahattvA sutamapaharasi svayaM me'dya // 136 // tad vyAghrayo'pi varaM tAH zunyo'pyathavA varaM radAgreSu / yA dhRtvA svApatyaM prayAnti nijamIpsitaM sthAnam // 137 // paramezvari! nadi! mAtastubhyaM praNatAmmi svinymidaaniim| mA matputramapahiyAstvamasi yato jIvajIvAtuH // 138 // yAde jayAte jagati zIlaM yAdi tacca mayA kalaGkitaM na mnaak| taddevi! bodhanayane ! kuru bAlakapAlanopAyam // 139 // DO00000000003000000000000 For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1000000tNtutN 000000000 tathA ca-manovAkarmabhiryadyasmin bhave na mayA nijam / sacchIlaM khaNDita tanme bAhU stAM punarudbhavau // 140 // lasacchIlaprabhAvena sindhudevI dayAparA / punanavIkaroti sma tasyA bAhudvayaM kSaNAt // 141 // tadarzanAt sudhAsiktevApUrva tanuzarma sA / surIvAnubhavantI svapANibhyAM sutamAhIt // 142 // stanandhayaM nijotsaGgamAropyAmodata kssnnm| punastathAvidhaM duHkhaM smRtvA sA vyalapad bhRzam // 143 // kiM jIvitena me yenAbhavaM paribhavAspadam / kintvanAthaM sutaM moktuM na zaktA kSaNamapyamum // 144 // yadanyacintitaM daivAdezAdanyadabhUdiha / nAbhAgyavatAM jAtu jAyata cittacintitam // 145 // putrajanmamahaM kartA pitA citte mametyabhUt / vipAko dAruNastatra sAto hI ! vidhezAt // 146 // hA ! dhik tucchamanobhAvAn niHsnehAn nighaNAn narAn / vicArayanti ye kRtyAkRtye naiva kadAcana // 147 // yataH-tatkSaNadarzitarAgAstatkSaNasaMpAditorusantApAH / dinakara ivAbhivandyA dUrasthaireva yatpuruSAH // 148 // vilapantIti kenApi vIkSitA tApasena sA / nItA kulapateragre pRSTAkhyaccaritaM nijam // 149 // rudantyAzvAsitA tena dhIratAmavalambaya / tApasyantargatA bhadre ! prapAlaya nijAgajam // 150 // sarva saMpatsyate nUnamacirAdruciraM tava / iti tatra kalAvatyapyasthAt kulapategirA // 151 // itastA drutamAgatya sakeyUraM bhujadvayam / chinnaM channe nRpasyAgre mumucuH zvapacastriyaH // 152 // llll // 7 // For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra khIcandra www.kobatirth.org // jayasenakumArAhvAGkitA vIkSyAGgadau nRpaH / dadhyau hA ! nirmitaM pApamavimRzyedamaJjasA // bhUyo'nuzayavAn dattamapRcchat tatpratItaye / devazAlAd yathA kazcidAgacchat so'pyado'vadat tiSThanti madgRhe devyAkAraNArthamihAgatAH / nRpAtabhRtyA rAjJeti pRSTA AhUya ta tadA / / bhoH ! bhoH ! prajidhye kenedamaGgadadvayamucyatAm / jayasanakumAreNetyavocaste'pi saMmadAt / / devyAH pArzve muktamastItyetacchrutvAtha tadvacaH / mUrcchAvazena jhaTiti patito bhuvi bhUpatiH // kathaJcillabdhacaitanyo'cintayaceti cetasi / aho ! akRtyakAritvamaho ! nidayatA mama / / karmacANDAlatAhA! me cintayanmUcchitaH punaH / pRSTo mantryAdibhirbhUpo'pyAkhyadazruvimizra // bhoH ! bhoH ! muSTo'smi duSTo'hamadraSTavyamukho'smi ca / apavitra caritro yadavicArya kulatrapAm // ISadapyavisaMbhAvyadoSApyeSA kalAvatI / hA hA ! nItA kRtAntasya sadanaM pApinAdhunA // taddarzaye kimAtmIyaM vadanaM bhArito'hasA ? / strIghAtapAtakAdasmAt sthAnaM zvabhre'pi nAsti me / / 162 / / sajjIkurvantu tatkASThAnyadhunAgnipravezataH / yena svaM guruzokAzitaptaM nirvApaye rayAt / / 163 // tadvajrapAtapratimaM zrutvA mantryAdayo vacaH / UcuH svAmin! mA sma kArSIH kSArakSepaM kSatopari // 164 // vivekinnekamagre'pi yadAsIdasamaJjasam / dvitIyaM tvayi kurvANe nAthahInA'ya hI ! mahI / / 165 / / 169 // For Private and Personal Use Only 153 // 154 // 155 // 156 / / 157 // 158 / / 159 // 160 // Acharya Shri Kailassagarsuri Gyanmandir caritam / Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1000000000000000000000000 paripAlya ciraM rAjyaM hatvA zatrUn mahotkaTAn / hataviprahataM bhAvi tvayA muktaM kSaNAdidam // 166 // kRtvA kulakSayaM mA sma pUrayestvaM manorathAn / ripUNAM deva ! tatsadyaH prasIda karuNApara ! // 167 // akuzaM mattadantIvAgaNayanmantriNAM vacaH / AgamannandanaM bhUpaH pravivikSurhatAzanam // 168 // kSaNena labhyate yAma ityAdhuktivizeSavit / saMpApyAvasaraM bhUpaM gajazreSThI vyajijJapat / / 169 // devodyAne'tra devAdhidevasya prthmaarhtH| prAsAdo'styatra devAdikaM puNyaM vidhIyate // 170 // catujJAnadharazcAtrAmitatejo'bhidhAdharaH / gurustamapi vanditvA kuru janma phalegrahi // 171 // iSTaM vaidyopadiSTaM ca manvAna iti bhUpatiH / idaM pathyadanaM cApi paralokAdhvayAyinAm // 172 / / gato'rhadbhavanaM bhUpo vidhivajjinamArcayat / natvA guruM giraM tasya sa kRpAmasRNo'zRNot / / 173 // yathA-akUpAra ivApAraH saMsAro duHkhviicibhiH| bohitthamiva tatraiSa rAjate dharma AItaH // 174 // krodhAdyarijayenaivArAdhyate sa janainanu / krodhAndho yanna vettyaGgI kRtyAkRtye hitAhite // 175 // krodhonmattastattadevAcarejanturvidannapi / yenAtrAmutra cApyuccairatha duHkhaughabhAg bhavet // 176 // abhUd bhUpatavApyeSo'narthaH krodhvshaatmnH| hitvA tattvArthibhiH krodhaM taddhau dhIvidhIyatAm // 177 // parapANivadhAt svasya ghAtaH syAdadhikAMhase / matveti bhUpa ! tvamapi tyajAmuM kugrahagraham / / 178 // GGOOGGGGGGOGOGOGOGOOG33 For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra thvIcandra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dal manaH samAdhAya kSamAmAdhAya cetasi / pratipadyAhataM dharmaM paratrAtra sukhI bhava / / 179 / / anyacca - nimittato vayaM vidma evaM te kurvataH sataH / tasyA akhaNDadehAyAH saGgamo'pi bhaviSyati / / 180 // punarabhyudayaM prApya pramodabharanirbharaH / tyaktvA rAjyaM parivrajyAmacirAt tvaM gRhISyasi / / 181 / / dinamekaM pratIkSasva tato madvacasA nRpa ! saJjAtapratyayaH pazcAd vidadhyAstvaM yathocitam / / 182 / / iti sUrigirA bhUripramadAvezapezalaH / bhUkAntaH sa gurUpAntagato'tikrAntavAnahaH // 183 / / tatraiva nizi codyAne zayito dayito bhuvaH / svanamasvapnatulyo'sau nizAzeSe vyalokayat / / 184 / / yathA kutrApi kalpadrau niSpannaikaphalA latA / kenApi sahasA chinnA papAta dharaNItale / / 185 // punarjhaTiti niSpannamanoharaphalA satI / kalpazAkhini saMlagnA sA tatraiva svayaM latA / / 186 / / prAtaH pramudito'pRcchd gurUn svapnaM ta Ucire / kalpadruH sa bhavAn chinnalatA sA viyutA priyA // 187 // punarmanoharaphalA saMlagnA tatra yA latA / sA saputrAdya te nUnaM miliSyati kalAvatI // / 188 / / evamastvityatho jalpan nRpo dattaM samAdizat / yadakRtyaM kRtaM tAvanmarttavyaM tanmayAdhunA / / 189 / / tathApi tatra gatvA tvaM jIvantIM tAmihAnaya / mRtAyA nizcayaM yadvA pazcAt kurve yathocitam // 190 // dattastatra gato'pRcchat tApasaM kamapi sphuTam / bhoH ! kApyatra tvayA dRSTA'ya kalye kApi varNinI ? // 199 // For Private and Personal Use Only caritam Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 196 // 197 // Asanna savA cAsau prasUtA nAthavA mune ! vadaitat sakalaM satyaM zrotumutkaM mano mama / 192 // munirAkhyat kuto'trAgAH so'vak zaGkhapurAdataH / RSirAkhyat kimadyApi bhUpo'syAM na tyajet krudham // 193 // punaranveSayed yena datto'vag mahatI kathA / iyaM vayaM tutsukAH smo vaktuM saMprati na kSamAH // 194 // paraM na pazyejjIvantIM nRpaH sadyo'dya yadyamUm / jvalati jvalane'vazya tajjuhoti nijAnan // 195 // yadi vetsi tato brUhi tadvRttAntaM kamapyaho ! / caturAzramabharturyajjIvitaM nRpateriyam // zrutveti tApaso'naiSId dattaM kulapateH puraH / jJAtavRttaH sa dattasyAdarzayat tAM kalAvatIm // dattaM vIkSya rudantI sA''zvAsitA tena sagirA / patitvA pAdayozcAyaM svayametAM vyajijJapat // muJca kopaM kSamasvAgaH kAlakSepo na yujyate / tvAM vinAzprivezotkaM bhUpatiM rakSa bhAmini / // tataH kulapati pRSTvA rathamAruhya so'calat / nRpastAM vIkSya hRSTo'pi trapayAbhUdadhomukhaH // saMprApyAvasaraM devImavadad bhUpatiH priye ! / vinAparAdhaM mUDhena kRto daNDo mudhA tatra // tathA ca - vaJjuladrau phalaM nAsti vaTodumbarayoH sumam / tathaiva devi ! tvaddehe doSalezo na vidyate // ajJAnatimirAndhena mayA vi doSAH saMbhAvitAstatvaM kSamasvAzeSamapyadaH // 203 // vidhAya vividhAlApAnityubhau bhAskarodaye / praNamya taM guruM tasya dazanAM zRNuto mudA // 204 // For Private and Personal Use Only 198 // 199 // 200 // Acharya Shri Kailassagarsuri Gyanmandir 209 // 202 // 900000 // 9 // Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvIcandra critm|| 0000000000000000000000000 dezanAnte'tha papraccha gurUn bhUpaH kRtaantiH| bhagavan! mAgbhave cakre'nayA kiMkarma karkazam ? // 205 // nirAgaso'pi yenAsyA ahamacchedayaM bhujau / gururAkhyad videhetra mahendrapurapattanam // 206 // ( yugmam ). tatrAsIt trAsitArAtinRpatirnaravikramaH / patnI lIlAvatI tasya tayoH putrI sulocanA // 207 // prAptApi yauvana sAbhUta kelikautukkrmtthaa| zuddhazIlA salIlApi kRtahIlA manobhave // 208 // pituraGkasthitAnyedhurnapaterupadAgatam / kRtvA kIraM kare kanaM kumArI tamapAThayat // 209 // krIDAyai taM gRhItvAtha nyAsthat sA svarNapaare / dADimIhAraharAdiphalAlI cApyabhujat / / 210 // svAsthaM pArasthaM vA tamekaM mecakaM zukam / uraHsthaM vA karasthaM vA'pAThayat sA sadA mudA // 211 // Asane zayane yAne bhojane rAjasaMsadi / AtmAnamiva taM kIraM sA'muzcanna kadAcana // 212 // anyadA sA purodyAne kusumAkaranAmani / zukena pArasthena sakhIbhizca yutA gatA // 213 // jinendrAlayamAlokya tatra sAtha sulocanA / sImandharajinaM natvA tuSTA tuSTAva bhaktitaH // 214 // jinAoM vIkSya kIro'pi jAtajAtismRtistadA / prAgjanma nijamasmArSId yadabhUvaM yatiH purA // 215 // adhItya zuddhasiddhAnta kRtopadhiparigrahaH / virAdhitavato mRtvA'bhUvaM kIro'tra janmani // 216 // dhigmAM yaddhastasaMsthe'pi jJAnadIpe vibhAsvati / mohAndho nyapataM tiryagbhavAvaTasusaGkaTe // 217 // 000c00c0100ccc0000000 - For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir diSTadhunApi dRSTo'sti cetprabhurbhavapAradaH / bhokSye'to jinamAnamyetyabhijagrAha kIrarAT // 298 // kumArI zukamAdAyAjagAma svaniketanam / pakSiNaM paJjarAt kRSTvA yAvad bhoktumupAvizat // 219 // tAvannamo'rhadbhya iti bruvannuDDIya so'pyagAt / jinaM natvA phalAhAraM kurvannAste sa kAnane // 220 // ( yugmam ). sulocanAtha sA naiva bhute tadvirahAsahA / aharnizaM mahAkrandaparA tiSThati duHkhataH // 229 // atha rAjJA niyuktaistaiH pattibhiH pAzapAtanAt / baddhA zukaH samAnIto'rpitastasyai pramodataH || 222 // kumArI taM gRhItvA cAkSipat karkazayA girA / re re ! gataH ka mAM muktvA smarestvaM yadgataM purA // 223 // ataH paraM na dAsyAmi nirgantuM tvAM kadApyaham / lulAva pakSAvityuktvA'kSipat sA taM ca paare // 224 // dadhyau sudhIH zuko'pyantardhik parAdhInadehinaH / parAyatto'GgabhRtsvasya hitaM nAcarituM kSamaH // 225 // yataH - haThAnnIcataraM kArya kAyate mAryate'pi ca / narakAvAsadezIyAM dhika parAyattatAmaho ! // 226 // tapaH kriyAdyanuSThAnaM svAdhIno na vyathAM tadA / ataH stokamidaM me'tra sahiSye'tha viDambanAm || 227 // jinAspadmamapyeSa vIkSituM na kSamo'dhunA / ityazrumizranayano'nazanaM sa prapannavAn // 228 // paJcabhirvAsarairmRtvA saudharme'sau suro'jani / sulocanApi tamanu mRtA tasyaiva devyabhUt / / 229 / / tatazcacutvA kramAt zaGkha ityabhUd bhUpatirbhavAn / sulocanApi cyutvAbhUt sakalAsau kalAvatI // 230 // For Private and Personal Use Only // 10 // Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vIcandra critm| yacchukasyAnayA cchinnau pakSau prAcyabhave russaa| tenAvAsyA bhujau bhUpa! bhavAnacchedayat krudhA / / 231 // iti prAgbhavavRttAntaM zrutvA'sau sadgurormukhAt / bhRvAsavaH sabhAryo'bhUjjAtajAtismRtistadA // 232 // prAptabodhirbhavAmbhodhimuttitISurgurUn jagau / kiyatkAlamamuM bAlaM pAlayannasmi sAMpatam // 233 // vratamaGgIkariSyAmi sute'smin rAjyadhRvahe / sAMprataM gRhidharma me datsva svacchamate ! yate ! // 234 // krameNa pUrNakalazaM nAmnAnalasamAjam / nivezya rAjye pravrajyA tAvaDIcakraturmudA // 235 // mRtvA kAlena saudharma sAtau tridazottamau / pUrvapremNA ca tatrApi prItibhAvamupeyatuH // 236 // DOOOOOOOOOOOO00000000000EUR 60000000000000000000000 iti zrIsatyarAjagaNiviracite zrIpRthvIcandramahArAjarSicarite zrIzaGkanRpa kalAvatIcaritanirUpaNaM prathamaM bhavagrahaNaM saMpUrNam // For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dvitIyo bhavaH / athAsta bharatakSetre maNipiGgalamaNDale / potanAhvapuraM tatra nRpaH zatruJjayAbhidhaH || 1 || vasantasenA tasyAsId rAjJI lakSmIrhareriva / zacIva puruhUtasya mRDAnI dhUrjaTeriva // 2 // sa zaGkhanRpajIvo'tha marAla iva mAnase / prAptapadmAkarasvamAt tasyAH kukSAvavAtarat // 3 // garbhAnubhAvato dInAdInAM dAnaikagocaraH / saJjAto dohado devyAH sadyo bhUpo'pyapUrayat // 4 // ravi prAcI sadratnaM rohaNorvIva sA sukhAt / prasUtA bhuvanAnandadAyakaM dArakaM kramAt // 5 // pito nRpo dAsyAdade'syAH pAritoSikam / janaharSAvahaM cApi vyadhAjjanmamahAmaham || 6 || kamalAkarasusvadmAnusArAnnirmame nRpaH / tasyAhnAM kamalasana iti sUnoH parisphuTam // 7 // zuklapakSe zazIvAsau kramAd buddhimathApnuvan / tyaktabAlyavayAH prApad yauvanaM pAvanaM vayaH // 8 // sa paraM prAgbhavAbhyAsAd vimukho viSayeSvabhUt / prAgbhavIyo hi saMskAro yajjantUnanuvarttate // 9 // so'nyadA bahudhA'bhyasyan satataM sakalAH kalAH / krIDAyai sakhibhiH sAkaM prayayau nandanaM vanam // 10 // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 0000 // 11 // Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pRthvIcandra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vikasatkusumAmodamaJjuguJjanmadhuvratam / mAdyatpikavadhUsphItagItasantatipezalam // 11 // vanaM vIkSya vasantarttuvizeSavipulodayam / itastato vayasyeSu kelilIlAcaleSvatha // 12 // pradeze kApi zuzravAvaM kasyApyasAviha / aho ! anAyakaM vizvamiti bhUmipateH sutaH // 13 // (tribhirvizeSakam ). dadhyau kamalaseno'tha nayenovIM prazAsati / aho ! matpitari kSmApe kathaM vizvamanAyakam ? // 14 // karavAla kare kRtvA karAlaH so'timanyunA / abhIto'pyabhito'pazyanna ca kazcidalokata // 15 // zrAvaM zrAvaM tamArAvaM darza darza dizo daza / dadarza dUre devIko vizantIM kAmapi striyam / / 16 / / dhruvamasyA ayaM zabdaH pRcchAmi tadamUmaham / dhyAtvetyagAd devagRhaM tAvadutpatitaM hi tat // 17 // nabhogaNe pracalitaM vAyuvegena tatkSaNAt / gatvA dUraM samuttIrya kApyasthAd bhuvi tatsthiram // 18 // kumAro vismito'pazyat tAM pUrvekSitavarNinIm / atrAntare viniryAntIM kuto'pi bhavanAntarAt // svAgataM vatsa ! te seti bruvANA'dAt tadAsanam / kumArAyAsakau tatra nyaSIdacca sakautukaH // bhayo bhUbhartRbhUtAM cAbhaNad bhadre'si kA tvakam ? / kiJcendrajAlametad vA kathaM vizvamanAyakam ? // soce yasyA na ko nAthastasyA jagadanAyakam / indrajAlaM punarnAthahetoreva vyadhAmadaH // 22 // anyacca - aGgazrIriti nAmnA'haM prauDhA strI bahupurupaiH / bhuktA saMpratyanAthAyA nAtho bhavati ced bhavAn // 19 // 20 // 21 // 23 // For Private and Personal Use Only caritam / Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3000000000000OOOOOOOO0000 tadA sanAthaM bhuvanaM manye'vag bhabhugaGgabhUH / nAhaM nAthaH parastrINAM svame'pi syAM hi sundari! // 24 // (yugmam) parastrISu ca zastrISu yeSAM samara mnH| namastebhyaH samastebhyaH prazastebhyastridhA mama // 25 // dInAdInAmahaM nAtho bhavAmi paripAlanAt / na punaH prANanAze'pi kurve saGga parastriyaH // 26 // soce yadIzaguNastato maccittahAryasi / sahAlamanayAlApeneti jalpan kumArarAT // 27 // gatastato drutaM gehamadhyAdatrAntare purH| naraH ko'pi girA garjan tarjayanidamabravIt // 28 // (yugmam). pravizya re ! re ! kiM zUnyasadane sArameyavat / niragA yadi zUro'si tattiSThAbhISTa ! matpuraH // 29 // kumAraH kezarIvAbhimukhIbhUyAbhaNacca tam / kiM re ! svacchandacAritvaM pArIndrasya nivArayaH // 30 // so'vaka siMho'si cet satyaM tacchatraM me sahiSyasi / kumAro'vaka prahara bhoH! socaka prAk hantu bhoH ! bhavAn // 31 // bhUpabhUratha taM prAha nAhamapraharatyaho ! / prAga nihanmIti sattvAvyaM taM vIkSyAkhyat sa pUruSaH // 32 // yadyavaM sattvavAMstat tvaM bhokSyasyaGgazriyaM hi taam|kssntvyN yanmahAsatva ! khedito'si ciraM mayA // 33 // yacca svakAryalobhena pitRbhyo'si viyojitaH / yacca sattvaparIkSAyai strIpuMrUpeNa mohitaH // 34 // ahaM campApatereSo'smi sAnidhyakaraH suraH / aGgadezazriyo'dhIzaM tvAM vidhitsAmi sAMpratam // 35 // tanna kAryoM manAka kheda ityuktvA'ntaradhAta suraH / kumAro'pi ca vijJAtAGga zrInAmArthavismitaH // 36 // 000000000000000000000000 // 12 // For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRthvIcandra caritama BOOCO6066GOO660000000000EUR bhraman puraH saraH prApya vyadhAnmajjanamaJjasA / sa vizAlarasAlagucchAyAM yAvacchrito'sti ca // 37 // tAvat ko'pi pumAnetya tamityAkhyat prabho! shRnnu| campezo guNasenAkhyaH krIDAyai vanamAgataH // 38 // tenAhaM prahito deva ! tvadAnayanahetave / tat tatrAgamanAyAeM hayamAroha satvaram // 39 // sa eva kAraNaM veda nedamasmi mRSA vadan / samArudha kumArastaM hayaM tatrAgamat tataH // 40 // tatrAzokatarormUle niSaNNasya mahIpateH / naman dRksaMjJayA tena niSiddho bhUdhavAGgabhUH // 41 // kimetaditi cintAH svamantrimukhadattaka / sa bhUpastaM skhaladarNamevamAlApayad yathA // 42 // sususundara! pRcchAmaH kakakasmAdAgataH kimekaakii?| kukukukukuzalaM tatatavasasasasasasvAgataM te'dy|| 43 // dathyau kamalaseno'tha kathamIdRgguNo'pyaho ! / adRSi jihvAjAiyena natiM vA vArayet katham // 44 // tAvanmantryavadat tasya deva ! zrAnto'sti rAjamUH / bhavanto'pi tataH sarve pravizAmo'dhunA purIm // 45 // sarva yadiSTaM devasya dvidhA'pyeSa vidhAsyati / ityullApaparAH sarve gatAzcampApurImatha // 46 // mantrI taM svagRhe nItvA kRtamajjanabhojanam / sukhAsanaM samadhyAsya kumAra samudAharat // 47 // paropakArasAra ! tvaM maduktamavadhAraya / vidhAya karuNAmaGgadezarAjyamurIkuru // 48 // pUrayAsmatprabhozcAtha kRpAnAtha ! manorathAn / zrutvetyavaka kumAro'pi samAropitavismayaH // 49 // 9000000000000000000000000 For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir WODOOOO0000000000000000EUR citraM saciva ! yad vidyamAne'pyekamabhau prH| vidhIyate nRpastat tvatpabhoH ko'sti manorathaH // 50 // tat tattvaM kathyatAM mantrinnetacitramaho ! mama / avocat sacivo'pyevaM yat kumArAvadhAryatAm // 11 // asyAmeva mahApuryA zrIketuriti bhUpatiH / vijayantI jayantIva jayantImasya devyabhRt // 12 // anyadA''sthAnamAsIne nRpe kotra sukhI pure ? / tadA sabhAsadAmeSA pravRttirabhito'bhavat // 23 // kenApi sphuTavijJAtatattvena jagade tdaa| puryasyAM sukhabhAgeko mahebhyo vinayandharaH / / 54 // yasya zrIrdhanadasyeva jJAtRtvaM gISpateriva / saundarya manmathasyeva gAmbhIrya jaladheriva // 15 // catasrazcaturA yasya rUpanirjitamenakAH / mAnyA AjJAvidhAyinyo bhAryA bhAryAzca santyaho ! // 56 // atrAntare paraH proce vaNikastrIvarNanena bhoH!| kiM hIlayasi bhUpAnAmavarodhavadharapi ? // 57 / / paro'vocadaho! hIlA'nyasya kiM sadguNastavAt / guNADhyaM vastu sarvo'pi varNayediti me matiH // 58 // etacca sarvaloke'pi prasiddhaM vartate'nagha ! / pauryaH sarvAzca tadrUpasaubhAgyAdyAptihetave // 59 / / kurvantyanekadevInAmupayAcitakAnyaho ! / lalitaM jalpitaM cAsAM varNinyo vaNayantyalam // 60 // ( yugmam ). ityAdi bahudhA tAsAM zrutvA varNanamadbhutam / pItAsava ivaitAsu rAgAnmatto'bhavannRpaH // 61 // yataH--tathA dRSTe na rajyanti guNinyapi jane janAH / nirguNe'pi yathA'dRSTe parAbhihitavarNane // 62 // 000000000000000000000 - For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org thvIcandrA critm| 3000000000000000000000000 smarAndhasya tato bhUmidhavasyAbhrazyadAsA / dharmadhIrmanaso'zeSA kimakRtyaM hi kAminAm ? // 63 // yataH -kAmAndho na bhaved yAvad dhImAMstAvat pumAniha / ilAputro naTIsaktaH svakulaM hyakalaGkayat // 64 // ekataH kulamAlinyamanyato mdnvythaa| tato vyAghrataTInyAyAd duHkhito'bhUt tadA nRpaH // 65 // dathyau ca vaNijastasya doSamutpAdya kaJcana / AdAsye tasya tAH kAntA jane netyayazo'pi me // 66 // nizcityetyavadad bhUpaH purodhasamasau rhH| kRtvA zAThyena bhoH ! maitrI mahebhye vinayandhare // 67 // lekhayitvA'munA bhUrje zlokamenaM raho mama / samarpaya tathA bhadra ! yathA vetti na kazcana // 68 / (yugmam ) yathA-adyAbhAgyaniyogena tvadviyogena sundari ! / zarvarI sA triyAmA'pi zatayAmeva me'bhavat // 69 // iti rAjJoditaH so'tha purodhA vinayandhare / kRtvA maitrI lekhayitvA zlokaM taM nRpaterdadau // 70 // nRpo'pyanuSTubhaM taM ca bhUrjapatre sthitaM tataH / nibadhya gandhapuTake cevyAthAnAyayat sadi // 7 // taM zlokaM darzayitvA'tha paurAmAtyAn nRpo jagau / devyA gandhapuTe'lekhi kenAyaM tatparIkSyatAm / / 72 / / lipIn parIkSya sarveSAM saMvAdaM vinyndhre| samavetyeti citte te dadhyurakSAmabuddhayaH / / 73 // dugdhe pUtarakA na syurasmin doSAstathA dhruvam / pratyakSa lakSyate caitat tatkizcid bhAvi kAraNam / / 74 // Ucuste nRpate ! hAraharArAme rameta yH| nAsau karI karIreSu kurute kahicid ratim / / 75 // 0000000000000000000Lakala For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 90000000000000000000000 tathA ca-nimeSamapi yo'nena sama goSThIparo bhavet / vajuleneva viSabhRd viSamaMhaH sa muzcati // 76 // vibhAvayantu taccitte tattvenaitat sabhAsadaH / kenApi pizunenaitad durghaTaM ghaTitaM nanu // 77 // bhaved viSabhRto'pyeSa khalo'tiviSamaH khalu / yatphaNI nakuladveSI svakuladveSabhAka khalaH // 78 // iti pauravAsyucceniraMkuza iva dvipaH / nRpo'vajJAya sa nyAyavimukho'thAbhavat tadA // 79 // krodhotkaTo bhaTAn preSyAvandhayad vinayandharam / mahIbhum muktamaryAdastatsarvasvamaluNTayat // 80 // svasyAvarodhe tAstasyAnAyayat sa vadhaH kudhIH / viruddhapakSapA yUyamiti paurAnabharsayat // 81 // bhUpo rUpaM nirIkSyAsAmatha zlathanayo bhRzam / dadhyau na suravadhvo'pi bhavantyevaMvidhA divi / / 82 // taddhanyo'smyeSa mAnyo'smi yasyaitA dayitA gRhe| svayaM snihyantyamUzcet tatsaubhAgyopari maarI / / 83 // yadvA kiM cintayA sarva kramAt setsytybhiipsitm| udumbaraphalaM sadyaH pacyate kSudhitasya kim ? // 84 // dhyAtveti tAsAM zayanAsanabhUSAyadApayat / bhUpatistAzca viSavat tadavAjJAsiSurbhRzam // 85 // preSId bhUpo'nyadA ceTIstAH prAhurvinayAnatAH / svAminyo muzcatodvegaM phalitaM sukRtaM hi vaH // 86 // yadeSo'smatpabhuyuSmAsvAnukUlyaM dadhAtyalam / ruSTaH kInAzasaGkAzastuSTo yaH svstruupmH|| 87 // tad viSAdaniSAdaM drAgapahAya svamAnase / bhujyantAM bhUbhujA sAkaM bhogA ye durlabhA bhave // 88 // 6000000000000000000 // 24 // For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir khIcandra caritama Goo0000000000000000000ODE UcustAH zIlalIlAbhiH prazastAzceTikAH prati / muhurmAvAdiSuridaM halAH ! kolAhalAkulAH / / 89 // ruSTo'yaM duSTabhUpazcet prANAntaM naH kariSyati / tat sAdhvakhaNDazIlAnAM zrayAn mRtyurapIha yat // 9 // varaM praviSTaM jvalane na punaH khaNDitaM vratam / varaM hi mRtyuna punaH zIlabhraSTasya jIvitam // 91 // tAbhirityadbhutairvAkyabhRzaM nirbhasitAstu tAH / cevyo vyajijJapan sarva bhUmibhatre tadAditaH // 92 // bhUpastannizcayaM jJAtvA tathApi sveSTasiddhaye / cintAcAntatarasvAntastadupAntamathAg2amat // 93 // tAbhidRSTayApi na spRSTaH sa dusstto'nissttnisstthurH| tathApi nAmucat pArca dhigaho! mohajRmbhitam // 94 / / anyadA nRpatistAsAM yAvad rUpaM nirIkSate / tAvat tA analajvAlApizaGgAGgaziroruhAH / / 95 / / vakradantoSThanAsAzca sarvAGgeSvatigarhitAH / sodvegaM vIkSya bhUpAlo'cintayacceti cetasi // 96 // (yugmam.) dRgbandhaH kimayaM kiM vA bhaved vilasitaM vidheH / kiM vA pApaprayogo'yaM ko'pyakasmAd vijRmbhate // 97 // atha vijJAtatavRttA devyAgAt tatra bhUpateH / kRtakopA ca sA sopAlambhaM bhUvallabha jagau // 98 / / dhika tvAM nRpasutAM hitvA parastrIsaGgamicchasi / svAyattAsu viraktastvaM parAyattAsu rajyasi // 99 / / yataH-rajyebIcaH parastrISu svAyattAyAM striyAmapi / paripUrNe'pi sarasi pivet kAko ghaTodakam / / 100 // tato lajjAvanamrAGgo dAtuM prativaco'kSamaH / kSmApo vyasIsRjat tAzca sadhanaM vinayandharam // 101 // { For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 0OOOOOOOOOOOOOOOOOOOOOOC - punaH sahajarUpAstAstathaivAsan gRhaM gatAH / tatkAraNaM vijijJAsubhUpo jJAninamaihata // 102 // AyAsIdanyadodyAne caturjJAnadharo guruH / taM vandituM cacAlAthAcalAnAthaH sanAgaraH / / 103 // zrutvA taddezanAM bhUpo'bhyadhAt kiM prAgbhave vibho ! / vinayandharajIvena kRtaM sukRtamuttamam // 104 // yadIkSAH suravadhUsadRkSAstasya vallabhAH / abhUvaMzca kuto hetorvirUpAstAstadA vibho ! // 105 // mUrirAkhyad gajapure vicAradhavalo nRpH| dayaudAryAdiguNavAn bandI tasyAsti kazcana // 106 // davA pAtrAya kasmaicinmanojJamazanAdikam / bhokSye'vazyaM sa niyamamityAdatta munegirA // 107 // bindayAne'nyadA bandI nirIkSya navamaM jinam / natvA stutvA gRhaM gatvA dattvA pAtrAya bhuktavAn // 108 // anyadA bhAgyayogena tadgahe suvidhirjinaH / AgAt mAsukabhaktena sa prabhuM pratyalAbhayat // 109 // abhUvana paJca divyAni tadA dAnAnubhAvataH / bandinastasya banditvaM prAptAH suranarA api // 110 // bodhi labdhvA'tha saudharme'sau dharmeNa suro'jani / tatazcayutvA pure'trAbhUnmahebhyo vinayandharaH // 111 // ityasya phalito rAjan ! dAnadharmasuradrumaH / AsIt tat tatra bho bhavyAH! prayatnaM kurutAdRtAH // 112 // ityamasya mahebhyasya kathitaH prAgbhavo mayA / athAkarNaya bhUpaitaddayitAnAM catasRNAm // 113 / / astyatraiva parAyodhyA'yodhyA nAma mhaapurii| tAM prazAsti prayatnena nRpatirnarakezarI // 114 // 30005663003033000000G3000 For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir thvIcandrA critm| 000000000000000000000003 tasyAvarodhamukhyA'bhUd rAjJI kmlsundrii| tayoH suzIlA sakalA sutA''sId ratisundarI // 115 // zrIdattamantriNastatra puNyabhUd buddhisundrii| sumitraveSThinazcApi sutA jAtardisundarI // 126 / / purodhasaH sughoSasya putrI ca guNasundarI / etAzcatasro'pi mithaH sakhyaH savayaso'pi ca // 117 // Asate zerate cApi bhugate vicarantyapi / sahaiva kSaNamapyAsAM yadAsIna viyuktatA // 118 // sumitraveSTino gehe niSeduSyo'nyadA'tha taaH| tatrAgatAM mudA'pazyan sAcIM nAmnA guNazriyam // 119 / / ratisundaryathAvocat sakhyaH! kaiSA sitAmbarA? mUrttA brAhmIva yA netrAnandaM sRjati vIkSitA // 120 // zreSThiputrI jagAvasmatpitroH pUjyA taponidhiH / bhAratIva zrutApUrNA'sau zamazrIrivAGginI // 121 // tathA ca-dhanyA etAM namasyanti dhanyA etAmupAsate / dhanyA etadriM nityaM zRNvanti vihitodymaaH|| 122 // kumAryastAstataH puNyaprazastAstAM vavandire / Acakhyau sA purastAsAmarhaddharma savistaram // 123 // tAH sarvA api mithyAtvakSayopazamatastadA / samyaktvamUlaM gRhiNAM dharma saMpratyapIpadan // 124 / / parapuMsaGganiyamaM vizeSAt tA adIdRDhan / kulastrINAM yataH zIlamevAntaravibhUSaNam // 125 / / bhave bhave'pi sulabhA bhUrbhuvaHsvastrayInaraH / punaH punaH suduSpApA zIlalakSmIriyaM param // 126 // evamaskhalitaM dharma tAzcatasro'pyapAlayan / kiyantaM sukhasaMyuktaM samayaM cAtyavAhayan // 127 // 000000000000000000000000 For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0800G60000000OOOOOOOO0010 anyadA ratisundaryA rUpAtizayamadbhutam / zrutvA tatprArthanAyAtha candrarAT prAhiNoccaram // 128 / / sa pitrAnumatAM tAM ca candrabhUpaH svayaMvarAm / mahAmahenodavAkSId dayitAM ratisundarom // 129 // dRSTvA paurastriyastAM cAvadana vismitmaansaaH| kiM ratirvA zacI veyaM kiM vA gauryathavendirA? // 130 // vartamAnA pravRttiH sA nAnArASTraSu cAnyadA / zuzruve kurudezezamahendrasiMhabhUbhujA // 131 // ratisundaryarthanAya sa dUtaM paahinnonnRpH| candrarAjJe ca so'pyetya jagAda nRpateH puraH / / 132 // candra ! tvAmAdizatyasmatpabhuritthaM yadAvayoH / purApi hArda sauhArda vartatetra kimucyate ! // 133 // yatkiJcit tava duHsAdhyaM bhavet kArya taducyatAm / dehenaivAntaraM yasmAdAvayoH premabhAjinoH // 134 // anyacca yA navoDhA'sau tavAsti rtisundrii| sAnaH preSyA hi yat premasthAne'deyaM na kishcn|| 135 / / taduktamiti cAkarNya smitvA candranRpo'pyavak / iti dUta ! tvayA vAcyaM vAkyaM svasvAminaH purH|| 136 / / yatkiJcidanyat te kRtyaM tadAjJApaya me drutam / prANAnte'pi kulInAnAM na yuktaM strIsamarpaNam // 137 // dUto'thAkhyad bhRzaM devIdarzanotkaNThito nRpaH / taduktamanyathA kartuM tatte rAjan ! na yujyate // 138 / tatastava hitaM vacmi svAmyAdezaM kuruSva tam / prasahya tasya tAM sadyo gRhNataH ko niSedhakaH ? // 139 // zrutveti candrabhUmIndro'bhaNad bhrUbhaGgabhISaNaH / na yujyate'bhijAtAnAmaparapreyasIratiH // 14 // 10OOOOOOO0000000000OOOOO // 16 // For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir pRthvIcandra caritam 300000000000000000000 ko'yaM tasya kulAcAraH kA merA kiJca jIvitam ? ki rAjyaM kA trapA ko vA nayo durnayakAMkSiNaH ? // 141 // yadvA savitryA tAruNye yadAcIrNa raho madAt / vyajyate tatsutairIgAcArairmAtRceSTitam // 142 // tannUnaM ghaTate naivaM kiM dadyAt ko'pi vallabhAm ? |jiivtaamhisiNhaanaaN kiM grAhyA maNikesarAH? // 143 // nirbhatsyaivaM nRpo dUtaM svabhaTairniravAsayat / gatvA''khyat sa mahendrasya kruddhastaM so'bhyaSeNayat // 144 // ubhayordalayoyuddha jAyamAne mahotkaTe / daivayogAnmahendreNa baddhazcandramahIpatiH // 145 // nazyatyanIke candrasya gRhItvA ratisundarIm / vimucya candrabhUpaM ca mahendraH svapurImagAt // 146 // abhyadhAditi bhUpastAM zrutAyAmapi yat tvayi / prema me'bhUt tato hyeSa saMrambhastvatkRte kRtaH // 147 / / priye ! prayAsasAphalyaM kuru tat pratipadya mAm / zrutveti dadhyau sA dhira me rUpamapyamukhaughakRt // 148 // hA ! madarthamanenAryaputraH pANitasaMzayam / prApito yat kuzIlatvaM vyananyeSa puro mama // 149 // tadasmAt pApacaritAcchIlaM rakSyaM mayA katham ? / azubhe kAlaharaNaM kArya yat sudhiyA'thavA // 150 // vibhAvyatyavadat sAmnA sundarI sA bhuvodhvm| vrataM me'sti caturmAsyAH na kurve zIlakhaNDanam // 151 / / omiti pratipanne'smin manAga nivRtamAnasA / snAnAGgarAgabhUSAdhamakurvantI tapaHparA // 152 // krameNa kSINadehA'bhUd davadagdheva padminI / malaklinnavapurvasvA bhUbhujA'nyecurIkSitA // 153 // (yugmam ). 0000000000000000000000 For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uktA ca bhadre ! kasmAt tvamApannA'sIdRzIM dazAm / sA'vocat pratipannaM yanmayA ghoramidaM vratam // 154 // tena kSAmA'smi ca tathApyetat pAlyaM mayA dhruvam / vratabhaGgo'tiduHkhAya yato janmani janmani // 155 // ( yugmam ) bhUpo'lpat kuto bhadre ! tava vairAgyamadbhutam ? / sA''khyanme va purevaitad rAjan ! vairAgyakAraNam // 156 / / sudhIH ko'medhyapUrNe'smin kRmijAlazatAkule / rajyet kalevare visradurgandharasabhAjane ? // 157 // nizamyaivamapi kSmApaH punaH pUrNe vratAvadhau / tathaivAbhilaSan bhogAMstayeti pratyabodhi saH // 158 // yadi nAmAsya kAyasya yadantastad bahirbhavet / gRdhrAdibhyastataH kAmI dhRtvA daNDamavatyamum // 159 // tathA ca - malamUtrAdipAtreSu gAtreSu mRgacakSuSAm / ratiM karoti ko nAma sudhIrvacagRheSviva ? // 160 // anyacca -- bhUrirandhrasravadvikharase'zuciniketane / rAjan ! rAgakaraM kiM te dehe'sminnasti kathyatAm ? || 161 // nRpo'vak tava saundarya kiM brUmo yena te'kSiNI / mano me harato mUlye yayorna syAd rasA'pyasau // 162 // ratisundaryatho jJAtvA nRparAgamagatvaram / paropAyamapazyantI zIlarakSAvidhau sudhIH // 163 // kenApyastreNa netre sve utkhAya kRtasAhasA / sahasA sA rasAbhartuH pANau prAdAnmahAsatI // 164 // Uce sA''datsva netre dve rAjan ! nijamanohare / kRtamanyAGgasaGgenAtaH paraM zvabhrahetunA // 165 // bhUpo'pi tattathA dRSTvA viSAdAdidamabhyadhAt | hA ! dhik kiM dAruNaM karma sahasA nirmitaM tvayA ? // For Private and Personal Use Only (yugmam ). 166 // // 17 // Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir dhvIcandra critm| 0000000000000000000000000 sA''khyat syAd yena mAlinyaM kulasyApyayazo bhuvi / durgatiH prApyate cAnte tato hi maraNaM varam // 167 // yataH-zIle jIvati jIvanti kulaM lokadvayaM yazaH / zIlarakSA kulastrINAM prANatyAge'pyato matA // 168 // rAjan ! tavApyanyakAntAsaktasyAtra paratra ca / na dharmo na sukhaM cAsti manasItyavadhArayeH // 169 // yuktiyuktamiti zrutvA tduktmvniiptiH| prAptaprabodhaH pramadAt pramadAM tAmado'vadat // 170 / / bodhitaH suSTu bhadre'hamaMhaso'smAnivartitaH / ataH paraM mamApyastu parastrIvirativratam // 171 / / hA ! mayA te mahAsatyAH kRtA'narthaparamparA / tat sahasvAparAdha me kRpAvati ! mahAsati ! // 172 / / kAyotsarge sthitA sA'tha smRtvA shaasndevtaam| punaH praguNanetrA''sIt suzIlA ratisundarI // 173 / / taddarzanena tuSTAtmA nRpo'pyAptanarairdutam / satkRtya vastrabhUSAdyaiH prApayat tAM nijAM puram // 174 / / mahendrAd jJAtavRttena cndrennaakhnndditvrtaa| ratisundaryathAninye bahumAnena sadmani // 175 // iti pravartinIdattaM vrataM sA rtisundrii| yAvajjIvaM tridhA zuddhayA pAlayAmAsa nirmalam // 176 / / iti ratisundarIcaritaM samAptam / buddhimundaryatho pitrA susiimngreshituH| jitazatroH mukIAkhyamantriNe'dAyi sadvatA // 177 / / vIkSyAnyadA gavAkSasthAM bhUpastadrapamohitaH / chalamutpAdya sacivaM baddhA tAM svagRhe'nayat // 178 / / 10000000000000000000000EUR PRIMARRA R ider For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DOOOOOOOOOOO9000000000 yataH-na pazyati divolUko dviko nizina pshyti| kAmAndhaH ko'pi pApIyAn divAnaktaM na pazyati // 179 // atha pauroparodhena vimocya sacivaM nRpH| buddhisundayupAnte'gAnijAbhimatasiddhaye // 180 // acAlyasattvApyasvamaistattvArtha kimapi sphuTam / vimRzyAsau vizAmIzamAcakhyau mdhuroktibhiH|| 181 // bhUnetaH ! kathametat te cetaH ketucalAcalam / kathaM paravazAyAM te matiH paravazA'dhunA ? // 182 / / rAgasAgaramagnastvaM bhokSyase duHkhamulbaNam / tilamAtramidaM zarma duHkhaM merUpamaM punaH // 183 // varamAliGgitA kruddhA calallolAtra sarpiNI / na punaH kAmukenApi nArI narakapaddhatiH // 184 // mano nirmAya nirmAyamayi ! kugrahavigraham / tadamu muzca siJca vaM santoSasudhayAdhikam / / 185 / / yadvA tava hRdIccheyaM kathaJcinna nivartate / tiSTha taniyamaM yAvad yad vrataM me'sti kizcana // 186 // pratipanne nRpeNeti sA vyadhAt pratimA nijAm / madanenAntaH zuSirAM madhye'medhyena saMbhRtAm // 187 // vilipya candanastAM ca vibhUSya varabhUSaNaiH / darzayitvA nRpasyAkhyat kiM syAmIdRzyahaM navA? // 288 // Akhyad bhUpo'pyaho! zilpe kauzalaM te kimucyte?| yasya tvaM dayitA so'maM vIkSya yad ratimApnuyAt / / 189 // evaM napokta sA'jalpad yadyevaM tat svsnnidhau| dhRtvA'mUM muzca mAM sadyo mA kulaM svaM kalaGkaya // 190 // zrutveti manyunAkrAnto bhUkAntastAM babhaJja saH / padbhyAM hatvA tadantaHstho durgandhazcApyudacchalat // 191 // JOI // 18 // 0000000000000000000000 For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir thvIcandra critm| tam / COOGGIOCOCO000000000330 tadvIkSyAkhyat kSamAdhIzaH kimidaM visraceSTitam / sAprAha smAhametasmAddhInAsmi pratibimbataH // 192 / / vahanyadbhiH zodhyate vetana punarmAmakaM vapuH / azucibhyaH samudbhatamazucInAM tathA''spadam // 193 // nizamyeti giraM tasyA nirvirodhAM dharAdhavaH / prAha mohAndhatamasA grastaH sAdhvasmi bodhitaH // 194 // tata samastaM kSamasvAgaH kurve kiM te priyaM svsH| tvagirA paradArebhyo nivRtto'dyaprabhRtyaham / / 195 // ityuktvA vastrabhUSAdyairbhUpastAM vyasRjat tataH / yAvajjIvaM ca sA tIvrataraM zIlamapAlayat // 196 // iti buddhisundarIcaritaM samAptam / puryasti tAmraliptIti tatra zrIdasamaH shriyaa| mahebhyo dharmanAmA so'nyadA sAketamAgataH // 197 / / vipaNistho'nyadA dharmo vajantImApaNeSu tAm / tatkSaNAd vIkSya rkto'bhuunmRgaakssiimRddhimundriim|| 198 // taruNIM pariNIyAyamAdAya svapuraM gtH| anvabhUtAM ca to zuddhamatI zarmANi dampatI // 199 / / anyadA potamAruhya sapaNyaH sapriyo'pi ca / sa zreSThI siMhaladvIpaM saMprApya svamupArjayat // 200 // pratibhANDamupAdAya nivRttaH svapuraM prati / daivayogAt kuvAtena yAnaM bhagnaM payonidhau // 201 // dampatI phalakaM labdhvA tIvo'bdhi pnycbhirdinaiH| bhavitavyatayaikatra dvIpe kApi sasaatuH // 202 // vanajaistaiH phalaistatra prANAdhAraM vitentuH| sAMyAtrikajJApanAya dhvajAmUvI ca cakratuH // 203 // SO00000000000000006oboor For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tAM dRSTvA tatra ke'pyAgurvIkSya tanmithunaM ca te / gatvA svasvAmine'zaMsan yAnamArohayata satau // 204 // sulocanAhaH potezaH prekSya tAmRddhisundarIm / viSamairvizikhaireSa viSameSoravidhyata // 20 // dadhyau cAyaM kiM jIvitena kiM yauvanena cAnena / yadi mAM svayamAzliSyatyeSAnotkaNThitA kaNThe // 206 // yadvA jIvati patyau naiSA matkAikSiNI kathamapi syAt / dhyAtveti nizIthe'saudharma cikSepa vaarinidhau||207|| prAtaH priyamapazyantI rudantImRddhisundarIm / sulocano'tha madhurairvacobhistAmabUbudhat // 208 // rodanena kRtaM bhadre.! tvatpatiH sa gato yadi / tad gacchatu sa niHsneho bhaviSyAmyeSa te priyaH // 209 // tat svasthA bhava mA zocIHsarvametad vaze tava / eSa bhRtyo'pi bhUtvA te kariSye savamIpsitam // 210 // tadaktamiti sA''karNya karNe krakacakarkazam / kRtAvahitthA vijJAtataccaritrApyacintayat // 211 // dhiga me rUpamanarthasya hetvetad yatkRte'munA / idamAcaritaM yadvA kAmibhiH kriyate na kim ? // 212 // pati vinA tadadyAhaM nipatAmi payonidhau / paramahanmate bAlamaraNaM pratyaSidhyata // 213 // jIvantI sukRtaM kurve durlabho nRbhavo bhave / asmAdakhaNDazIlA ca prApnomi jaladhestaTam // 214 // zIlarakSAkRte tAvat kurve kAlavilambanam / yadAzApAzabaddho'tikramed varSazatAnyapi // 215 / / sulocanamavocat sA kA'dhunA'sau gtirmm?| tat tIvo vAridhi pazcAt kariSyAmo yathocitam // 21 // 1000000000000300000000000EUR For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pRthvIcandra www.kobatirth.org AzAvandhaM vidhAyeti so'pi tat pratipannavAn / tat pusphoTAtha vohitthaM jhaTityevAmabhANDavat // 217 // puNyena phalakaM prApya prAptA pAraM ca sA'mbudheH / prAgbhagnayAnaphalakenApaddharmo'pi tat taTam // 298 // militau daivayogena tatra tau premapezalau / mitho'nubhUtaM caritaM svaM svaM prAhaturaasA // 219 // grAmezaH ko'pi tau tatra sthitau vIkSya kRtAdaraH / gRhe nItvA kRtAtithyadharmo harSAdatiSThipat // 220 // sulocano'pi phalakaM prApya tIre payonidheH / pallayAM kApi jhapAhArAjjAtakuSThAmayo'bhavat // 221 || bhraman sa RddhisundaryA vIkSya patyuH pradarzitaH / dayAlutvenopadhAdyairdharmastaM nIrujaM vyadhAt // 222 // yataH -- upakAriSupakAraM kurvanti prAkRtA api prAyaH / apakAriSyapi ye copakAriNaste jagati viralAH // 223 // sulocanastat saujanyaM matvA'nanyasamaM punaH / nijaduzceSTitenAtha brIDayA'bhUdadhomukhaH // 224 // tamapRcchadatho dharmo vaimanasyasya kAraNam / so'dhyArUyad duzcaritaM me hRdi khATkurute bhRzam || 225 // tvamapyajJAnamUDhena yena kSipto'si vAridhau / satIyaM manmathAndhena mayA'bhilaSitAsti yat // 226 // lebhe tatphalamavetyuktibhAg bodhito'ya saH / parastrIvirato dharme dharmeNaiSa mahAtmanA // sAdhvIdattaM vrataM yAvajjIvaM sA'pAlayat satI / ihAmutrApi zarmANi lebheDasAvRddhisundarI // iti RddhisundarIcaritaM samAptam / 227 // 228 // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ee000 9000000000000300 caritam // Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DOGOGOCOO04030909600000 atha guNasundaryapi yauvanamArUDhA niriikssitaanyeyuH| iha vedazarmavADavasutena sA vedarucinAmnA // 229 // dadhyau sa ca dhanyo'haM yasyaiSA dRSTigocaraM prAptA / gRhAmi pANimasyAH kathamapi tajanma me saphalam // 230 // cintAcAntasvAntaH pRSTaH pitrA yathAsthitamavocat / vedaruciH svarucimasau janako'pyatha tatkRte tAmyan // 231 // guNasundarI sutAM prArthayat sughoSaM purodhasaM so'pi / zrAvastyAM dattA'sau purodhase nandanAkhyAya // 232 // pratyuttaramityagadat tathApi na jahAti vedruciressH| guNamundayA~ rAgaM sRjet tadartha bahUpAyAn // 233 / / paramaparavarSaNamiva tadazeSamabhUd nirarthakaM tasya / zrAvastyA etya purodhasaH sutastAmathodvAkSIt / / 234 // zrAvastyAM prApto'sAvAdAya vadhUM tathApi vedaruciH / naivotsRjastadAzA jagAma giridurgagAM pallIm // 235 // pallIzamupAsya ciraM sa tatra saMprArthayat svakAryAya / vedaruciH zrAvastyAM puri tamavaskandasaMpAtam // 236 // prakSipya bhilladhArTI pallIzo'luNTayat sa tAM nagarIm / vedarucivilapantImAdAd guNasundarI muditaH // 237 // AnAyya tAMsa pallImavadata sundari ! hRtaM tvayA yanme / cittaM tadA tadarpaya yat tena vinAsmi zUnya iva // 238 // tathA ca-nivasasi hRdaye svameSu dRzyase diGmukheSu gholayasi / sphurasi sadA rasanAyAM yadyapi durIkRtA vidhinA // 239 // tasminnityuktipare'jalpad guNasundarI vitarkaparA / no lakSayAmyahaM tvAM kadA kathaM tvanmanazca hRtam // 240 // baTurAkhyat svAnubhavaM dadhyau zrutveti sundarI citte / hI ! rAgAndhenAhaM kAnItA duSTazabareSu ? // 241 // 360G069900902999300903903 - // 20 // - For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir pRthvIcandra critm|| 1000000000000000000000000 yadvA-api calati sumerurasAvudayati savitApi cet pratIcyAM ca / natu jIvantI jAtvapi kulaM ca zIlaM malinayAmi // 242 // tat kathamapi bodhyo'yaM surakSaNIyaM ca nirmalaM zIlam / mAyApi yadatrArthe zubhAyatirbhavati niyamena // 243 // dhyAtvetyasAvavAdIdevaM cet kAryakRd bhavAnAsIt / ki noktaM prAk yat tvayi patyau kiM dUragamanena ? // 244 // evaM kRte'bhaviSyannahi nau kulazIlayorapi klngkH| yasmAt kumAratAyAM syAd yUnoH sarvamaviruddham // 245 // saMprati ca samAyoge loke gardA kulasya mAlinyam / durgatigamanaM dAruNaduHkhakaraM cApi paraloke // 246 // tata paribhAvaya samyaka saMprati samayocitaM mahAsattva ! yenAyatau hitaM syAt tadeva kurvanti kRtino'mI // 247 // iti vividhavacanaracanArajitacittena cintitaM baTunA / satyaM praguNopAyaH kAryasya mayA na tu jJAtaH // 248 // parametadarthamevaitAvAn klezaH kRtaH kathamamUM tat / muzcAmIti vicintyAvocad yad vadasi tat satyam // 249 // parameSa nimeSamapi tvadvirahe sthAtumakSamo bhadre ! / yadiyatsamayaM tvatsaGgamAzayAsUnapi dadhe'ham // 250 // tad bhavatu yadiha bhAvyaM paramaGgamanaGgatApataptaM me / nijatanuzItalazIkarasaGgAd nirvApayedAnIm // 251 // dhyAtveti nizcayaM tasya sundarI sAdarA bahirvRttyA / smAha yadidaM taveSTaM tat saMpAyaM mayA sarvam // 252 // kintu mayAstyArabdhaH sAdhayituM durlabho mahAmantraH / pratipannaM ca tadartha mAsAn brahmavrataM caturaH // 253 // samatItaM mAsayugaM zepaM tiSThati tatastavaiveSTam / tatsAdhanAnubhAvAt putrAH zrIH syAdavaidhavyam // 254 // 0000000600CCO000000000000 - For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 0000000000000000000000000 etanmamaiva guNakRt tuTena svIkRtaM tatastena / sundaryapi gRhakRtyaM kurute'sau kRtrimapraNayA // 255 / / snAnAanAdi muktvA ca zoSayantI svadehamapi tapasA / virasainyUnairazanaizcAbhRd guNasundarI kSINA // 256 // pUrNaprAye niyame'nyedhunizi yugapadeva vilpntii| pRSTAkhyacchUlArti maNimantrAdIn vyadhAt so'pi // 257 // kathamapyazAntazUlA tvadgRhavAsasya sAha nArhAsmi / yenedRg me duHkhaM dAruNamAkasmikaM patitam // 258 // tIvrA zirovyathA me jvalati vapuH sandhayaH sphuttntykhilaaH| iti duHkhadAvadagdhA dhartumamUnapi na zakromi // 259 // yanmatkRte tvamapyAyAsaM kRtavAn na ko'pi siddho'rthaH / tanme vyathayati cetaH paramadhunA dehi kASThAni // 260 // iti bahudhA vilapantIM tAM vIkSyAvaka sa sUtrakaNTho'pi / mA khidyasva prANairapi sahyAM khAM vidhAsye'ham / / 261 // kuru bhIru ! gabhIramidaM cetaste bhRtya eSa nibhRto'hm| yadvA bravISi tat tvAM zrAvastyAM prApaye svagRham / / 262 // sundaryAkhyad yattadvAdI karNejapaH kathaM vAryaH ? / so'pyAkhyat tava patyuH purataH sAkSI bhaviSyAmi // 263 // Aropya tato yAne zrAvastI tAM ninAya vimo'sau| guNasundarI nirIkSya pramuditamanaso'bhavan svajanAH // 264 // guNasundaryAcakhyau nijapatyuH puNyazarmaviprasya / yad bandhunAmunAhaM vimocitA duSTazabarebhyaH // 265 // vasanAzanAdinA taM kRtopakAramiti saccakArAsau / aparAdhyahamiti zaGkitamanA abhUt so'tha gantumanAH // 266 // nirgacchan nizi sa punardaSTo duSTorageNa pUccakre / bhiSajA viSajAmati hartumupAkramata vipro'pi // 267 // TDOCEDEGc00000000000000 PO21 // For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vIcandra critm|| 3000000000000000000000000 gurugaralalaharibhirasau kaNThagatAsurbhipagbhirapi muktH| guNasundarI tato'vaka yadi zIlaM jayati jagatIha // 268 // yadi ca tridhApi nAkhaNDi tanmayA tad bhavatvaviSa essH| uktveti taM jalenAbhiSicya nirgatavipaM cakre // 269 // (yugmam). dRSTvA zIlAtizayaM camatkRtAstuSTuvuH purIlokAH / avagatatadudanto'thAvadanmudA vedaruciriti ca // 270 // AsIH purA hi bhaginI jIvitadAnAcca sAmprataM jnnii|paapmtivaarnnaad gururapi khamevAsi me saadhvi!||27|| jJAtaM tava mAhAtmyaM mayA tvayA pApaceSTitaM ca mama / tad brUhi kiM priyaM te karomi hI ! mandabhAgyo'ham // 272 // soce tvamupAkArSIrbandho ! virato'si cet paravadhUbhyaH / yasmAt tadviratAnAmiha zarmazatAni cAmutra // 273 / / sa iti pratipadya svaM kSamayitvAgo'pyagAd nijaM sthAnam / guNasundarI salIlaM zIlaM paripAlayAmAsa // 274 / / iti guNasundarIcaritaM samAptam / iti ratisundaryAdyAstAstu catasro'pi nijanija niyamam / saMpAlya satvavatyaH samajAyantAtha divi devyaH // 27 // tatazyutvA catasro'pi yathAvApyavAtaran / kramega tAstathocyante zRNuta prathitAdarAH // 276 // atraiva kAJcanazreSThI vasudhArA ca tpiyaa| tayostArAbhidhA putrI yA pUrva ratisundarI // 277 / / kuberAkhyo mahebhyo'tra tasya patnyasti pdminii|shriinaamnybhuut tayoH putrI yA pUrva buddhisundarI // 278 // tRtIyo dharaNaH zreSThI mahAlakSmIzca ttyiyaa| vinayAkhyA tayoH putrI yA''sIt mAga Rddhisundrii|| 279 // DOEBEDODOOOOOOOOOOOOOK For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 30000533336 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthaH puNyasAraca patnI tasya vasundharA / devI nAmnA tayoH putrI yA pUrva guNasundarI // 280 // udavAsIccatasro'pi tAH kanyA vinayandharaH / pUrvapuNyAnubhAvena bhuJjate pazca te sukham / / 281 / / tataH puNyAtmanAmeSAM paJcAnAmapi bhUpate ! / yo vighnaM kurute dharme sa eva nidhanaM vrajet / / 282 / / huGkAreNaiva caitAsAM bhasmIbhAvaM bhajed naraH / paraM na tvaduparyetA virUpaM vidadhurmanaH // 283 // tvayApi rAjan ! sRSTvAtmA cetito yad bhaved nRNAm / durnivArAnyadArAbhiSaktAnAM duHkhsnttiH|| 284 // kurUpAH zIlarakSAyai vyadhAcchAsanasuryamUH / zubhodarkAya vairUpyamapi yat pApakarmasu // 285 // iti kevalavacanAmRtanirgatamithyAtvagaralasaMbhAraH / jIvitamitra jinadharma babhAra bhUmIvibhurudAraH // 286 // jAtasaMvegaraGgo bhUbhujaGgo'pyanyadA hi saH / saccAdApannasacyAM svAM rAjJIM rAjye'bhiSicya ca // 287 // vinayandharamitreNa sabhAryeNa samanvitaH / prAvrAjIt sadgurUpAnte zAntena manasA drutam // 288 // ( yugmam ). vijayantyapi devI sA rAjyaM saMpAlayantyatha / sutAM prasUtA taccintAgrastA mantrayAdayo'bhavan // 289 // suto'bhUdityathodghoSya vyadhustajjananotsavam / rahaH saMsthApya puMveSA sutA'sau varddhitA kramAt // 290 // krameNa yauvanaM prAptA devyAdiSTo'tha mantrirAT / varacintAkRte'muSyA yakSamArAdhayad dhiyA / / 291 / / pratyakSIbhUya so'vyAkhyadudyAne zvastane dine / samAneSye varaM putryAH potanezasutaM drutam // 292 // For Private and Personal Use Only // 22 // Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vIcandra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kanyAprAgbharttA sa bhavitA'syApi nIvRtaH / patiH sphuTamiti procya tirodhatta sa guhyakaH // 293 // kanyAnRpeNa yukto'haM tataH prApto'ya nandanam / zeSaM tatraiva pratyakSamazeSamapi cAbhavat // 294 // asyAstIvAnurAgo'bhUd dRSTamAtre'pi ca tvayi / gRhItA sA kSaNAdeva vikAraiH smarasaMbhavaiH // 295 // tathA ca - vilolalocanayugA mandAkSAvanatAnanA / pulakAGkitadehA'sau praskhaladvarNabhASiNI / / 296 / / tvayA vicakSaNenApi mRgAkSI kiM na lakSitA ! / pareGgitajJAnaphalA dhiyaH syurdhImatAM yataH / / 297 / / (yugmam ). vacanaM sacitrasyeti zrutvA dAkSiNyavAridhiH / tadaizvarye ca tAM kanyAM kumAraH pratyapadyata / / 298 // agrahId guNasenAyAH pArNi so'pi mahAmahAt / sacivaiH zucidhIbhizca campArAjye nivezitaH // 299 // kalAtIta yA pUrva patnI zaGkhabhave'bhavat / sA'trAsId guNaseneti tena prema dvayormithaH // 300 // itaH samarasiMhArUyo vacchadezAdhipo nRpaH / bhUpaM kamalasenaM taM dUteneti samAdizat / / 301 // bhoH ! svayaMbhUrnRpaizvaryaM bhruvo vaMzakramAgatam / api kRcchreNa bhujyeta zauryAyattA hi yacchriyaH / / 302 / / tvaM punaH pathiko'pyanya rAjyamAsAdya mAdyasi / mamAjJAM jagato mAnyAmapi naiva ca manyase // vihAya tadidaM rAjyaM palAyasvAnyathA punaH / ahamAgata evAsmi bhavestvaM samarodyataH / / iti dUtoktamAkarNyAvadad bhUpo'pi taM prati / drutaM bho dUta ! gatvA tvaM brUyAH svasvAminaH puraH 303 // 304 // // 305 // For Private and Personal Use Only caritam // Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org satyaM svayaMbhUrbhUpo'haM bhunajmi nRpatizriyam / bhUtvA samarasiMhastvaM mAbhUH samarajambukaH || 306 || iti dUtaM visRjyAsa prANArthamavAdayat / DhakkAM pratinRpo'pyAgAt raNaH prAvarttatolbaNaH // 307 // anukampAparazcampApatistamiti cAvadat / nirmantujantughAtena kimetena kRtena bhoH ! // 308 // tadAvAmeva yudhyAvo jJAyate yad balAbalam / pratipanne ca tenApi samaro'bhUcciraM tayoH // 309 // paraM samarasiMhastaddAghAtanipIDitaH / papAta pRthvyAM mUcchavAn acetana ivAbhavat || 310 // atha zItopacArAdyaiH kRtvA taM prAptacetanam / aGgarAT prAha bhoH ! jJAtaM samare tava dorbalam // 311 // tad gRhANa praharaNaM punaH kuru mayA raNam / zrutveti vismitaH prAha so'pi taM sAhasodadhim / / 312 / / aho ! zauryamaho ! dhairya tavaitajjagadadbhutam / bhagamAnapratApasya rAjyenApi kRtaM tu me / / 313 / / samaM tvamaSTakanyAbhI rAjyamAdatsva kiMtvaham / paralokahitaM kiJcit kariSye tvadanujJayA // 394 // ityAgrahaparaH kanyASTakaM rAjyaM ca tannijam / daccA kamalasenAya mAtrAjIt samaro nRpaH / / 315 / / prAptarAjyadvayaizvaryo navoDhAnavakathitaH / prAptaJcampAM ghRtAkampAM so'sRjad ripusantatim / / itazca potanapurAcchatruJjayadharAdhavaH / tatra sthitaM sutaM rAjyabhRtaM matvA janoktitaH / / sacivAn preSayAmAsa te'pyAgatyAvadanniti / svAmin pravAsataste yad duHkhaM pitrorabhUt tadA / / 316 / / 317 // 318 / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir // 23 // Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vIcandra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tadvaktuM zakyate naikajihvayA'smAbhiraJjasA / sAmprataM tu manAk cittaM nirvRtaM tvatpravRttitaH // 319 // tatastvaM virahodagradavadagdhatanU nijau / svasaGgamasudhAsAraiH siJcastra pitarau javAt // 320 // zrutveti vacanaM sAraracanaM sacivoditam / akuNThotkaNThayA yuktaH sArasainyasamanvitaH || 321 // bhUpaH kRtaprayANo'yamavilambaM pathi vrajan / krameNa potanaM prApa pramodApUrNamAnasaH || 322 || ( yugmam ). jJAtvA tamAgataM zatruJjayaH saMmukhamAgamat / padAtIbhUya so'pyAzu pituH pAdAbjamAnamat || 323 || nijAGgajAGgasaMparka sudhArasaniSekataH / mano virahasaMtaptaM pitApi nivApayat // 324 // taccaritraM prabhutvaM tad bhruvaH svAGgavaH pitA / zrutvA dRSTvA putravatAM dhuryAtmAnamamanyata || 325 || rAjyocitamiti jJAtvA pitAmandapramodataH / nivezya svapade'meyamahotsavamavarttayat // 326 // svayaM tu viSayabhogavirato nRpapuGgavaH / zIlandharagurUpAnte saGgatyAgaM vyadhAd budhaH || 327 // sa rAjarSiH kramAt karmakakSamunmUlya mUlataH / kevalazriyamAsAdya sadyaH saMprApa nirvRtim // 328 // nRpaH kamalaseno'pi zuklapakSazazIva saH / varddhamAnaH kramAdekacchatratAmasRjad bhuvaH || 329 || sa yodhaH krazitAzeSavirodhaH krodharodhakRt / nyagrodha iva zAkhAbhiH sUnubhiH prAsarad bhuvi // 330 // anyadA prAkRSi prAptaratiH sariti rAi bhuvaH / riraMsAyai gato dUraM tatpUraH prAsarad bhuvi / / 331 / / For Private and Personal Use Only caritam // Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 000000000000000000000000 milani:ramAlAbhirvarddhamAnAM pratikSaNam / naTasthaviTapitrAtaM pAtayantI gurUmibhiH // 332 // nRpastAmApagAM vIkSya tatkSaNAt prakRtisthitAm / punaH pazyan prajAnAtho'cintayaJceti cetasi // 333 // ( yugmam ). anarthaheturevAyaM puMsAM sarvo'pi vistaraH / zriyo nadyA iva prAyaH prasaratyatra janmani // 334 // saritsamo bhavejjIvo jalapUrasamAH zriyaH / kRtyAkRtyavivekaM yajanturvetti na tadvazaH // 335 // tadalaM taTinIpUratulyayA me zriyA'nayA / abhimAnasukhaM yatra bhogaH sAdhAraNaH punaH // 336 // dhanyAste yairiyaM tyaktA sNpcchmpaaclaaclaa| makSikA madhunIvAhamAsakto'dyApi tatra hi // 337 // vibhAvyeti susaMvegarasasaGgatamAnasaH / abhiSecya muSeNAkhyaM sutaM rAjye svayaM punaH // 338 // guNasenAdizuddhAntayutazcAdAya saMyamam / abhUt kamalasenarSibrahmakalpe surottamaH // 339 // guNasenApi tatraiva devatvenodapadyata / tayoH prAgjanmasaMskArAt tatrAbhRt prema pezalam // 340 // iti paM0 zrIsatyarAjagaNiviracite zrIpRthvIcandracarite kamalasenarAjarSicaritaM dvitIyaM bhavagrahaNam / 00000000aOC0000000000OO 1 // 24 // For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir critm| thvIcandra tRtIyo bhvH| BO00000000OGO0000000000000 athAtra murasenAideze'sti mathurApurI / tatra meghanRpo nItyA mAM bhunakti trizaktiyuka // 1 // ardhAGgasaGginI tasya vimalA muguNAnvitA / muktAvalIva subhagA devI muktAvalItyabhUta // 2 // tayA dayitayA yuktastaDiteva lasadcA / megho megha ivAzeSaM tApaM pAzamayad vizAm // 3 // anyadA vAsabhavanaM pravizan meghbhuuptiH| dRSTvA zazimukhI sAzrumukhI papraccha kAraNam // 4 // sA prAha kiM tayA nAtha ! rUpasaubhAgyasaMpadA / yadaGkasaGgato raGgAdaGgabhUrnAGga ! khelati // 5 // zratveti bhUvibhuH smAha daivAyattamidaM piye ! / nahi kenApi durlakyA laGghayate bhavitavyatA // 6 // rAjJI prAha tathApyatra ko'pyupAyo vidhIyate / bhAgyayoge'pi yat sAdhyaM phalamudyogayogataH // 7 // maNimantrauSadhInAM yadacintyo mahimA'sti hi / devatArAdhanAd yadvA prApyate cintitaM phalam // 8 // nizamya samyaka tad devyA gaditaM bhuupurndrH| prAha priye ! zucaM muzca kariSye tvatsamIhitam // 9 // iti devIM samAzcAsyAnyadA sAhasasevadhiH / nRpaH kRSNacaturdazyAM nizi pretavanaM yayau // 10 // 9000000000000000000 For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 00000000000000000 POESO tatreti tAradhvaninAvaninAtho'pyabhASata / bhoH! bhoH ! pretapizAcAdyA vacaH zRNuta me'nagham // 11 // mahAmAMsaM dade'haM vaH putraM dadatu me suraaH| pizAcaH ko'pi tacchabdaM zrutvAgatyedamabravIt // 12 // bhoH ! mAMsena kutaH putraH prApyate zirasA ytH| nRpo'vag dadhi tadapItyuccaran sahasAhasAt // 13 // vidhRtya pANinA veNI kRpANI vAhayan gale / pizAceneti gadatA dhRto bhUmivibhuH kare // 14 // (yugmam). tvatsattvenAsmi tuSTo'haM putraste bhavitottama ! / saMzayaM hRdi mA kAritrArthe pratyayo hyayam // 15 // devI drakSyati pArIndraM svame'dya zayitA nizi / zrutveti nRpatistuSTo nijamAgAd niketanam // 16 // itastasyAM nizi cyutvA brahmakalpAta surottamaH / jIvaH kamalasenasya kukSau muktAvalIstriyaH // 17 // putratvenAvatIrNo'yaM siMhasvamopamUcitaH / babhAra garbha devI sA rohaNorvIca sanmaNim // 18 // sutaM prAmuta puNyati devI muktAvalI kramAt / avarSad vasudhArAbhirmeghastajjanmaharSataH // 19 // datto devena naH siMhasvamasaMmUcito hyayam / taM devasiMhamityAkhyat pitA pramadapUrNahat // 20 // itazca guNasenAyA jIvazyutvA tato divH| puryujayinyAM vijayazatrunAmno mahIpateH // 21 // devyAH kanakamaaryAH kukSau haMsIva mAnase / putrItvenAvAtarat sA nAmnA kanakasundarI // 22 // (yugmam / krameNa varddhamAnA'sau saMprAptA yauvanaM vyH| paraM viSayasaukhyeSu vimukhA sA sumukhyabhUt // 23 // 000000004jI sAmarIja For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pRthvIcandra www.kobatirth.org savayobhirvayasyAbhirbahudhA bodhitA'pyasau / api kAmasamAnAnAM sehe nAmA'pi no nRNAm // 24 // tad jJAtvA nRpatizcintAturaH papraccha mantriNam / vibhAvya so'pi citte sve dhiyA'vocad nRpaM prati // 25 // prAgbhave nUnametasyAH kasminnapi nare'bhavat / premAdhikyaM tatastyaktvA taM nAnyatra manoratiH // 26 // tatastadavabodhAya sarvabhUbhRttanbhuvAm / pratirUpANi darzyante prAgbharttAsyAstadApyate // 27 // yataH - zrutaM priyasya nAmApi pratirUpamapIkSitam / dhruvaM janmAntaraprema prakAzayati dehinAm || 28 // yuktametadataH sarvarAjyeSu prAhiNod nRpaH / AttakanyApratirUpAn sarvAzcitrakarAn narAn // 29 // aspi bhUpatanUjAnAmanekAnyadbhutAnyapi / rUpANi nRpakanyAyai likhitvA'durnRpAjJayA // 30 // kimetaddarzanenAnyakAryavighnavidhAyinA / bhaNantItyatyajat sA'pi sAsUyaM tAni tatkSaNAt // 31 // atrAntare mathurAyA AgatAzcitrakRnnarAH / devasiMhakumArasyAdarzayan rUpamadbhutam // 32 // bhUpastadrUpamAlokyAvadad rUpeNa cAmunA / cenmano rajjyate nAsyAstannIrAgaziromaNiH // 33 // kanyeyamavizeSajJA yadvA pazurivoditA / bruvanniti nRpaH preSIt putryai tAM citrapaTTikAm // 34 // sA'pi pUrva nRpAdezAt tatazcApUrvadarzanAt / tato harSAt smararasAt tadrUpaM vIkSya vismitA // 35 // dhUnayantI ziro rAjasutAsslInAM puro'vadat / kenedRg likhitaM rUpamaho ! vijJAnakauzalam || 36 || For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritam Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 38 // 39 // 40 // athavedRgrUpazAlI halAH ! ko'pyasti kiM pumAn ? / pratirUpaM hi yasyedRgasarUpaM jagatyapi // 37 // Akhyan sakhyaH svasardevasiMho'yaM meghabhUpabhUH / varastvaducitaH sAdhu vidhived ghaTayiSyati // atrAntare pratIhAryA nRpastAM citrapaTTikAm / AnAyayat so'pyaGgAsIt kumAryA rucitaM varam // tato nRpaH svasacivAn madhurAM preSya satvaram / devasiMhakumArAyAdApayat tanayAM nijAm // meghabhUbhRdanujJAtaH satsAmagrayA samanvitaH / tatpANigrahaNAyAgAd devasiMho nRpAGgabhUH // 41 // mahAmahAt tAdvAhya kanyAM kanakasundarIm / atiSThad devasiMho'tha sukhaM tatra kiyadinAn // 42 // tatrAnyadA samAyAsIccaturjJAnI mahAmuniH / zrutvA tadezanAM devasiMho dharma prapannavAn // 43 // anyadA nRpamApRcchaya devasiMhaH priyAnvitaH / mathurAmAgatastatra jAto varddhApanotsavaH // 44 // anyadA bhUpo'pi vA rAjyaM svamUnave / niSkramya sadgurUpAnte tapastaptvA divaM yayau // 45 // itaro'pi nayenova pAlayan prathito guNaiH / zrAddhadharme suniSNAto'pAlayad dvAdazavatIm // 46 // kAlena zukrakalpe'bhUd vimaladyutinirjaraH / sA'pi tatraiva devatvamagAt kanakasundarI // 47 // ekatraiva vimAne ca tAvubhau premanirbharau / pAlayAmAsatuH saptadazodadhimitAM sthitim // 48 // iti paM0 zrIsatyarAjagaNiviracite zrIpRthvIcandracarite devasiMharAjazramaNopAsakacaritaM tRtIyaM bhavagrahaNam / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir // 26 Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRthvIcandra caritam caturtho bhvH| 00000000000000000000006 atraiva jambUdvIpe'tha prAgvidehavibhUSaNe / sukacchavijaye AyAmahI nAma nagaryabhUta // 1 // nRpo vimalakIyA'khyastatrAbhUd vipulaH zriyA / devI premavatI tasya rAjJaH priyamatItyabhUt // 2 // devasiMhasuro devarathasvamopamUcitaH / AgAt tatkukSisarasi sutatvena marAlavat // 3 // svamAnusArato devaratha ityabhidhAM vyadhAt / pitA tasya pramodena tAruNyaM prApa sa kramAt // 4 // itazcAtraiva vijaye ratiratnAhvaye pure / ravitejA nRpastasya ratidevIti vallabhA // 5 // kanakasundarIjIvadevazcyutvA divastataH / tasyAH kukSau sutAtvenAvAtArIccheSapuNyataH // 6 // ratnAvalIsvapmalAbhAnubhAvAdabhavat kramAt / sutA ratnAvalItyeSA prapede yauvanaM kramAt // 7 // catuHSaSTikalAdakSA'pyasau zikSAzatairapi / kuto'pi hetuto dveSaM puruSeSu jahau na sA // 8 // tato nRpatinA''rabdhaH svayaMvaramaNDapaH / AhUtAH sarvasAmantAGgajAstatra samantataH // 9 // 00000000000000000000000 For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0000000000000000000000000 atheSa pitranujJAtaH sArasainya pamandhitaH / devavad dIptimAna devaratho'pi prasthitastataH // 10 // vrajannadhvani sodrAkSIcchinnasakSamiva dvijam / apyutpatiSNuM tatkRtyAkSama kamapi khecaram // 12 // apRcchat taM kumAro'tha mahAbhAga ! bhavAniha / kuta AgAt kimekAkI tiSThatyatra mahAvane ? // 12 // so'pyAkhyata zRNu vaitADhye kuNDalAkhyapure nRpH| zrIdhvajastasya putro'haM candragatyabhidhAnataH // 13 // kulakramAgatAM vidyAmabhyasyannanyadA tvaham / adhityakAyAmazrauSaM karuNaM taruNIravam // 14 // yAvat sasaMbhramaM tatrAdhA tAvat skhiijnaiH| vIjyamAnAM mIlitAkSI mRgAkSI vIkSya vismitaH // 15 // tatsakhyastAvadAkhyanmAM sAdho ! eohi satvaram / imAM gandharvarAdaputrI viSabhRdviSavihvalAm // 16 // tvaritaM prANadAnenopakuruSva dayAnidhe ! / praguNAM tAM vyadhAM cAhaM dAga mudrAratnavAriNA // 17 // (yugmam). viSavyathAyAM naSTAyAM sA kramAdAptacetanA / sakhIjanamukhAnyazrujalAANi smitAni ca // 18 // vIkSya viramayavatyUce viruddhAkRtayaH katham ? / sakhyo yUyaM mamAkhyAntu paramArtha kamapyamum // 19 // tA apyUcurbhaginyAsIrAzIviSaviSArditA / jIvitA'syadhunA'nena ninimittopakAriNA // 20 // etanimittamevAyaM virodho naH kilAkRteH / zrutveti sAnurAgA'bhUt sA'tha mayyupakAriNi // 21 // atrAntare ca tatrAgAt sa gandhakSamApatiH / mAM zrIdhvajasutaM matvA prAha smeti sagauravam / / 22 / / 000000000000000000000000 For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRthvIcandra kAcaritam 000000000000000000000000 gauravyo'si kumAra! tvaM kiM te dadyupakAriNe ? / gRhANa pANimetasyAH sutAyA avilambabhAka // 23 // matvA tadAgrahamahaM vivAhaM sumahAmaham / vidhAya tAmathAdAya svasthAne'smi sukhaM sthitaH // 24 // ayodyAnAd nivRttasya pradeze'tra mamAdhunA / pitRSvasuH sutastasyAH sumeghaH khecaro'milat // 25 // roSAta so'jalpadAkrozaparo mAmiti khecaraH / re re ! jAmi mamAdAya tiSThasyadyApi dRkpathi // 26 // tad darzaye'dhunaivAhaM tava durnayajaM phalam / jalpannityupatasthau drAk sa mayA samamAnaye // 27 // pratimaha mahamapyasmi tasmin samudyataH / vyasmArSamAkulatvena caikaM vidyApadaM param // 28 / / tenAtra sahasA bhUmau patito'smyatra saMpati / paGgoriva mamAdAya priyAM naSTaH sa ca kSaNAt // 29 // ityeSa te sakhe ! sarvo vRttAnto'sti niveditaH / taduHkhaduHkhitaH mAha kumAro'pyatha taM prati // 30 // paTha tvaM matpuro vidyAM so'pyapAThIca tAM tataH / padAnusArilabdhyA tatpadaM prAha sma bhUpabhUH // 31 // niHsvo nidhimivAsAdya tanmudA khecaro'vadat / muTvahaM jIvito'smyadya kumAreNopakAriNA // 32 // dhruvaM saphala eva syAnmahatAmaGga ! saGgamaH / kAlakSepAkSama kArya paramasti mamAdhunA // 33 // gRhANa pAThasiddhAM tadvidyA vaikriyanAmikAm / tanmiSeNApi yenAhaM kRtArthaH syAM smRtastvayA // 34 // AdAt kumArastAM vidyA sumedhaM so'nudhAvitaH / itaro'pi kramAdApad ratiratnAhvayaM puram // 35 // 90000000000000000000000 For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1,000000000 www.kobatirth.org pravarAvasatheSvAvAsitaH so'pi sagauravam / krameNa sarvarAjanyakumAreSvAgateSvatha || 36 || sAyamA ghoSaNAkAri sarvato'pi nRpeNa yat / sarvaiH prAtaH samAgamyaM svayaMvaraNamaNDape // 37 // dadhyau devarathaH kinnu bhUSAdyADambareNa cet / bhAgyaM me tad vRNIte mAM kanyA sAmAnyamapyaho ? // 38 // dhyAtveti svavayasyaM svAsani saMsthApya sa svayam / kizcitkurUpo bhUtvA tatpuro vINAmavAdayat // 39 // AgAdatrAntare tatra kanyA''ru sukhAsanam / tadrUpadarzanAt sarve cukSubhuH kSmAbhRdaGgajAH // 40 // dRSTirnAsyA niviSTA tu kasminnapi nRpAGgaje / arajyatprAgbhavapremNA sA vINAvAdake param // 41 // sA bAlA varamAlAM cAkSaipsIt tatkaNThakandale / janoktiriti tatrAbhUd dhig gandharvo vRto'nayA // 42 // ravitejA nizamyeti janavAcaM viSAdabhAk / dadhyau dhruvaM nitambinyo nimnagA iva nimnagAH || 43 // kRtarUpaparAvarttI yadvA ko'pi mahAnasau / bhAvI ratnAvalI svapne yanmAtrA'syAstadekSitA || 44 // tosnayA'yaM gandharva ityamarSavazaMvadAH / sarve'pi bhUbhujo garvAt samarAya samutthitAH // 45 // ravitejA nRpastAnityUce bhoH ! ko'yamaJjasA / akANDe samarArambho nRpAH ! zRNuta madvacaH // yadi rAjye paJcadivyaiH prAkRto'pi nivezyate / yadiveSTaM varaM kanyA vRNute ca svayaMvarA // tadanyeSAM hi ko mAnabhaGgaH kA vA trapA matA ? | yadi cerSyA vidhAsyadhve tadA vipadamApsyatha // 46 // 47 // 48 // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir // 28 Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRthvIcandra caritam 1000000000000000000000000000 tathApi kugrahAvezAta te kumAramaveSTayan / sa cako'pi zaravAtaistAnajaiSIt kSaNAdapi // 49 // ravitejA nRpastatra tacchaurya vIkSya vismitaH / jajJau vimalakIrtestaM sutaM tanmitravAkyataH // 50 // jAtaprakRtirUpaM taM ratnAvalyA vyavAhayat / sthitvA tatra kiyatkAlaM pratasthe svapuraM ca sH||51|| atha svAvasathe devaratho dayitayA saha / ratyA smara ivAbhuta sukhaM viSayagocaram // 52 // AyAsIdanyadodyAne tatra dharmavasurguruH / taM vandituM gato bhUpo dezanAM cAzRNoditi // 53 // bhoH! bhavyAH! iha saMsArapArAvAre hi dehinAm / nimajjatAM vizuddho'yaM dharmaH potasamo mataH // 54 / / rAgAdidoSanirmukto devaH sarvajJa ucyate / adRSTo'pi sa dRSTastaiyastaddharmo dhurIkRtaH // 55 // bhaviko yo'tra satpazcaparameSThipadasmRtim / karoti nityaM tasya syAniHzreyasapadAzrayaH // 56 // trIn paJca sapta vA vArAnazane zayane'pi yH| dhyAyenmantrAdhirAja sa syAdavazyaM sukhAspadam / / 57 / / tathAhyatraiva bharate grAme sugrAmanAmani / prakRtyA bhadradhIH ko'pi saGgato nAma pAmaraH // 58 // sonyadA nizi vAsAya munibhyo'dAdupAzrayam / te'pi dhyeyatayA tasya parameSThipadAnyaduH // 59 // sa tAnyAjIvitaM smRtvA''yuHkSaye nandipattane / padmAnananRpasyAbhUta suto ratnazikhAbhidhaH / / 60 / / sa tatra nRpatirbhUtvA rAjyaM vinyasya mantriSu / dezAntaradidRkSAyai calitaH kalitodyamaH // 61 // 93000000000000000000000000 For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grAmAkarapurAdIni laGghayan kutracid vane / ekaM mahAgajaM dRSTvA vazIkRtyAruroha tam / / 62 / / tatkaNThakandale kasmAdapi puSpatragApatat / vismito'gre calan dRSTvA purathaikaM mahAsaraH / / 63 / / kRtvA tatra jalakrIDAM sa yAvat tattaTe sthitaH / dadau divyadukUlAni kA'pyasmai tAvadaGganA / / 64 / / ( yugmam ). Uce sA'pUrvadevasya svAgataM tava saMprati / nRpaH prAha kathaM bhadre'pUrvadevo'smi tad vada ? / / 65 / / sasmitA vismitAyAkhyat kSitIzAyeti sA tadA / samyagArAdhitA devA nirvRtiM dadate na vA ! / / 66 / / dRSTamAtro'pi naH sakhyAstvamadA deva ! nirvRtim / tata eva tvamatraiSo'pUrvadevo nigadyase / / 67 / / nRpo'vocat sakhI kaiSA kathaM vA'haM tayekSitaH ? / sA''khyadastyatra vaitAnye surasaGgItapattanam // 68 // tatrAbhUt sUraNo nAma nRpatistasya vallabhA / ekA svayaMprabhA nAmnI parA''sIca mahAprabhA / / 69 / / zazivegasuravegAbhidhau savinayau tayoH / ubhAvabhUtAM tanayau sarvadA'pyullasannayau // 70 // anyadA mUraNo rAjye zazivegaM nivezya tam / ravitejogurUpAnte prAvAjId virato bhave / / 71 // tadrAjye'tha sUravegaH suvegAddhaM svamAtulam / sahAyIkRtya yuddhAyopatasthau lolubhaH zriyAm // 72 // zazivego nijaM hitvA puraM sugiribhUdharAt / parato nUtanaM nyasya puraM tatra sa tasthivAn / / 73 / / asti candraprabhA nAma duhitA tasya bhUpateH / naimittiko'nyadA ko'pi tAM dRSTvA''caSTa ziSTadhIH // 74 // For Private and Personal Use Only | // 29 // Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vIcandra critm|| 0000000000000000000000000 vAlayiSyati te rAjyaM ya etAM pariNeSyati / kathaM sa jJAsyata iti nRpokte so'pyabhASata // 75 // bane mahAgajaM mattaM vaze yo dAga vidhAsyati / jJeyazcandraprabhAbhA sa nUnaM balavattaraH // 76 / / Arabhya tahinAdevAdhoraNairapi rakSitaH / hastane'ti sa gandhebhaH pronmUlyAlAnamaasA // 77 // atrAraNye'vizat tatrAgatA pitRnidezataH / candraprabhA devakaNThe cikSepa varamAlikAm // 78 // (yugmam ). idaM divyadukUlAdi prAhiNot saiva te'ngh!| ityuktavatyAM tasyAM drAgAgAt sainyaM kuto'pyatha // 79 // yAvat pazyati bhUpastat tAvat kenApi sAdinA / purassareNa bhUpAlaH papracche iti sAasam // 8 // gajArUDho naraH kazcit tvayA dRSTo'tra kAnane ? / yatastaddarzanotkaNThA vartate'smatpabhorbhRzam // 81 // kheca!ce sa evaiSa sAdI zrutveti tadvacaH / vasutejonRpasyaitAM tatmavRtti nyavedayat / / 82 / / sacivastaM samAhvAyya so'pyaSTau kanyakA nijAH dattvA tasmai nije rAjye taM ca ratnazikhaM vyadhAt / / 83 // svayaM ca suguroH pArzve tapasyAM sa prapedivAn / zazivego'pi tAM vArtI zrutvA tatraitya satvaram // 84 // candraprabhAbhidhAM putrIM tasmai praadaanmudaanvitH| sahasravidyAsaMyuktA vidyA cApyaparAjitAm // 85 // (yugmam ) jJAtvA vyatikaraM canaM suvegAhaH sa khecaraH / samAgAd gajarUpeNa tatpurodhAnasImani // 86 // kautukAt tajjighRkSAyai vanaM ratnazikho'pyagAt / yAvad gajaM vazIkRtya samArohat sa bhUpatiH // 87 // 000000000000000000000000 For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pmnn vnvvelldpllvll: utpapAta gajastAvat sahasA sa nabho'GgaNe / saMbhrAnto bhUpatistaM cAtADayad dRDhamuSTinA // 88 // (yugmam ) tadghAtapIDito'thAsau vismaran mantracintanam / svarUpastho namo'Idbhyo bhaNanityapatadbhuvi // 89 // zrutvetyAzAtito hA ! dhig mayA sAdharmiko'pyayam / dhyAyanniti vyadhAd bhRbhuk svasthaM taM jalamArutaiH // 90 // taM ca ratnazikho'vocat samyaktvaM sAdhu sAdhu te / Apatsvapi yadasmApanamaskAraM sucetasA // 91 // kSamasvAgo mayA'jJAtatattvenAsi yadAhataH / so'pyAcaSTa na mantuste pApIyAnahameva hi // 92 // yadvidannapi te kartuM vipiyaM cAhamudyataH / asmi cakrapurasvAmI suvego nAma khecaraH // 93 / / jAmeyapakSapAtena zazivegaH sa khecaraH / pitRpradattarAjyo'pi mayA nirvAsitaH purAt // 94 // tasya jAmAtRto rAjyalAbhaM zRNvannamarSabhAk / tvadvadhAya mudhA'dhAvaM dviparUpadharo hyaham // 95 // sAdharmikavatsalena tvayA sAdhvasmi bodhitaH / niviNNo bhavavAsAca gRhISyAmyadhunA vratam / / 96 // tat tvaM gRhANa madrAjyaM kSamayitvA yathA drutm| zazivagaM nRpaM sAdho ! sAdhayAmi svamIpsitam // 97 // khecarAd jJAtavRttAntaH zazivegastadAgamat / suvegaH kSamayitvA taM pratyapadyata saMyamam // 98 / / kramAd vidyAdharazreNivibhU ratnazikho'bhavat / paradeze'pi puNyAnyAH prApnuvantyuttamazriyam // 99 / / avetya mUravego'pi svamAtulakathAM ca tAm / bandhunA rakSyamANo'pi vairAgyAdagrahId vratam // 10 // 0000000000000000000000000 // 30 // For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0 - caritam / atha ranazikhanRpo'pi prAk punnyaavaaptkhecraishvryH| jinagaNadharakevaladharapadAravindAbhinatizIlaH // 101 // saMprApya bodhiranaM hAyanalakSANyanekazo'pyabhunak / sukhavargamuttarottaramasau supuNyAtmanAM dhuryH|| 102 // sAketapure samavasRtamanyadA suyazasaM muni natvA / nijapUrvabhavamapRcchad vyAharadatha saprathaM bhagavAn // 103 // rAjan ! pazcanamaskRtimatinizcitamidamazeSamapi tebhUt / rAjyAdi kiM na tadiyaM sukhAya keSAmihAmutra ? // 14 // iti munipativacanAmRtagataduritaviSaH sa ratnazikha eSaH / vratamAdAyoditakevalarddhiragamat sa siddhisukham // 10 // iti ratnazikhacaritraM zrutvA zrIvimalakIrtinRpa essH| bhavavAsapAzavimukhaH zivasukhasaGge kRtotsAhaH // 106 // devarathaM nijarAjye'bhiSicya jagrAha dharmavasupArthe / dIkSAM devaratho'pi sa ratnAvalyA samaM priyayA // 107 // samyag gRhidharmavidhi prapAlya putraM nivezya nijraajye| AyuHkSayAdavApaccAnatakalpe suraishvrym||108||tribhirvishesskm| ekasmin suzmiAne dvAvapi tau premapezalau devau / ekonaviMzati sAgarANi saukhyaM mudAbhuGkAm // 20 // iti paM0 zrIsatyarAjagaNiviracite zrIpRthvIcandracarite devarathazramaNopAsakacaritaM caturtha bhavagrahaNam // 4 // 300CGOOGGGOOOO560600563000 - 000000 For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamo bhavaH / s000000000000000000 adhA'sti prAgvidehe'tra puSkale vijaye purI / vizAlA nAma tatrA'sti siMhasenAbhidho nRpaH // 1 // priyazumArI rAjI tasyAbhUcchI rivAGginI / dampatI to mithaH premNA samayaM nayataH sukham // 2 // atha cyutvA divA devarathajIvo'vatIrNavAn / priyazumArIkukSI bhuktau muktAmaNiryathA // 3 // pUrNacandramahAsvamAnusAreNa pitAkarot / putrasya pUrNacandrAhAM zubhe'ti sumahAmaham // 4 // atha ratnAvalIdevazcyutvA tatraiva satpuri / devyA bhrAturvizAlasya sAmantasya sutA'bhavat // 5 // puSpamAlAmahAsvamadarzanAt puSpasundarI / jAtA sadguNaratnakarakhanI devakanInibhA // 6 // sA tAruNyaM vayaH prAptA'nyadA pitronidezataH / vasantattau sakhIyuktA gatodyAnaM nirIkSitum // 7 // krIDitvA suciraM tatra mAdhavIvallimaNDape / hRtazramA samAraMbhe vINAM vAdayituM mudA // 8 // atrAntare savayAbhiH sevyamAnaH sa kautukAn / tatrAyAtaH pUrNacandrastayA sasnehamIkSitaH // 9 // mAgbhavAbhyullasatpremarasAt tadrUpadarzanAt / puppasundaryavAptA'so puSpeSuzaragocaram // 10 // 0000000000000000000000000 For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRthvIcandra caritama 3000000000000000000000000 atha vijJAya tadbhAva sa uce'zokadattayA / pUrNacandra ! samehyatra kSaNaM vratatimaNDape // 11 // AgataH so'pi tatrekSAJcakre tAM snehanirbharam / abhyutthAnAsanAdyA sA'pyasmai satkRtimAtanot // 12 // dathyau sa pUrNacandro'syA aho! kApyaGgacArutA / aho! lIlAvilAso'yamaho! lAvaNyamadbhutam // 13 // prAgbhavapremasaMskArasaMrambhAditi bhUpabhUH / muhurmuhustadAlokakautukAd virarAma na // 14 // avocat pUrNacandrastAM pUrNacandrAnane'dhunA / vINAM vAdaya sA brIDAvanatAsyA'bhavat tadA // 15 // azokadattAvAdIta tvatpuraH subhaga ! lajjate / avinItetyaso tanna kalanIyA tvayA'nagha ! // 16 // ayaM vipaJcIM chandAmItyuktidakSAya sA dadau / pUrNacandrakumArAyAzokadattA'pi tAM drutam // 17 // evaM mithaH kathoddezalezapezalayostayoH / AgataikA sakhIkanyA jananyA ityabhASata // 18 // aho ! abhinavo yUnoH saGgo'yamiti vaakpraa|saa puSpasundarImUce sthitA'si kimiyacciram // 19 // yat khAM vinA jayAdevI bhute nAdya tvamehi tat / zrutveti sApyanicchantI prAptA nijaniketane // 20 // pUrNacandramukhI pUrNacandraM citte smarantyatha / kA'pi nApad rati tucchAmbhasi matsyIva sAnizam // 21 // atha vijJAtataJcittAzayAH sakhyo jagurgiram / svasavidmo vayaM nUnaM tvanmanoduHkhakAraNam // 22 // zRNu tacchamanopAyamapi yajjanako'dya te / asmAbhiH zuzruve devyA samamAlApayanniti // 23 // TTTTTTTTTTTTTTTTTTTT For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - -- 00000000000000000000000 kathaM nu puSpasundAH pUrNacandro varo bhavet / ucito yadayaM yogo maNihemnorivekSyate // 24 // ityAlocya mitho bhrAtRjAmI rantuM yuvAmiha / vane samAdidizaturdUtaM vAM saGgamArthinau // 25 // nizamyeti sakhIvAcaM sA'bhUnitamAnasA / kumAro'pi svamitroktamavRttenito hRdi // 26 // atha prazaste'ti tayoH pANigrahamahAmaham / siMhasenavizAlAkhyau pitarau cakraturmudA // 27 // pUrNacandrakumAro'sAvatha mAropamaH zriyA | priyayA puSpasundaryA samaM zarma samanvabhUt // 28 // anyadA puSpazAlAkhyodyAne'tra samavAsarat / zrIsurasundarAcAryoM nRpastaM vandituM yayau // 29 // pUrNacandrakumAro'pi tatrAgAd dyitaayutH| sarve'pi zuzruvustasya vyAkhyA drAkSAnuvAdinIm // 30 // athAsya muninAthasyAdbhutarUpaM vilokayan / apRcchad vismayApUrNaH pUrNacandrastamityayam / / 31 // prabho ! atyadbhutaM rUpaM rAjate vo navaM vyH| pratyakSalakSaNairebhirjAtA manye mahatkule // 32 // kuto vairAgyato ghoramidamaGgIkRtaM vratam / bhagavan ! vismayo me'sau tacchuzrUSAmi kAraNam // 33 // mUrayo'pyUcire bhUpabhavAyaM bhava eva nH| vairAgyAya tathA'pi tvaM zRNvatha prathitAM kathAm // 34 // puraM ratnapuraM tatra mahebhyaH sudhanAbhidhaH / lakSmIrivAGginI tasya lakSmIrityabhavat piyA // 35 // surasundaranAmAhaM tayoH putro'tivallabhaH / dvAtriMzad dayitAH pitrA tAruNye ca vivAhitaH // 36 // 900000000000000000000000 For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRthvIcandra caritam 36633003331000303033333333EUR kAlena nidhanaM prAptau pitarau tadviyogataH / duHkhito'pi gRhArambhacintAsu vyApRto'bhavam / / 37 / / IrSyAlutvena jAyAnAM nirgantuM sadanAd bahiH / adadAnaH paravizAM pravezAdyapyavArayam // 38 // pratolyAM tAlakaM davA vyavahArAya yAmyaham / kuvikalpazataistatra tiSThAmi na punazciram // 39 / / zuSkodyAnamiva tyaktaM pakSibhirbhikSubhirgRham / tato me jainamunibhirvizeSAca kRtAMhasaH // 40 // athAdattvA'nyadA dvAraM gate mayi munigRham / AgAd natvA ca taM dharma zuzruvustAH priyA mama // 41 // munau gadati saddharmamAgAM dvAryahamapyatha / pazyAmyavahitIbhUya yAvat tatra rahaHsthitaH // 42 // tAvat tA munivaktrAbjadattanetrAH puraH priyAH / apazyamAsanasthaM ca muni rUpamahonidhim // 43 / / kopAvezAt tato dadhyAvaho ! dhRSTo'dhamo muniH| svacchandaM mama kAntAbhiH saha jalpati nistrapaH // 44 // tadetasya svahastenApyaSTasvaGgeSu yaSTayaH / paJca paJca maharttavyA mayA durnayakAGkSiNaH // 45 // paraM zRNomi ki tAvanmantrayatyeSa ityaham / dhyAyannavahitastAvad dharma so'vag dayAmayam // 46 // saubhAgyamArogyamayaM vapuzca rUpaM paraM vAnchitabhogasaMpat / svargApavargAdimahAsukhAni bhavantyahiMsAvratapAlanena // 47 // pagutvakuSThitvakuNitvadoSAH kubjtvmndhtvmshrmrogaaH| daurbhAgyadaurgatyavivarNatAzca syurjantughAtaM sRjatAmihaiva // 48 // zatruJjayazUrAhI pitRputrAviva sudAruNaM duHkham / iha paraloke ca sahanti jantavaH prANighAtena // 49 / / ttttttttttttttttttttttt For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org tathAdyatraiva vijaye pure jayapure nRpaH / zatruJjayAkhyastatputrau zUracandrAbhidhAvubhau // 50 // yuvarAjJi kRte zUre candraH paribhavaM vahan / gato dezAntare ratnapure tatrAnamanmunim // 51 // zrutvA dharma muneH pArzvAt nirAgaH prANighAtataH / nivRttastatra zizrAya jayasenaM sa bhUpatim // 52 // AjJApito'nyadA rAjJA sa iti tvamatarkitaH / yat kumbhacaraTaM suptaM nizi saMveSTaya ghAtaya / / 53 / / so'pi svaniyamaM smRtvA prAvarttiSTa na tadvidhau / tato rAjJA'tivizvAsAJcakre'sau svAGgarakSakaH // 54 // anyadA zauryAsit kumbhaM baddhA samAnayat / labdhaprasiddhizcandrastaM niyamaM pratyapAlayat / / 55 / / zUro'tha yuvarAjA'pi rAjyArthI janakaM nijam / prahArajarjaraM kRtvA niragAd nizi mandirAt // 56 // devyA dRSTo yAmikai kolAhalaravotthitaiH / baddhA''nIto nRpasyAgre prAtaH sarvaiH sa lakSitaH // 57 // kopAd nirviSayIcakre nRpastamatha mantriNaH / preSya candrakumAraM cAnAyayat so'pi satvaram // 58 // sa pitRmilanA kuNThotkaNTho javanayAnayuk / jayasenamanujJApya samAgAt svapuraM prati // 59 // zatruJjayanRpazcandraM sve rAjye'sthApayat tataH / zastraghAtArditaH zUre sa mAtsaryamanutsRjan // 60 // mRtvA dvIpyabhavacchraro bhrAmyaMstena hato vane / sa zUraH zavarazvAsIt punastatraiva kAnane // 61 // mRgayAyai bhraman jaghne sa tena dvIpinA punaH / dvIpI ca zeSazavarairvizikhairnihato mRtaH / / 62 / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir // 33 // Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pRthvIcandra www.kobatirth.org - tato'bhUtAM tAvubhAvapi / yudhyantau tau mitho vairAd nijaghnuH zavarAH kSaNAt // 63 // vane tatraiva mRtvA to punarjAtau mRgArbhako / mitho yuddhaparau tatrA'pyavadhIllubdhakaca to // 64 // asbhUtAM tatart yudhyantau tau vanecaraiH / gRhItvA candrabhUpasyopanItau daivayogataH // 65 // tatrA'pi tau yuddhaparAvarakSan hastipAlakAH / anyadA'thAgatastatra jJAnI pRSTaH sa bhUbhujA || 66 || prabho ! mahebhayoH kasmAdanizaM vairametayoH / prAgbhavAnmunirapyAkhyadazeSAnapi tAMstayoH // 67 // zrutveti bhUpatizcandro vitandro dharmakarmaNi / feat anAdAya tridive tridazo'bhavat // 68 // tAvanutsRSTamAtsayoM gajau yuddhA mRtau tataH / ratnaprabhAyAM zvabhrorvyAmabhUtAM nArakAvubhau // 69 // tatprANighAtaviratAvirateSu caivaM dRSTvA guNAMstaditarAMzca sukhAsukhAnAm / mUlaM vibhAvya bhavano viramantu mantunirmuktajantugaNaghAtamavAhaso'smAt // 70 // iti prathamANuvrate zatruJjayazaracandrakathA / Acharya Shri Kailassagarsuri Gyanmandir iti munipatimukhagaditAM nizamya tA vinayato natA vanitAH / prathamANuvrataniratA babhUvurasumaddhAd viratAH // 71 // nizamyetyahamurvIzasutAtho hRdyacintayam / hitametanmamaitA yad viratA jantughAtataH // 72 // kupitA api yannaitAH karttAro vipriyaM mama / taddAsye'haM yaSTighAtAMstasmai paJcaikavarjitAn // 73 // For Private and Personal Use Only caritam | Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org atrAntare'vadat sAdhuH sudhAmadhurayA girA / ahamapyasmi tatraitadvAkyAkarNana kautukI // 74 // vaktavyaM satyamevAtropayuktairyuktimad vacaH / satyavAk pratyayasthAnaM bhavet sarvAGginAM priyaH / / 75 / / satyenAgnirbhavecchIto mArga datte'mbu satyataH / nAsizchinatti satyena satyAd rajjUyate phaNI // 76 // yanmUtvAdayo doSAH syuH paratreha cAyazaH / jantUnAM jAyate yasmAt tadasatyaM tyajet sudhIH // 77 // vaJcyate nahi kenApi satyavAg dhanavad bhuvi / AtmAnamAtmanaivAnyo vaJcayed dharaNo yathA // 78 // atraiva vijaye'bhUtAM sudarzanapure vare / sudattavaNijaH putrau dhanazva dharaNAbhidhaH // 79 // dhana nisargataH satyavAka tathA satyasaGgaraH / dharaNo viparItastu mizraH prItistayorabhUt // 80 // dhano manasi nirdambho'bhavadanyastu dambhabhAk / vAGmanaH kAya saMzuddhiH syAt satAmeva nAsatAm ||81|| pitrogauravamAlokya dhanasya dharaNo'nyadA / dadhyau mama gRhe satyasmin pitrorneSadAdaraH // 82 // jagAda dhanamanyedyurdharaNo bhrAtarasti me / kautukaM dUradezebhyo'dhunA dhanamupArjitam // 83 // dhanavAdIt kathaM bhrAtastatra gatvArNyate dhanam ? / viSamA dUramadhvAno mugdhau tvAvAM stanandhayau // 84 // uvAca dharaNo bhrAtarAvAM dezAntaraM gatau / chalacchadmAdikRtyenArjayAvo vibhavaM bahu // 85 // AkarNeti dhanaH karNau pidhAya dharaNaM jaga / bhrAtamaivedRzaM brUhi narakAdigatipradam / / 86 / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1000 // 34 // Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRthvIcandra caritama 0000000000000000000000000 tanmithyA duSkRtaM dehi na vAcyaM punarIdRzam / yannayenArjitA lakSmIH saukhyAyeha paratra ca // 87 // neSTamasyedamityantarvicintya dharaNo'vadat / necchAmi manasApyetat tvaccittaM tu mayekSitam // 88 // kurvo nIvIM samAdAya vyavahRtyA dhanArjanam / iti pratyAyitaH premNA dhanastat pratipannavAn // 89 // anuktvaiva tato mAtRpitrosto nirgatau purAt / laGghayantau puragrAmArAmAdIn kApi tasthatuH // 90 // dharaNazcAnyadA dadhyau kathaM nAyAtyasau gRhe / kurve tat kaJcanopAyaM labdhadhIzcAbravId dhanam // 91 // kiM dharmeNa jayo bhrAtaH ! pApenAtha jane bada / Akhyat so'pyetadAbAlagopAlaM khyAtamIkSyate // 92 // dharmAdeva jayaH saMpad yazaH sarvairavApyate / adharmAccAyazo duHkhadaurgatyAdi bhaved nRNAm // 93 // dharaNaH prAha vAtUlo vetsi tattvaM na kiJcana / pApAdeva jayo vAda ubhayorityabhUt tadA // 94 // dharaNo'vadadAsanagrAme vAdasya nirNaye / kRte yo'satyagIstasya grAhyamanyena locanam // 95 // dhano'vaga nanu tathyo me pakSo netraM tu nAdade / uktveti tau gatau grAmaM pRSTAH parSadratA janAH // 96 // te'vocan sAmpataM pApAd jayo dharmAcca nekssyte| zrutveti dharaNo hRSTaH prAha deyaM tvayA'kSi me // 97 // dvitIyasminnapi dine vivadantau tathaiva tau| paNIkRtya dvitIyAkSi punAmyAnapRcchatAm // 98 // grAmyaiH punastathaivoktaM tatasto jagmaturvanam / uvAca dharaNo'dyApi pratipadyasva madvacaH // 99 // 0BCCESOOOOTEESOGGEScecom For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir trayaM bakSiNI sInA 0000000000000000000000000 dehi vA hArita netradvayaM brahmatha no vydhaam| dyUtaM tvayA sahAvAdI satyavAdIti so'pyadaH // 10 // kRtameva mayA dyUtaM tvadAyatte ca me'kssinnii| kuru yad rocate tubhyamityuktinibhRte dhane // 101 // tathAvidhatarukSIrakSepaNAdakSiNI kSaNAt / so'kSepsId bhrAtureSo'pi tasmin nepadruSaM vyadhAt // 102 // dambhadhIdharaNo'vag hA ! pApo'kArSa tvayIdRzam / ityamuM vilapantaM so'dhArayanmadhuroktibhiH // 103 // vyAghrA vyAghra ito bhrAtarbuvannityudito'munA / palAyasva drutaM tat tvaM mAbhUd yannaH kulakSayaH // 104 // palAyya so'pi saMpUrNepsitaH svapuramAsadat / paribhraman dhano'pyApadekaM pravarazAkhinam // 105 // tatrasthaM taM ka me bhrAtA gato vA kathamasti saH ? / muhuH khidyantamityantaraikSiSTa vanadevatA // 106 // aho ! saujanyamasyAho ! daurjanyamaparasya tu / jJAtveti taM jagau devI vatsAlaM tasya cintayA // 107 // netrarogaharImetAM vatsAdatsvAanauSadhIm / vadantItyamarI dattvA to tasmai drAk tiro'bhavat // 108 // tadAnaprayogeNa dhanaH praguNalocanaH / subhadranagaraM prApadatikramya mahATavIm // 109 // netrarogArditA tatra rAjJaH kanyA'sti taskRte / paTahaM vAdyamAnaM cAghoSaNAM so'zRNoditi // 110 // kanyAratnaM praguNanayanaM yaH sRjet tasya rAjA rAjyasyAI vitarati sutAM ceti samyag nizamya / spRSTvA so'pyAnakamapagadaM netrayugmaM vidhAya prAjyaprItyA nRpatitanayAM payaNaiSId dhanastAm // 111 // 90000000000000000000000000 // 35 For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pRthvI candra www.kobatirth.org 117 // labdhvA rAjyArddhameSo'pi sukhAmbhonidhimadhyagaH / zriyevAdhokSajo'naiSIdaddhAM vadhvA'nvitastayA // 112 // anyadA vADavaH ko'pi purAdAgAt sudarzanAt / lakSayitvA tamAtmIyaM dhano'naiSId niketanam // 113 // satkRtyAzanapAnAdyairdhanaH papraccha taM dvijam / svapitroH kuzalodantaM svabhrAturddharaNasya ca // 114 // so'vyAkhyad yatprabhRti te vyAghrAcchuzruvaturbhayam / pitarau taddinAd duHkhamAsAte tAvaharnizam / / 115 / / arrerruNo nIrug dRSTo vyavaharan punaH / zrutveti muditazcitte dhano'dAt tasya dakSiNAm // 116 // tato nAmAGkitAM mudrAM lekhaM davA vyasarjayat / dhanastaM so'pi lekhAdyaM tatra pitre samArpayat // sudattaH kuzalodantaM zrutvA bhAgyamathAdbhutam / nijAtmajasya mudito vyadhAd varddhApanotsavam // 118 // adhyAsIddharaNo'pyevamAyAsIt sa kathaM puram ? / yat tathA tatra mukto'yamAsId guruvane tadA // 119 // kathaM vedRzriyaM prApad daivAnme prAtikUlyakRt / na cintyate tad ghaTayet kRtaM vighaTayed vidhiH // atrAgato'yaM me bhAvI lAghavAya tato drutam / gatvopAyAntaraM kurve yena na syAdayaM dhanaH // dhyAtvetyUce sa pitaraM bhrAturutkaNThito'smyaham / gacchAmi tvadanujJAtaH so'pi taM vyasRjad mudA AgAt subhadraM dharaNo dhanastaM vIkSya harSataH / samAliGgat paro vIkSya tacchriyaM daurmanasthitaH / / dadhyau dharmAjjayaH satyamiti cakre zriyA'nayA / dhano'yaM viparItaM tadadya kurve kSaNAdaho ! // // For Private and Personal Use Only 120 // 121 // 122 // 123 / / 124 // Acharya Shri Kailassagarsuri Gyanmandir caritam Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100OOOOOOOOOOO00000000000 tato'sau lAlyamAno'pi pAlyamAno'pi bndhunaa| mAhAnyedhunUpaM deva ! sahasrAkSA hi bhUbhujaH // 12 // vazcitaH kimanena tvaM yadasmA apyadAH sutAm / avicArya kulaM zIlaM nAsIt kiM ko'pi dhImadaH // 126 // yathAsthaM vacmi ced devo nAkhyAtyasmai mamoditam / yad vibhemyasurAdasmAdahaM durnayakAriNaH // 127 // pratipanne nRpeNeti so'vocat zvapaco hyayam / asmatpure viruddhAtmA'traito nirviSayIkRtaH // 128 // yuSmAbhiravimRzyaiva vivAhya prApitaH zriyam / bhApito'smyamunAtmIyavRttajalpavidhau bhRzam // 129 // tanmAM mocaya yat kApi tIrthe gatvA svazodhanam / kurve nRpo'pi tat satyaM manvAnastamado'vadat // 130|| bhadra ! muSTaH zaThaH suSThu nidrAti na ttstvyaa| vAcyamanyasya yenAhaM yatiSye tatkRte rayAt // 131 / / dharaNo'gAnnRpaM natvA'thAdizad bhUvibhurbhaTAn / prAtarva!gRhe vadhyo dhano'sau channameva bhoH! // 132 // yayuste pratipadyeti tatra prAga bhUpasevakAH / ziro'A ca dhanaH praiSId dharaNaM nUpaparSadi // 133 // so'pyAgAdAtmavapuSaH zuddhayai voMgRhaM tadA / jaghne prAgabhiyuktaistairbhaTaizca dharaNo javAt // 134 / / kRto cumbAravastatra pAnIyaparicAriNA / jJAtavRtto dhano'pyAgAd mUcchitazcApatad bhuvi // 135 // dehasthiti no kurute sa kRte'pyauladehike / zrutvetyatarka pad bhUpo mugdhAtmA nanvayaM dhanaH // 136 // puNyAbdhestasya tatpApanunnenAnena hI vidheH / vilAsAt svavadhAyaivamUce'satyaM hi durkhiyA // 137 // 0000000000000000000000000 // 36 For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRthvIcandra caritam - - 300COGOS63600309060360993 kRtveti nizcayaM gatvA dhanapAce bhavasthitim / nirUpyAbrudhad dharma nRpaM so'pi zrutoktibhiH // 138 // dharaNIzo dharaNasyAnyadA dauSTayasya kaarnnm| apRcchad jJAninaM so'pi vyAharacchRNu bhUpate ! // 139 / / satyagIrddharmazIlazca dAnI sarvajanapriyaH / dhanastadviparItasya dveSo'smistasya tad dhruvam // 14 // prAgbhavIyaM punaH kizcid vairaM tatrA'sti kAraNam / sa mRtvA dharaNo'traiva pure zvapacaputryabhUta // 141 // saMprAptayauvanA patyA krozantI nihatA mRtA / gaNikA'bhUt pure'traiva bhujagena vinAzitA // 142 // atraiva rajakasyAbhUd duhitA rUpakSitA / mAtApitroraniSTA ca kaSTa tiSThati sAdhunA // 143 // ityAkaye sa nirviNNaH saMsArArNavato bhRzam / dhanaH zrAmaNyamAsAdya sadyo'gAt tridazAlayam // 144 // asatyagIrakaruNo dharaNo'pyaruNo ruSA / janmamRtyUmibhImetra bhramiSyati bhavodadhau // 145 // pItveti tAH sAdhumukhAravindAt samudbhavatsatyamarandavindUn / bhAvena bhejuvratamadvitIyamapi dvitIyaM sukRtadrumUlam // 146 // iti dvitIyANuvrate dhanadharaNayoH kathAnakam / tato hitaM mamaivaitad yantratAH kupitA api / vitathAbhiH kathAbhirmA vaJcayiSyanti jAtvapi // 147 // tato'muSmai yaSTidhAtA mayA deyAstrayastrayaH / dhyAyanniti tathaivAsthAmahaM tatraiva gopure // 148 // 50000000000000000000000000 For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 00000000000000000000000 athAsAvabhyadhAt sAdhurmAdhuyaviditaM vcH| nAdeyamaNu vA'nalpamadattaM kuzalArthibhiH // 149 / / parasvApahArAdihAmutra jIvA na kasyApi vizvAsapAtraM bhavanti / vaghodvandhane hastapAdAdibhaGgaM labhante va dAridyaduHkhAni kAmam // 150 // ye ca parasvagrahaNe viratAste siddhadatta iva saukhyam / ye ca ratAste ghoraM duHkhaM vindanti kapila iva // 15 // kAvimau tAviti prokte tAbhirAkhyata sa saadhuraatt| vizAlAkhyapure'bhUtAM vaNijau suhRdau mithaH // 152 // tatraiko mAtRdattazca vasudatto dvitiiykH| anyeSusto purodhAne prayAtau nematurmunim // 153 // Adatta mAtRdattaH so'dattasvaviratiM tadA / munerupAnte nAnyastu vasudattaH satRSNahRt / / 154 // dvAvapyalpadhanAvAdyaH paraM sadvyavahAravAn / anyaH kUTatulAkUTamAnAdyeSu pravartate // 155 / / anyecuralpamUlyAni paNyAnyAdAya tau ttH| calito vyavasAyena nagare pANDuvarddhane // 156 // vasutejA nRpastatra naraM kazcidavaJcakam / kozAdhyakSaM vidhitsuzcAdhvani svarNAdyacikSipat // 157 // nijAnAptanarAMstatra parIkSAyai nRpo'mucat / vaNijau pazyataH kApi tau pathi svarNakuNDalam // 158 // aho ! svayaMvareyaM zrIrityAkhyan sa tadabhyagAt / vamudatto niSiddhazcetareNa jJAtadarzanAt // 159 // yathA svanagare devayazAhI vaNijAvubhau / sAdhAraNaM vyavasAyaM mithastau cakratuH sadA // 160 // 00000000000000000000000000 // 37 // For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vritm|| thvIcandra 000000000 nAdatte'dattamanyasya devAkhyastatra kasyacit / anyasya niyamo nAsti parasvagrahaNe punaH // 161 // anyadA tau bahiryAntau pazyataH pathi bhUSaNam / adattAd virato devo nekSAJcakre'pi tad dRzA // 162 // tallajjayA yazo'pyeSa tadAnImavadhIrya tat / mArgAntareNa gatvA ca gRhItvA'gopayad gRhe // 163 // dadhyau sa ca mahAtmA'yamalubdho yaH parazriyAm / tathA'pyahaM kariSyAmi sAdhAraNamidaM mithaH // 164 // yazastadbhUSaNasvanAkroNAt paNyaM purAntarAt / pazyanAyavyayaM devo vIkSya paNyaM mahacca tat / / 165 // yazaM papraccha vitathottaraM kurvastadA'tha sH| nirbandhe proktavAn satyaM devastat svadhanAdhikam // 166 // pRthaka cakre tadA'naiSId yazo'pi nijasaani / tat tasyApahRtaM sarva nizi tasyAM malimlucaiH // 167 // (yugmam ). devo'vocat sakhe ! stanyAhRtaM vastu na tiSThati / kuru tadviratiM tasmAdurIcakre yazo'pi tat // 168 // tadA dezAntarAyAtavaNigbhyo dadatuzca tau / tat paNyaM dviguNo lAbhaH samabhUt satvaraM tayoH / / 169 // parasvavirato nyAyaniratau tau tataH param / jane devayazAho to yazaH zriyamavApatuH // 170 / / taditthaM bhoH ! nayenaiva budhaiH kArya dhanArjanam / kimAyatau virasayA sakhe ! paradhanecchayA // 171 / / tadanAkarNitamiva vasudatto'pi saMsRjan / gRhaMstat kuNDala baddho jhaTityeva sa taibharTaH // 172 / / hRtaM taiH sakalaM paNyaM mAtRdatto vivAdabhAka / bhaNitastairbhaTairbhadra ! mA viSodaihi parSadi // 173 / / 00000000000000000 0 00000000 For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0000000000000000000000000 sattvena te'munA bhUpaH prasAdaM dAga vidhAsyati / so'vag varamidaM sarvamAdattA, tu muzcata // 174 // sahadhvamaparAdhaM nau grAmyau vidvo na kizcana / sabhAyAM bhUpateH kArya subhaTAH ! nu kimArayoH // 17 // tadvirA vasudattaM te muktvA taM mAtRdattakam / anaiSuzca savinayaM bhUtyA bhUpatisaMsadam // 176 // niveditastairvRttAntastasya bhUpo'pi pRSTavAn / mAtRdattaM kuto bhada ! nirIhastvaM parazriyAm ? // 177 / / so'pyAcakhyau svaniyamaM bhUpo'smai muditastvadA / kozAdhyakSapadaM vRttiM vyadhAcAtigarIyasIm // 178 // rAjamAnyo maharddhizca jajJe'sau saMmato jane / kAlena mRtvA candrAbhApuryA puNyAnubhAvataH // 179 // purandaramahebhyasya stiibhaaryaatnuudrtH| siddhadattAhayaH prAjJaH kalAbA vizruto'bhavat // 180 // (yugmam ). itaH sa vamudatto'pi tathA kuutttulaadinaa| durAjIvikayA mRtvA kAlena vidhiyogataH // 181 // baGgAlasanniveza'bhUt kapilAho dvijAGgajaH / pitarau nidhanaM prAptau tasyAbhAgyaniyogataH // 182 / / (yugmam ). kramAt kSINapitRdhanaM svajanAH paryaNAyayan / kasyApi durvidhasyAeM kanyAM rUpAdidUSitAm // 183 / / nirbhaya'mAno gehinyA dausthyAd dezAntaraMgAH zriye kukarmabhiH klizyannuktaH kArpaTikena saH // 18 // dhanArthI yadi tad gaccha candrAmApuri devatAm / ArAdhayAzAkaraNI drutaM yeneSTamApnuyAH // 185 / / zrutveti gatvA tatrAsau zucirekAgramAnasaH / nyaSIdata purato devyAH kuzasaMstArakopari // 186 // 00000000000000000000000000 For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra thvI candra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // // tRtIyasyAM nizi prokto devyottiSThAMsi kiM sthitaH ? / so'vag yAce dhanaM devI prAha kiM devamasti te ? punastAM vADavosvocat prANAMstyakSyAmi tannijAn / tavaiva devi ! bhavane lapsye na svepsitaM yadi devI tanizvayaM jJAtvAdattiSThA'sti pustakam / vikrIya tat paJcazatIM lapsyase sa tathA vyadhAt // bhrAmyaMstadvikrayAyAgAt siddhadattasya sannidhau / sa dvijanmA pustakaM tat tasyAdarzayadutsukaH // 190 // mUlye prokte siddhadatto'vAcayat tat sakautukam / Adau vRttasya pAda cApazyadetaM hi tad yathA // 199 // " prAptavyamarthaM labhate manuSyaH " iti / tadarthaM paribhAvyaiSa gRhItvA pustakaM dadau / tasmai paJcazatIM so'pyAdAyAgAt strapuraM prati / 192 // AgacchannantarA bhillairnItvA bandIkRtazciram / kadarthayitvA muktazca klezAdApanijaM puram // 193 / / itazca siddhadatto'pi pitrA paJcazatIvyayAt / ruSTena pustakayuto nirakAzi svamandirAt / / 194 / / nirgato nizi siddho'pi pihite puragopure / jIrNadevakule suptastat payaM hRdyacintayat / / 195 / / tasyAM puryAmatho bhUpamantrizreSThipurodhasAm / mithaH premaparAH kanyA Alapannanyadeti tAH // 196 // bAlabhAvAdiyatkAlamabhUt saMyogajaM hi nH| zarmedAnIM bhaviSyAmastAruNye virahAturAH || 197 || atha bhUpatiputryAkhyat sakhyaH ! zRNuta mandiram / yAvat kebhyo'pi no dadyuH pitaro'dyApi nocatAH || 198 || For Private and Personal Use Only 187 // 188 // 189 // caritam // Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tAvat kurmo vivoDhAraM sarvAH saMbhUya kaJcana / yathA na no viyogAgnirdahatyeva hRdi sthitaH // 199 // ( yugmam ) tathetyaGgIkRte tAbhirAhnAyya nRpakanyayA / rAjaputraH ko'pi jAtyo vijJapto bharttatAvidhau // 200 // yAvanna svIkarotyeSa tAvat tAH svavadhodyatAH / bhayAt so'pi prapede tat strIbhiH kasko na vAhyate ? || 201 // zvetASTamyAM nizi svAmin! jIrNadevakule tvayA / catureNa catasro'pi vivAhyAH kanyakA vayam / / 202 / / ityuktastAbhireSo'pi cintA sAgaramagrahRt / nirUpitadine'smin so'cintayacceti catasi // 203 // svAmidroheNa samala kulaM kurve kathaM nijam / vimRzyeti purAt sAyaM nirIho niryayau javAt // 204 // AgAd rAjasutA''dattavivAhopaskarA nizi / devauko vIkSya suptaM taM siddhaputraM ca sA'vadat // 205 // fi deva ! nizcitatA supto'sIti vibodhya tam / gAndharveNa vivAhenAkArayat pANipIDanam // 206 // nRpaputryAha me nAthApUrayastvaM yathepsitam / tisRNAmapi kanyAnAM pUraNIyaM tathA'rthitam // 207 // ka punarvAhanaM yena gamyate'nyatra saMprati / so'vag bhAvISTamakhilaM zrAnto nidrAmi saMprati // 208 // syAnnAyaM kiM sa ityAzaGkA yAvad vyalokayat / taM rAjatanayA tatra pradIpodyotanAt tadA // 209 // surUpaM subhagaM vIkSya taM ca tatpustakaM ca sA / saMvAcya vRttapAdaM taM satyamityAlapantyasau || 210 // tisRNAmapi jAmInAmatha pratyayahetave / kajjalena dvitIyaM tatpAdamitthaM ca sA'likhat // 211 // For Private and Personal Use Only // 39 // Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir pRthvIcandrA varitama OROCCOROPORGOOOOOOOOOSE yathA-"kiM kAraNaM daivamalakunIyam / " rAjaputrI nijAvAsamagAd yAme dvitIyake / athAgAnmantriputrI sA'pyudavAkSIt tathaiva tam // 212 // tathaiva pustake pAdaM tRtIyamalikhacca saa|| - yathA-" tasmAnna zocAmi na vismayo me"| gatA sApi nijAvAsaM kRtArthA mantriNaH sutA // 213 // vivAdya taM tathaivAsau pustakaM vIkSya vismitA / yAme tRtIye turya cAlikhat taM zreSTiputryapi // 214 // yathA-" yadasmadIyaM nahi tat pressaam"||1|| gatA sA turyayAme'tha purohitasutA punaH / alikhad viditazlokA zlokamityullasanmatiH // 215 // vyavasAyaM dadhAtyanyaH phalamanyena bhujyate / paryAptaM vyavasAyena pramANaM vidhireva naH // 216 // tAzcatasro'pi vRttAntaM nijAgaHzaGkayA ca tam / prAgeva svasvamAtRbhyo'zaMsan vinayato natAH // 217|| tA apyUcuH svabhatRbhyastataH prAtarna lapsyate / pathiko'yamiti preSyAka tamAnAyayapaH // 218 // itaH purandaro rAtrau tamanviSyAkhile pure / prAptodantastataH prAtarnRpopAntamupAgamat // 219 // tuSTAH sarve'pi taM vIkSya tatpuNyAdhikyavismitAH grAmapaJcazatI bhUpo'pyadAt tasmai karagrahe // 220 / DOGCOGOOOOOOOO0000000000EUR For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir evameSa sukhasaMpadupetaM jIvitaM samanupAlya gurubhyaH / prAgbhavIyacaritaM vinizamyAdAya saMyamamavApa zivaM ca / / 221 / / vADavo'pi kapilo gRhacintAbhraSTadharmavibhavo vigtaashH| bhrAntavAn gurucaturgatipUccaiH prApnuvan jananamRtyuzatAni / / 222 // itthaM tRtIyavratapAlanena zrIsiddhadattaH samavApa saukhyam / tadvaiparItyena durantaduHkhamavApa nityaM kapilo dvijanmA // 223 / / iti tRtIyANuvrate siddhadattakapilakathA / matvetyadattaviratAviratAnAM guNAguNAn / pAlanIyaM prayatnena tat tRtIyamaNuvratam // 224 // zrutveti dayitAH pocurmama tA bhagavannidam / asmAbhirapi nAdeyamadattaM jAtu kasyacit // 225 // svasabagatamapyetat patidRgvazcanena ca / aNu vA bahu vAgdattaM nAdAsyAmo hyataH param // 226 / / zrutvetyahaM hitakaraM mamaitad vimAzya / astamanyuH kramAd yaSTI dve dve dAsye mumukSave // 227 / / dhyAyanniti sthito yAvadasmi tatraiva nizcalaH / sa muniAharat tAvad varya turyamaNuvratam // 228 // (yugmam ). sacchIladhAriNInAM strINAM viSaviSavarAgnipairigaNAH / na prabhavanti pAyo vazIbhaved daivatagaNo'pi // 229 // @codeCOSO0600000000000CCCEUR // 40 // For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pRthvIcandra 00000 00000000 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zIlabhraSTAnAM punaritra karNauSThanAsikAcchedaH / dhanabandhuvinayogaH syAdayazazcApi jantUnAm // 230 // sacchIlapAlanAdiha sukhamApacchIlasundarI nArI / durlalitAstu kuzIlAH petuH saMsArakAntAre // 231 // videhe'traiva vijaye pure vijayavarddhane / vasupagalAbhidhaH zreSThI vasumAlA ca tatpriyA / / 232 / / rUpalAvaNyazIlAdiguNAlaGkArabhUSitA / sundarIti tayornAmnA sutA'bhUt paramAhatI // 233 // taruNaiH prArdhyamAnApi sA tAruNyamadhizritA / dade pitrA subhadrAkhyazrAvakAyaiva tatpuri // 234 // anya dvau vaNikputraputrAvubhAvapi / sundaryA rUpamAhAtmyaM zrutvA catvAra eva te / / 235 // ekAgramanaseo bhUtvA sundarIsaGgamicchanaH / kurvanti vividhopAyAn kalAkelivazaMvadAH // 236 // ( yugmam ). -vihitAdbhutazRGgArAste tiSThanti tadadhvani / vicitrA: prAhuranyoktIgItaM gAyanti maJjulam || 237 // itthaM vividhaveSTAbhirapi jJAtatadAzayA / zIlalIlAvatI sundaryapazyanna dRzApi tAn // 238 // tato moghamAmI / kAmapi tApasIm / vazIkRtya prajighyuk sundarInikaTe'nyadA || 239 || bahupasarpantI sA tadvezmani tApasI / samyagdRzA dRzA'pyeSA na sundaryA vilokitA // 240 // tathA'pi dRSTayA bhANi parivrAjikayA'nyadA / sundarI sakhi ! vijJA'si tathA'pi zRNu madvacaH || 241 // jinairnigaditaH sarvAmatAM dayAvidhAnena / tad duHkhiteSu sundari ! kuru teSu dayAM prayatnena ||242 || For Private and Personal Use Only caritam Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 9601000003036 www.kobatirth.org // tataH zrutveti sundaryA sakhyAcakhye halA ! idam / mahApAtakamucairyat pratipannatratA api vitaranti pareSAM ye pApabuddhiM gatatrapAH / kSipanti paramAtmAnamapi te cogradurgatau // zrutveti tApasI jJAnazvayA tAnado'vadat / cejjijIviSatro yUyaM tadamuM muJcatAgraham // tathA'pi te tyaktakadAgrahagrahA ArAdhayan kaJcana mantravedinam / Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 243 // 244 // ( yugmam ). 245 // sa tAnayo kRSNacaturdazInizi pretaukasi prApayadullasatkudhIH // 246 // tatra maNDalamAlikhya vihitaikAgramAnasaH / jajApa mantrasiddho'sau vidhivanmantradevatAm || 247 // tanmantrAcintyamAhAtmyAdatha sA kRtapauSadhA / suptA tatra samAninye mantrasiddhena sundarI // 248 // sundaryAstattathA tejo'sahamAnA mahAdhiyaH / AH kimIdRkpApakarmaNyabhiyuktAsmi saMprati // 249 // muhurmuhurmantrasiddhaM vadantIti puraH sthitA / tadA kopakarAlAkSI tiro'dhAnmantradevatA // 250 // ( yugmam ). sundarI dIpikodyatAt pazyantI sarvato vanam | hA kimetaditi prAptavismayoddhAntalocanA / / 251 // namaskRtismRtiparA yAvat tiSThati tatra sA / tAvattAMzcaturo mantrasiddho'vAdInmudAnvitaH // 252 // ( yugmam ). bhoH ! AnItAstyasau yuSmaddayitA vidyayA mayA / atha yadrocate vastat kuruta prathitAdarAH || 253 // mithaste'pyavadan yo'tra prAgamUM smakSyati priyAm / Adau rantA sa eveti kRtasaGketanizcayAH // 254 // // 41 Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir thvIcandra critm| davIkSya sundriim| tA pAbhiyaM mantra siddhAnapurAGganAH / DOCG00000OOOOGO000000OOOO saJAtasuratAzAMstAn sundarImabhidhAvataH / jJAtatacchIlamAhAtmyA'stabhnAt kAnanadevatA // 255 // mantrasiddho'tha tAn kASTaprAyAn vIkSya bhaya drutaH / gRhItvA sundarIpAdau vinayena vyajijJapat // 256 // mahAsati ! mayA jJAtaM tvanmAhAtmyaM nahIdRzam / tenedaM vihitaM bhUyaH kariSye na kadApyadaH // 257 // kSamasvAgo'bhayaM dehi mametyAlapato'pi ca / alabdhaprativAkyasya vibhAteyaM vibhAvarI // 258 // sapauraH zUrabhUpo'pi tatrAgAd vIkSya sundriim| tAMstathAsthAMzca papraccha na ta durlalitA jaguH // 259 / / sundaryapi na vegrIti jalpantyasthAt trpaantaa| tAvat prArthyAbhayaM mantrasiddhastatvArthamRcivAn // 26 // nRpaH pApAtmanaH tAzcAkSipaJcArakavezmani / Uce siddhaM ca hA pApin ! mamApyantaHpurAGganAH // 261 // hariSyasIti daNDA)'pyabhayaM zrAvito'si yat / tanmukto'sIti nirbhaya' nRpastaM niravAsayat // 262 // (yugmam ). nyapatad nRpatistatra sapauraH sundarIpadoH / vasupAlo'pi tatrAgAcchreSThI zreSThacaritrabhRt // 263 // nRpaH kareNumArohya purI prAvezayacca tAm / prasiddhA tatmabhRtyAsIt sA jane zIlasundarI // 264 / / iti niSkalaGkazIlaM prapAlya sA zIlasundarI prAnte / prApya suralokalIlAmazIlayat saukhyalakSANi // 265 // itare kRtasavasvApahArAzcArakaukasi / ciraM saMklizya mRtvA'guH pRthivIM zarkarAprabhAm // 266 // 0000000000000000000ODoes For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0000000000000000000000000 zIlavatApAlanapAlaneSu doSAn guNAMzcApi vibhAvya samyaka / gurUpadezAd jagRhuH striyastAH parasya puMso niyamaM tadAnIm // 267 // iti caturthavrate zIlasundarIkathAnakam // zrutvetyahamapi hitakarametanme yatprazAnta iirssyaagniH| jAtA parA ca nitiradhunA tayaSTimekaikAm // 268 // dAsyAmi munivarAyeti cintayan yAvadasmi tatrasthaH / tAvanmunirapyagadat prigrhprmitiniymmsau||269|| (yugmam ). parigrahasya ye dhIrAH pramANaM hi vitanvate / bhavAbdhirapi teSAM syAt pramitaH sukRtAtmanAm // 270 // navadhA dhanadhAnyAdAvalpIyasi parigrahe / cintA'lpaiva hi sA gurvI bhavet tasmin garIyasi // 271 // bhUyo majjedbhavAmbhodhau lobhabhArAbhibhUtahRt / saMtoSAmRtasiktAnAM dUraM duHkhAnalo vrajet / / 272 // parigrahAnivRttAstu klazAyAsAnanekadhA / sahante zItavAtoSNakSuttRTpIDAdisaMbhavAn // 273 // kRtecchAparimANo hi guNAkara ivodayam / labhate cetaro duHkhaM vaNigguNadharo yathA / / 274 / / jayasthalAhvaye grAme vaNijau bhraatraavih| ubhau viSTasuviSTAhAvabhUtAM snehalau mithaH / / 275 // jyeSTho viSTo jane'niSTo vyavahAraparAGmukhaH / na satkaroti svajanAnAtithIna ca duHkhitAn // 276 // sahate'harnizaM klezaM vibhavArjanahetave / nindhamAno'rthibhiH kAlaM gamayatyatiduHkhitaH // 277 // ttcccccccccccccc For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pRthvI candra www.kobatirth.org suviSTaH punaraucityavRttiH sarvatra buddhimAn / pUrayet kalpazAkhIva svajanArthijanArthitam // 278 // kSamarSiranyadA tena pratyalAbhi gRhAgataH / manojJAzanapAnAdyairbahumAnapuraHsaram // 279 // bhogabhUmimanuSyAyurnibaddhaM tena tatra ca / vihasyeSatpunarviSTazcintayAmAsa mAnase // 280 // vyavasAyAkSamA ete aho! pAkhaNDino'nvaham / muSNanti paradhiSNyAni tebhyo dattena kiM sudhA // 281 // iti dAnAntarAya sa nIcairgotraM ca baddhavAn / papraccha viSTo dRSTvAmUnanyadA khanyavAdinaH // 282 // avocaMste girerasya nitambe'sti mahAnidhiH / paraM tagrahaNe nAsti sAmagrI naH kiyatyapi // 283 // viSTo'vak tAmahaM sadyaH prApayiSye'tha te'vadan / yadyevaM tadvayaM bhAgaM dAsyAmaste yathocitam || 284 // nizcityeti prazaste'hni viSTo vittavyayena saH / balipUjAdisAmagrImadhyavyagramanA vyadhAt // 285 // tato gato nitambe'dreH samaM taiH khanyavAdibhiH / darzitastaiH palAzasya pAdastasmai bhuvaM gataH // 286 // uktaM ca na syAdakSIravRkSasya praroho vibhavaM vinA | baddalpaM vA bhaved dravya dhruvaM bilapalAzayoH // 287 // taddRSTvA viSTa AcaSTa spaSTametAnaduSTadhIH / prApto nidhiH paraM svarNamaNyAdi syAt kimatra bhoH ! // asarcaMdramaH pAdAdrako niryAti tad dhruvam / maNayaH kAJcanaM pIte zvete zvetaM tu labhyate // pAdacchede rasaM raktaM jJAtvA pUjopahArataH / tuSTaiH kRSTo nidhistaizvAdiSTo viSTo nijeSTakRt // 288 // For Private and Personal Use Only 289 // 290 // Acharya Shri Kailassagarsuri Gyanmandir 3000000 caritama Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0000000000000000000000000EUR AnayAmo nayAmo yannidhi nizi tavaukasi / lubdhahRt mugdhadhIzvaiSa tadarthamagamat puram // 291 // pare'pi ratnAnyAdAya palAyAzcakrire rayAt / viSTastatrAgatastAnanIkSamANo viSAdabhAk // 292 / / papAta macchitaH pRthvyAM bhUpo'pi tadavetya tam / bhRtyairAnAyya sarvasvApahArAd niravAsayat // 293 // tato'pyunmAdavAn kazcit kAlaM sthitvA mRtastataH / sArameyo'bhavaccA'tha vRSabhurmadoSataH // 294 // vizan mahAnasaM sUpakRtA so'pi hatastataH / abhUd daridramAtaGgo mRtvA ratnaprabhAmagAt // 295 // nyAyaniSThaH suviSTastu trivargamanupAlayan / mRtvottarakurau jAto yugmajanmA narottamaH / / 296 / / devaditalyaM tatrApi sukhaM bhuktvA gato divam / tatazyutvA'tra vijaye grAme jayasthalAbhidhe // 297 // baNijaH pAdevasya devakIkukSisaMbhavaH / nAmnA guNAkaraH putro jAto'zeSaguNAkaraH // 298 // (yugmam ). itazca viSTajIvo'sAvuddhatya narakAttataH / dhanaJjayasya vaNijo jayAjAyAsamudbhavaH / / 299 / / putro guNadharAbhikhyaH praagbhvpremvaarinnaa| siktA vRddhimatI cAsIt tayoH prItilatA mithaH // 300 // (yugmam ). anyadA jAtatAruNyau tau dhanArjanatatparo / udyAne dharmadevAkhyamRrSi gatvA praNematuH // 301 // papracchaturdhanopAyamanagAraM ca to tadA / so'pyAkhyad dharma evaikaH syAd dhanArjanakAraNam // 302 // yadyapi kRtasukRtabharaH prayAti girikandarAntareSu nrH| karakalitadIpakalikA tathApi lakSmIstamanusarati // 30 // "0000000000000000000000000 // 43 // For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DOO bIcandrA IQcaritam // - 000000000000000000000000 tathA ca-akRtasukRtasya na sukhAnyataptatapaso na ceSTasiddhizca / nAzIlavato mahimA nahi mokSo mRDhahRdayasya // 304 // anyacca-lobhAbhibhUtapuruSaH satyapi vibhave na toSamupayAti / datvA caraNau dhaninAM ca zirasi zete prasantuSTaH // 30 // uparyupari saMpazyannindro'pi dramakAyate / santoSAmRtasiktAtmA raGko'pi zrIpatIyati // 306 // zakyate sarvathA no cenmoktuM dhAnyadhanAdikam / puNyavadbhistathApIcchAparimANaM vidhIyate // 307 // zrukheti zuddhasamyaktvapratipattipurassaram / guNAkaro'grahIdicchAparimANaM munegirA // 308 // itaro'zraddadhAnastannAnumene'pi cetasA / bhUrilobhAbhibhUtaH sa dadhyau guNadharo'pyatha // 309 // manyate kRtakRtyaM svamalpIyasyA zriyApi yH| kruddho vidhistadadhiko tasmai datte nahi zriyam // 310 // tathyamidamanyathA kathamadbhutabhujavIryazAlino'pyasya / tvaritaM manomanoratha iha saGkucito'dhunA niyatam // 312 // evaM tau sadasadbhAvairmuni natvA gatau gRham / guNAkaramanApRcchayAnyadA guNadharastu saH // 312 / / AdAyAgaNyapaNyAni gatvA deshaantraannysau| upAya' bhUrivibhavaM nivRttaH svagRhaM prati // 313 // prApto mahATavIM tAvadajvalad jvalano vane / nezurbhiyA'bhito bhRtyA bhasmIbhUtAnyanAMsi ca // 314 // naSTaH kathamapi kSuttRTpIDAtaH saptarAtrataH / grAmaM kamapyagAt tatra dadRze liGginA'nyadA // 315 // nIlA nijAlayaM tena prANavRttiM ca kAritaH / jJAtavRttena cAnAyi nitambe kasyacid gireH // 316 // DHOOOOOOOOOOOOG For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 00000000000000000000000000 darzayitvauSadhIM kAzcid bhaNito lakSayasva bhoH! / etAM saMpati yad rAtrau grAhayAmi tvayA'nagha ! // 317 // liGginA punarUce'sau nizi bhostAM mahauSadhIm / jvalantI sarvato vIkSya dIpadIpazikhAmiva // 328 // gRhItvA vAmahastena chittvA caitAmuparyadhaH / dRDhamuSTitayA pRSThe tyajan dRSTiM tvamehi bhoH ! // 319 // (yugmam ) kurve yenAdaridraM tvAM pratipadyeti tdvcH| auSadhIM vidhivallAtvA pratyAgacchannatha drutam // 320 // girizRGgapatahAvakhaTatkAraraveNa ca / sahasA''lokayatpRSThe tAvannaSTauSadhI karAt // 321 // (yugmam ) niveditazca vRttAnto yathAsthastena lingginH| so'vam bhadrAsti satvaM te na punaH puNyamazcayaH // 322 // tad bhoH braja nijaM sthAnaM bhaja santoSamaJjasA / tadriM so'vadhAryAthAmilat kasyApi liGginaH // 323 // so'pi mAha kApi vatsa ! raktakSIrasnuhItarum / vilokaya cchinayeSa dAggiM yena tatkSaNAt // 324 // labdhastena snuhistAhaka jvAlito liGginA'gninA / kSipto guNadharastatra prasahyeva hi tena saH // 325 // niragAt sa laghutvena taM prakSeptumathodyataH / evaM tayorvirodhe cAgamat tatra nRpAGgajaH // 326 // jJAtavRtto guNadharAt sa kumAro'pi kautukAt / akSipalliGginaM tatra sAtaH svarNapUruSaH // 327 // jagrAha taM nRpasuto dattvA kimapi kAzcanam / visRSTo'sau guNadharazcalitaH svapuraM prati // 328 // amilat pathi ko'pyasya mantrasiddho mhaanrH| goSThI miSTAM mithastau dvau kurvantau kApi tasthatuH // 329 // 900000000000000000000000 // 4-41 - For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vIcandra critm| 00000000000000000000000000 mantrAnItodakAdyaistatra bhuktAvubhA api / papraccha siddhaM sa vaNika kuto vaH zaktirIdRzI ? // 330 // so'vaga vetAlamantraM me ko'pi kApAliko hyadAt / tatpabhAvena sarvA'pi lakSmI yeta dehinAm // 33 // vetAlamantraM taM tasmAt sa jagrAha vaNigvaraH / nizcakrAma ca tato'sthAt sukhaM svamAtulaukasi // 332 // anyadA kRSNabhUteSTAnizi pretavane sa ca / yayau sAdhayituM mantraM cakre jApaM kRtAhutiH // 333 // vibhISikAbhiH kSubdhasya tasya mantrapadaM tadA / vismRtaM kupitastAvad vetAlaH kAlavat krudhA // 334 // hatvA daNDena taM dUramakSipat so'tha mUJchitaH / svasthIkRtya mAtulena drutaM ninye jayasthalam // 335 / / hasyamAno janastatrAbhAgyazekhara ityasau / trapayA''tmAnamudradhya parAmutvaM gato'cirAt // 336 // iti parigrahato'virato'sako guNadharo bahulobhasamAkulaH / vividhamaNDalamaNDalamabhramantra dhanalezamavApa sapApahRt // 337 // guNAkaraH punaH so'yaM sphurttrgunnaakrH| nayArjitazrIH paramAM prasiddhi prAptavAn bhuvi // 338 // zrutvA guNadharasyAtha vRttAntaM taM tathAvidham / vizeSAdAptavairAgyaH prapAlya tadaNuvratam // 339 / / tridivaM prApadanyastu varAko nArakAdiSu / saJjAto duHkhalakSANAM sthAnaM guNadharo vANaka // 340 // iti paJcamANuvrate guNAkaraguNadharakathA / llraallmaayi For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir trien tri 000OOOOOOOOOOOOOOOOOOOOOO zrutveti samyag viratAviratAnAM parigrahAt / guNadoSAMzca jagRhustA icchApamiti priyAH // 341 // ahaM ca hA mudhaitasminmahAvratadhare munau / virUpaM dhyAtavAnityutpannAnuzayamAnasaH // 342 // patito munipAdeSu pApAbhiprAyamAtmanaH / prakAzya kSamayitvA ca munipaM taM vyajijJapat // 343 // ( yugmam ) bhagavan ! hAsyavAcA'pi yadviSTena sudAruNam / duHkhamAptamahaM bhAvI tat kathaM dveSaSitaH ? // 344 // sotsAhaM munirapyAi mahApApamidaM khalu / yanmaharSiSu vidveSacintanaM manasA'pyaho ! // 345 // cAritramantareNaitantra cchettuM pAryate budhaiH / bhAnavo bhAnavIyA yat kSamA dhvAntAntahetave // 346 // anyacca-saMsArAsAratAM samyag vicAraya vibhAvaya / kAmabhogAMzca virasAvasAnAbijamAnase // 347 // tad bhoH ! azAzvatAsArasaMsAramukhamutsRjan / zAzvataikAntasaukhyasya nidAnaM zraya saMyamam // 348 // zrutvetyamRtamAdhuryadhuryo munipatergiram / kSaNAnmohaviSa naSTaM prabuddha jJAnalocanam // 349 // tataH praNayinIH sarvAH prabodhya zubhayA giraa| dharmadevagurUpAnte pAvajaM preyasIyutaH // 350 / / pAdAbjamUle tasyAhaM tapasyanbanizaM kramAt / guNasaMpadamIkSAM tena saMpApito'dhunA // 351 // namo'stu gurave tasmai mhimaadbhutsNvide| azmopamo'pi yenAhaM vandanIyaH kRto jane // 352 // tien tien // 46 // For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir critm|| 1000000000000000000000000 zrusveti sUricaritaM nRpasiMhasenazcitrIyamANahRdayo munidarzanena / puNyAtmanAM pravaramabhyupamanyamAnaH svaM saMstuvaMzca munipaM vividhairvacobhiH // 353 // rAjyaM vitIrya tanayAya dine prazasta bhaavaambushodhitpnomlnissklngkH| tyaktvA'khilAM zriyamimAM tRNavatmapannazcAritraratnamamalaM zivasaukhyamUlam // 354 // bhUpo'pi pUrNacandraH samyaktvANuvratAdhigamamuditaH / janatAH pAti piteva prasRmaraguNabhAsuraH zrImAn // 355 // namayati vairistomaM damayati duSTAnnayAvanA yuktH| pAlayati dInanikaraM suhRdgaNaM copakurute yaH // 356 // atha puSpasundarI devyapi smyktvaanvitvrtaadhigmaa|jinvrvcnsudhaarshRtbhvtRssnnaa jayatyanizam // 357 // paJcavidhAniti viSayAnanubhavatoriha tayoH kiyati kaale|viirottraabhidho'bhuut tanayo vinayojjvalaH zrImAn // 358 // yuvarAjJi kRte tasmin zrutvA nirvANamatha piturnRpatiH / harSaviSAdopeto vibhAvayAmAsa manasIti // 359 // dhanyo mahAnubhAvo mahAmunirmama pitA mahAsatvaH / sukhalAlito'pi yo'sAdhayattarAM duSkara kAryam // 360 // ahameSako'lpasavaH pApAsaktastapaHkriyA'zaktaH / viSayAmiSaprasakto jarAmavApto'pi gatatattvaH // 361 // jAnAmi yaccalA zrIzcalamAyurduHkhahetavaH kAmAH / niyataviyogAH svajanAstathApi dharma pramAdyAmi // 362 // iti cintAvAn bhaNitaH priyayA ki deva! zocanenAtra saccodyogasahAyAH puruSAH kAryodhatA yat syuH // 36 // CODBODOBO0000000000000000 For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cccccc tajahihi rAjyacintAM brahmavatamAbhajasva niHzaGkam / surasundarAhasuguruAvadihAyAti guNasindhuH // 364 // sAdhRktamiti bhaNan svAGgajAya rAjyaM vitIrya vrygunnH| tyaktasamastamamatvaH so'sthAd gurusaGgamAkAGkSI // 365 // devyapyudagratapasA kila bhAsurAGgI tasthau sudharmamamalaM pripaalyntii| AkasmikI rugatha jAtavatI nRpasya dathyau tadatividhuro tRpatistadeti // 366 // dhanyAste grAmapurArAmAstiSThanti yeSu me guravaH / bhAvi kimaho'pi tadaho! yatra bhaje'haM gurupadAnjam // 367 // vibhAvayanneSa iti svacitte AyuHkSayAnmuktakaSAyadambhaH / samAdhinA mRtyumavApya kalpaM saMprAptavAnAraNanAmadheyam // 368 // tatraiva devyapi jagAma suratvamevamekatra tau sukhamanuttaramanvabhUtAm / premAnubandharasikau vizade vimAne pAka puNyasaJcayAzAd bahusAgarANi // 369 // iti paM0 zrIsatyarAjagaNiviracite zrIpRthvIcandracarite pUrNacandrazramaNopAsakacaritaM paJcamaM bhavagrahaNam / 000000000000000000000 ||490 - For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vIcandra vastim DES9999USED cMpaa thmii Boooooooooooooooooooooooo SaSTho bhvH| --- -- puNyAnubandhipuNyaprabhAvatastAvatho suraddhisukham / bhuktvA cyutvA ca tato yatrotpannau zRNuta tadataH // 1 // asti videhajanapade mithilApuryA bhujaujasA siMhaH / narasiMhanAmanRpatiH svayazobharadhautadigvalayaH // 2 // tasyAdbhutaguNazAlA sukRtavizAlA zirISasukumAlA / devI guNamAlA''khyA candrakalAnirmalA bAlA // 3 // paripUrNamahAbhogAmaparAkrAntAM bhuvaM praNayinI ca / samamanubhavanasamaya samayaM taM veda bhUmIzaH // 4 // bhUpo'nyadA''napuMsA vijJapto deva ! yadiha pUrvApyAm / paurastrINAM zuzrAvAlApamahaM jagAdeti // 5 // jIyAnarasiMhanRpo'nyA''khyat sakhi! naiSa bhavati nrsiNhH| kintu narajambuko'yaM yadudAste putrahIno'pi // 6 // zrutveti citravArtA bhUpo'thApRcchadaGgajopAyam / sacivAMste'pyAhuridaM kazcidyogIha devo'sti // 7 // sa ca sAdhako janeSTaM dattedbhutaDambaraH sa putrArthe / pRSTavyo bhUpatinA'pyAhUto'yaM sabahumAnam // 8 // pRSTazca savinayaM bho ! yogin! sAmarthyamasti te kITakAISadvihasya so'pyAcakhyo nRpa kAryamAdiza me // 9 // +thmiicthmii+ For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kiM nAgavadhUrathavA devavadhUrAnayAmi vazamadhunA ? / kiM vA'vaniM sArNavAM nayAmi drAk tavAGghritale ? // 10 // gajavAjivRndamathavA kiM dUrAdAnayAmi cAnyadapi ? / viSamaM prayojanaM bhaNa yat saMprati sAdhayAmyeSaH // 11 // avadad nRpo'pi yoginnAnaya nAgAGganAM yadasi zaktaH / so'pyAninAya tAmapi dhRtvA dhyAnaM kSaNAdeva || 12 // sA yoginaH purastAt sthitA''khyadAdiza vibho ! prakurve kim ? / so'pyAcakhyau kuru naravarasya giramiti tadAdiSTA // 13 // etya nRpamAdiza vibho ! jalpantI bhASiteti sA rAjJA / kA tvaM kimihAyAtA'si ? vA'tra sAvocaditi taM ca // 14 // nAgezvaradayitA'smyahamAdezAd yogino'tra cAyAtA / atha vismitena rAjJA'pyasau visRSTA tirodhata // 15 // mAhAtmyamaho ! yogIndra ! te'dbhutaM jalpateti bhUpena / Uce kArya so'pyAkhyat kRSNacaturdazIrAtrau // 16 // ekAkyeva sahAyo bhava yena jvAlinIM mahAvidyAm / ArAdhya putraratnaM sarveSTaM dApaye cAnyat // 17 // mantribhirUce rAjan ! bhavya upAyastathApi nAsya manAk / vizvastavyaM yadiha syAccitracaritrabhRt prANI || 18 || pratipadya mantrivacanaM tadupAnte nizcite'hni nizi bhUpaH / prApto'siyuk zmazAnaM yogyapi tatrAgatazca tadA // 19 // saMmAye bhuvaM yogI citA'gnidIpena maNDalAlekham / kurvan jagAda nRpatiM vaTadrumo dakSiNenetaH // 20 // udbaddhaH zAkhAyAM tasya naro yastamAnayAstabhayaH / na ca tasmai dAtavyaM prativacanaM jalpate'pi gam // 21 // fif pAzaM ca yAvaduttIrNaH / tAvat tathaiva taM taruzAkhAsthaM pazyati nRnAthaH // 22 // For Private and Personal Use Only 300556 // 47 // Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir critm|| 00000000000000000000000 evaM dvikhiH kurvastathaiva zAkhAgataM tamatha bhuupH| chiccA pAzaM sahasA taM zavamAdAya ca nivRttaH // 23 // tamavocad vetAlaH kiM muktvA mUDha ! vIravRttaM svam / kurvan kukarma rakSAsyanuvadasi nizi bhramaMzcaivam // 24 // bhUtabaliH kriyase tvaM duSTenAnena cena muzcasi mAm / akSubdhamanAH zrutveti bhUpatiH punaranenoce // 25 // bhoH ! sAdhu sAhasaM te pratipannavinizcayazca he vatsa ! tuSTo bhaNAmi tadidaM putrecchustvaM tu duSTo'yam // 26 // dattvA vadehabaliM mAM sAdhayituM samIhate tasmAt / mA klizyasi yat sUnurbhavitA te saptarAtrAntaH // 27 // (yugmam ) pratipannapAlanAya ca naya mRtakaM tatra punarasiM ddyaaH| nArthayate'pyasmai yanna jeSyase tena tayuktaH // 28 // iti jalpantaM mRtaka pragRhya sAdhakasamIpamAnIya / nIreNa tatra saMsnApya taM zavaM maNDale nyasya // 29 // avadad nRpa ! yacchAsmai khaDgaM vetAlagiramasau smRtvA / bhaNati bhagavan ! na subhaTA dadate kasyApi cAsiM svam // 30 // dehi tvameva tatrinamasimasmai te'smi cAGgarakSAkRt / yogyAha loharakSA dhriyate'sau mantrasiddhayai bhoH ! // 31 // avadad nRpo'pi mayi sati kupitayamo'pi prabho! na te prbhvet| tatkuru kArya nijamatha ruSTaH so'straM vidhAya cottasthau // 32 // bhaNitastato nRpeNa vratIti no hanyase tyaja tatastvam / maddaSTipathaM yadyAtmAnaM pAtuM samIhethAH // 33 // matyANitena vetAlasAdhanaM tvaM vidhitsurasi mUDha ! / zrutveti kathamanena jJAto'smIti hiyA kalitaH // 34 // ko'pyeSa mahAsaco dhyAyanniti muktakhaDgayaSTirayam / vihitAnuzayo yogI kRtAJjalirbhaNati nRpatimiti // 35 // TTTTTTTTTTTTTTTTTTTTTTTTTTTTT For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0000000 satvAdhika ! tava vacanairajJAnatamo nirastamadhunA me | kAlamiyantaM kujanAsaGgena viDambito'smyadhikam // 36 // tanmRSa madIyamAgaH paralokahitAvahAya dharmAya / atha kartA'smyabhiyogaM tvaM dharmagururmamAsi vibho ! // 37 // astyatravraNarohaNamaNiratnaM tad gRhANa matpArdhAt / urarIcakre dhAtrIdhavo'pi tat taduparodhena // 38 // atrAntare vibhAtA rajanI dvAvapi gatau nijaM sthAnam / saptadinAnte devIkukSAvatha puurnncndrsurH|| 39 // putratvenAvataranmihirasvanopamUcitaH so'tra / devI babhAra garbha nidhAnamiva bhAsuraM bhUmiH // 40 // (yugmam ).2 mAse'tha saptame'bhUd devyA iti dohadaH sphuTaM citte / yadaI gajAdhirUDhA samastasAmantasaMyuktA // 41 / / viharAmi puragrAmArAmeSu nizamya bhUpatirapIti / varavAraNAdhirUDhAM tAmanayat kacana copavane // 42 // (yugmam ). tatra karuNaM rudantI niyamAkAha bhUpati devI / svaralakSaNena khecaravanitAmetAmahaM vedmi // 43 // tat tatra nAtha ! gatvA hAraMya taduHkhamatha nRpo devyA / uktastatra gatazcApazyat khaMcaraM naraM prahArArtam // 44 / / tatpArSe ca rudantIM tAM khecaravallabhAM nRpo vIkSya / prAglabdhamaNiprakSAlanAmbunA taM praguNamakarot // 45 // khecarayuvApi tanmaNimAhAtmyasacitramAnaso rAjJA / bhaNito bhadra ! kathaM te vyasanamidaM dAruNaM patitam // 46 // athavA mahIyasAmiha vipado'pi bhavanti saMpadazcaiva / hAnivRddhirapIndoH syAd natu laghutArakaughasya // 47 // 1 vyapanayeti pAThaH kvacit / 2 prahAravidhuraM khacarapuruSam, ityapi pAThaH / 900OOOOOOOOOOOOOOOOOOOOO CGCCES // 48 // For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vIcandra caritama 10000000000000000000000000 paramArtha iha tathApi hi kazcit zozrUyyate yadAkhyAsi / vidyAdharo nRpAgre nyagadadazeSa svavRttAntam / / 48 // asti girau vaitAdaye ratnadhane puravare jyntnRpH| jayavego nAma tadaGgajo'smi saMsiddhabahuvidyaH // 49 // tatraiva kuMbhanagare dharabhUpaH so'tha me'grajAM jAmim / yAcitavAnalpAyurjJAtvA naimittikAcAsya / / 50 // nAdAttasmai tAM matpitA'calapure tvanaGgavegAya / khecaravarAya sa dadau kruddho'tha dharo dharAdhIzaH // 51 // (yugmam ) yuddhAya jayantamupasthitazca nihatastadaGgajanmA'tha / kinnaranAmA vairaM smaran piturbhamati matpRSThe / / 52 // atrodyAne krIDan sakalatro nirdayaM hato'nena / iti paramArthaH sarvaH kathito'yaM bhUmivAsava ! te // 53 // zrutvetyatha jayavego nimanthya nIto nRpeNa nijageham / upacakre ca sagauravamasau sadAro'zanairvasanaiH // 54 // ApRcchaya nRpaM vidyAdharo'pi tuSTo'gamad nijaM sthAnam / saMpUrNadohadA'bhUd devIti nRpo gato mithilAm // 55 // atha guNamAlA devI suSuve sUnuM vibhAsuraM mahasA / vApito nRpo'dAd bhUridravyANi muditamanAH / / 56 / / sUraH svapne dRSTo yat senAdAdo'bhavad devyAH / tat sUrasena ityabhidhAmasya cakAra bhUnAthaH / / 57 // atha vavRdhe so'pyabalAparaMparotsaGgacArutanuH / anyedhurjayago vIkSya kumAraM pramudito'bhUt // 58 // anyadA khecarendrasya jayogasya vallabhA / sUrasenakumArasya rUpaM vIkSyAtivismitA // 59 // avadad guNamAlAM tAM narasiMhanRpapriyAm / naimittikagirA cenme bhAvinI tanayA tadA // 6 // 000000000000000000000006 For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udvAhyA sA tvatsutena devyapyAkhyat kimucyate / svayameva yathArha tvaM kuryAH kiM cintayA'tra me // 61 // ( yugmam ). yaH puSpasundarIdevo divazyutvA sa puNyataH / ravikAntA'bhidhAnAyAM priyAyAM khecarezituH // 62 // kukSAvAt putratvena haMsI mAnase / sva muktAvalIM mAtA'pazyat tadanubhAvataH // 63 // ( yugmam ). krameNa putrI saJjAtA nAmnA muktAvalIti sA / pitRbhyAM bhASitA svapnAnusAreNa tadA mudA // 64 // tayoH krameNa tAruNyamAptayoratha pezalam / mitho vivAhaM vidadhuH pitaro vidhivanmudA // 65 // sUrasenakumAro'tha muktAvalyA samaM tayA / mithaH premAnukUlyenAgamayat samayaM sukhAt // 66 // athAnyadA narasiMhanRpo bhUSaNabhUSitaH / svarUpaM mukure'pazyanmanasIti vyabhAvayat // 67 // aho ! ye mUrdhni me kezA abhUvannaJjanaprabhAH / te sAMprataM muatulyA dRzyante visvasAbharAt // 68 // svarNAdarzAvivAstAM yau kapolo mAMsalau kalau / sakUpakau tAvadyAbhisantaptakutapAviva // 69 // nirantarAH sazikharA ye radA vadane'bhavan / te samitaM praviralAzcalA Ajau kubhRtyavat // 70 // mulAlito'pyasau dehaH poSito'pi prayatnataH / dausthye kumitravat prAyaH kRtaghna iva dRzyate // 71 // vibhAvayanniti svAnte smRtvA prAgjanmasaMyamam / pratyekabuddhaH saAto narasiMho narAdhipaH // 72 // mUraseno'tha tatputro'mAtyai rAjye'bhiSicyata / prajAH pAti pitevAsau pratApAkrAntazAtravaH // 73 // For Private and Personal Use Only // 49 // Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvIcandra caritam / 30000000000000000000000000 pAcIvAMzuM prasUtA'tha rAjJI muktAvalI sutam / candrasenAbhidhaM dehadhutiyotitabhUtalam // 74 // vaImAnaH krameNAsau gRhiitaashessstklH| saMprAptayauvano bhogAn bhunakti prAcyapuNyataH // 75 // mUraseno'tha bhUjAniranyadA zaradAgame / mantriNA bandhujIvena vijJapta iti satvaram // 76 // AgatA vAjivaNijo dUradezAntarAdvibho ! / parIkSya teSAM gRhyante ye jAtyAH syurmahAhayAH // 77 / / zrutveti sacivasyoktaM tAn vAhAn vAhayan vane / mUrta dharmamivApazyanmuni kamapi bhUpatiH // 78 // natvA tasya padAMbhojAna muneH zrutvA ca dezanAm / mudito'ntarmahInAtho nijAgAramagAd drutam / / 79 / / brAhma muharne tadvarNavarNanAparamAnasaH / yAvannRpo'sti zuzrAva sa tAvad divi dundubhim // 80 // tato nizcitya tasyAnotpatti pramodabhAka / muktAvalyA samaM bhUpo'pyagamat tatkramAntike // 81 // atrAntare ko'pi divyaH pumAn nRtyaparazciram / natvA stutvA maharSi taM niSasAdAtha tatpuraH // 82 // nRpo'pRcchacca bhagavan ! ka eSa nrpunggvH?| kathaM vA'tyantabhaktyA'sau jAyate pramadAnvitaH? // 83 / / munirjagAda samyaktvaguNena prANinAM bhavet / itIdRzI gurobhaktiranyad vA zRNu kAraNam // 84 // pAkhaNDapure'bhUtAM samyagmithyAdRzAvubhau / IzvaradhanezvarAkhyau vaNijau premapezalau // 85 // paraM dhanezvaro mithyAdRSTiraznantamIzvaram / divA'pi vakti no yuktA bhuktiDhirakavAsare // 86 // 0000000000000000000000000 For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0000000OCGGGO0000000000000 IzvaraH prAha bhoH ! doSA'zanaM dopAspadaM bhavet / vihAya kugrahaM tasmAt kuruSvAtmahita sakhe ! // 87 // bahudhA bodhito'pyevaM na nivRtto nizA'zanAn / mRtvotpannaH paJcakRtvo valgulA duHkhasaGkhalA // 88 // tato dvizcarmacATekA kauziko jaMbukastathA / ujjayinyAM tato jAto devaguptadvijanmanaH // 89 // sutaH priyAyAM nandAyAM janmato rugbharAditaH / janai roga iti khyAto vavRdhe prAcyakarmataH // 90 // (yugmam ). athezvarAkhyaH zraddhAluH saMvegottuGgaraGgabhAka / dharmezvaraguroH pArthe saMyamaM pratipannavAn // 91 // viharanatha sa jJAnI puryavantyAM dvijanmanaH / devaguptasya gehegAt pakSakSapaNapAraNe // 92 / / pRSTastena svaputrasyAmayopazamakAraNam / muniH sa tUcite deze sthitvA proce dvijottamam // 93 // jIvahiMsA mRSA stainyaM maithunaM ca parigrahaH / amIbhiH syAnmahApApairo rogabharAditaH // 94 // parameSTimahAmantraM smaran saddharmamAcaran / samyaktvaM pAlayan sadyo naro nIrogatAM vrajet // 95 // zrutveti sasuto vipro vAcaM vAcaMyamasya tAm / aNuvratadharaH zrAddho'bhavaddharme kRtAdaraH // 96 // rogo rugAbhibhUto'pi tyaktAzeSapratikriyaH / vedanAM sahamAno'pi dharme'bhRd dRDhanizcayaH // 97 // hariH sadasi cAnyeyuH prAzaMsat tadRDhavratam / azraddadhAnau dvau vaidyarUpau tatrAgato murau // 98 // tAvUcatusta cet tvaM bhoH! vaco'smAkaM kariSyasi / tadA jIvitametau te kartArau nirgadaM vapuH // 99 // 3000000000000000000000000 // 50 // For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir zvIcandra zika pAka kI yathA-prAtarmadhvaparAhne ca surA nizyazanaM tathA / zAleH sanavanItasya tatazca vividhauSadhaiH // 100 // jalasthalakhecarANAM pizitaM sapta vAsarAn / bhuJAnasya kSaNAtte'mI gadA yAsyanti nizcitam // 101 / / zrutvatyavaga rogabadurbhAvi yattadbhavatvalam / dharmadhvaMsaM vratabhaGgaM kuryA prANAtyaye'pi na // 102 // bahudhA bodhito'pyeSa calito na mnaagpi| tacchubhadhyAnataH prItAH prApuH sarve'pi vismayam // 103 // nirjarAvapi tatsatvaM parIkSya dhRtavismayo / vidhAya nIrujaM taM ca stutvA'gAtAM yathAgatam // 104 // aroga iti tasyAkhyA tataH prabhRti pprthe| mRtvA kAlena saudharme divyabhUddiviSadvaraH // 105 // jJAtvA svaM prAgbhavaM so'yaM nataye na ihaagtH| dRSTvA ca kevalotpattiM nana sau pramodataH // 106 / / itIzvaramunecA niSiddhakSaNadAzanAH / pratipannaH zrAddhadharma kecidanye ca saMyamam // 107 // mUrasenanRpo'pyuccairvairAgyApUrNamAnasaH / tyaktva rAjya samaM muktAvalyA saMyamamagrahIt // 108 // prapAlya cAru cAritraM mAsaM salekhanAparau / aveyake vimAne tAvabhUtAM nirjarottamau // 109 // iti paM0 zrIsatyarAjagaNiviracite zrIpRthvIcandracarite narasiMhanRpasarasenarAjacaritaM SaSThaM bhavagrahaNam / teeeeeeeeeeeeeeeeeeeeee 1900 For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saptamo bhavaH / athAtra bharatakSetre gajjaNAkhyapure nRpaH / nAmnA surapatistasya vinayapraNayA priyA // 1 // sa ca bhUmipatirmithyAdRSTirvipreSu bhaktimAn / jano'pi tAdRza: sarvo yathA rAjA tathA prajA // 2 // evaM vrajati kAle ca sUrasenasuro'nyadA / vinayapraNayAdevyAH kukSau sa samavAtarat || 3 || suvAsare prasUtA'tha rAjJI kAntyA'rkasannibham / sutaM rohaNabhUmIva ratnaM prAcIva bhAskaram // 4 // janako janakoTIbhiryuto janmamahaM vyadhAt / sutasya tasya cAbhikhyAM padmottara iti sphuTam // 5 // varddhamAnaH krameNApat pAvanaM yauvanaM vayaH / kalAkalApamakhilaM kalayAmAsa so'asA // 6 // sar vaitAnyagirau bhaumanagare nRpaH / tAravegAbhidhastasya hemamAlA'bhidhA priyA // 7 // tayorbahUnAM putrINAmathoparyudapadyata / muktAvalIsuraH putratvena graiveyakAccyutaH // 8 // prasUtA samaye hemamAlA putraM mahAyutim / harivega iti khyAtanAmA'sau vavRdhe kramAt // 9 // tyaktabAlyatrayAH sarvakalAgrahaNakovidaH / nArIjanamanohAri tAruNyaM prApa sa kramAt // 10 // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir // 51 // Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pRthvI kanda 900009 www.kobatirth.org 13 // 14 // mathurAyAmatho candradhvajasya vasudhApateH / AstAM candramatiH sUramatiH patnyAvubhe zubhe // 11 // zazilekhAsUralekhA'bhidhAne ca tayoH kramAt / putryAvabhatAM sadrUpalAvaNya bharabhUSite / / 12 / / anayorjana ko 'kArSIdanurUpavarAptaye / svayavaraM samAhUtAstatra sarve'pi bhUdhavAH // padmottarakumAro'pi parimeyaparicchadaH / sphuradvipulanepathyaH prasthito madhurAM prati // kumAro laGghayanmArga vIkSyaikaM tApasAzramam / natvA kulapati tatra niSaNNastatpadAntike // 15 // tataH kulapatistasya puraH kanyAM manoramAm / upAdAya jagau vatsa ! svIkurvetAM nijocitAm // 16 // kumAro'vag mune ! brahmabhRtAM vaH syAt kutaH sutA ? / jagau kulapativatsa ! paramArtha zRNu svayam // 17 // astyuttarasyAM surabhipuraM tatra dharAghavaH / vasantarAjastatpatnI puSpamAleti cAbhavat // 18 // guNamAlA''hvayA putrI tayoH paJcasutopari / jAtA tato'styabhimatA pitroH sA putrato'dhikam // 19 // na vyavAhayatAM caitAM pitarau virahAturau / tadrUpamohitazcampApatirAgAcchu ko'nyadA // 20 // sacivamerito bhUpaH prAdAt tasmai ca tAM sutAm / putrIviyogabhIrucAtiSThipat taM nije pure // 21 // ramamAgaH samaM prANapreyasyA sa tayA samam / ativrajantaM nAjJAsIt samayaM namayannarIn // 22 // kSAratvenaiva yat sindhoH kalaGkena vidhoriva / mRgayAvyasanenAsya doSo'bhUd dustyajastathA // 23 // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritam Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aallll tato rAjJA niyukto'sya bodhanAya vizAradaH / sumukho nAma bhaTTaH sa pApyAvasaramAlapat // 24 // pratyarthino'pi mucyante tRNAni dadhato mukhe| tRNAzino'pyamI nitya hanyante hA! pazuvrajAH // 25 // keyaM nItizca kiM zaurya kSatradharmo'pi ko hyayam / nanti yat puruSA jantUnanasvAnakRtAgasaH // 26 // pagukuSTikuNitvAdi phalamaNivadhodbhavam / matvA''tmanaH sukhAkAGkSI parapIDAM vivarjayet // 27 // bodhitA'pIti pApadhi hiyaivaujjhanmano vinA / pitrA''hUtaH sa cAnyeAzcacAla svapuraM prati // 28 // ApanasatvAM svAM patnI sahAdAya pratasthivAn / krameNa prAptavAneSo'smAkametattapovanam // 29 // dRSTvA vanacarAt jIvAn pApaddhivivazo bhRzam / yAvaddhAvati tAn hantuM tAvat pApaniyogataH // 30 // tRnnyaa'cchnnegaadhgrne'ptnishitkiilke| bhinnakukSirvidhurAGgo nIto bhRtyairbahistataH // 31 // (yugmam ). carebhyo jJAtavRttAnto vasantaH pusspmaalyaa| yAvat samAgatastAvat sa parAsurabhUt kSaNAt // 32 // zokAta guNamAlA'gni pravivikSuH kathaJcana / niSiddhA vilalApoccaiH sorastADaM sudainyataH // 33 // pitarAvatha duHkhAtauM sutAmAdAya tau ttH| gatau kulapateH pArthe so'pyaman pratyabubudhat // 34 // rAjannayaM bhavo ghora: klizyante yatra jantavaH / jarAmaraNaduHkhaudhaizcaturgatigamodbhavaiH // 35 // calA lakSmIzcalAH prANAzcalAH svajanasaGgamAH / vRthA saMsAravAse'smin sukhAzAM kurute janaH // 36 // EGGCOO00000000000OOOGOO00EUR // 52 // For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zvIcandra caritam 9000000000OODGGOODtvo66666 tadvihAya nRpa ! premasambandhaM bandhuSu svayam / ramaya svamano dharma zamayAti mamatvajAm // 37 // iti zrutvA kulapategiraM buddho dharAdhavaH / tyaktvA rAjyaM sabhAryo'pi so'bhUd dIkSAkRtAgrahaH // 38 // sasattveti niSiddhA'pi sA pitrovirahAsahA / anujJayA kulapaterguNamAlA'pyalAd vratam // 39 // kAlena guNamAlA'tha mukhena suSuve sutAm / parAsuzcAbhavat mUtirogeNa vipine sthitA // 40 // mAtAmahI puSpamAlA kiyatkAlamapAlayat / vanamAlAmimAM bAlAM nAmazeSA'tha sA'pyabhUt // 41 // tato'haM karmadoSeNAkSamo moktumimAM sutAm / munirvasantarAjAkhyaH pAlayabasmi mohataH // 42 // gurvAdezAnmayA tveSA DhaukitA'sti bhavatpuraH / sAdhunA nAdhunA kAryoM yAJcAbhaGgastvayA tataH // 43 // tathetyabhidadhatyasmin vanamAlAdyalakRtAm / vanamAlAmadAt tasmai mudA tatra sa tApasaH // 44 // vidyAM vetAlinI nAmnA vanamAlAM ca tAM priyAm / padmottaraH samAdAya pratasthau mathurAmatha // 45 // samagre rAjacakre ca tatrAyAte kramAdatha / vivAhamaNDape tasminnAgAtAM te pativare // 46 // bhrAmaM bhrAmaM bhramarIva kumArArAmagocare / padmottarakumAre tu niviSTA dRSTiretayoH // 47 // bAlAbhyAM varamAlA'sya cikSipe kaNThakandale / pravartito jayastUryaravairApUryatAmbaram // 48 // athAnye bhUbhujaH padmottarasya dayitAdvayam / mAnAdasahamAnAcAveSTayastaM nirbalaiH // 49 // - For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org smRtvA vetAlinIM padmottaro vidyAmanuttarAm / anAzayad ripubalaM palAlamiva mArutaH // 50 // asA sarve nirjitA UrjitA api / bhUbhujo bhUbhujaGgAGgabhuvo'tha luluThuH padoH // 51 // mahAmahena sa to kumAryA bhUbhujaGgabhUH / sthitvA tatra kiyatkAlaM saMprApa nagaraM nijam // pitRpradattAM yuvarAjalakSmImakSINapuNyo'nubhavannathaiSaH / 52 // Acharya Shri Kailassagarsuri Gyanmandir padmottaro'yaM zazisUralekhApriyAnvito'bhuGka sukhAni nityam // 53 // itazca vaitADhyagirau pure gaganavallabhe / vidyAdharendraH kanakaketurnAmnA'sti vizrutaH // 54 // devI kaasatyekA tasya ratnavatI parA / tayoH sutaikA kanakAvalI ratnAvalI parA // 65 // tayorjanmadine naimittiko'yamidamAdizat / ekAM pariNayanekazreNIzaH sa bhaviSyati // 56 // faareera kanye bhAvI zreNidvayIzitA / atha te varddhamAne dve kanye tAruNyamApatuH / / 57 // ( yugmam ). svayaMvaramahe pitrA prArabdhe'khilakhecarAH / samAguIrivegaM tu pramodAd vRNutaH sma te // kanyAdvayaM pariNIya sa AgAnnagaraM nijam / nizvikAya pitA zreNidvayIzo'yaM bhaviSyati // 59 // dadhyau pitA prAgbhave kimetena sukRtaM kRtam / jJAnavAn ko'pi yadyeti pRcchayate tadidaM dhruvam // itazca tatra saMprAptaH zrItejA nAma kevalI / natvA papraccha tad bhUSo vyAharad bhagavAnatha // 58 // 60 // 61 // For Private and Personal Use Only // 53 // Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRthvIcandrA caritam 00000000000000omoeoSERSAR kalAvatIzalabhavAddharivegabhavAvadhi / tAravegaH susaMvegaH kevalyuktaM mudA'zRNot // 12 // (yugmam ). prabuddhastAravego'tha datvA rAjyaM svasUnave / tadaGghimUle prAbrAjIla karmanirmUlanodyataH // 63 // jAtajAtismRtizcAnyaH zrAddhadharma prapedivAn / samyagdarzanapUtAtmA pAlayad dvAdazavatIm // 64 // anyadA'vasaraM prApya nRpo'pRcchanmunIzvaram / bhUrasenaH prabho! kutrotpede ki nAmabhRcca saH // 65 // sunApo bodhirasyAsti duHprApo vA vibho ! bada / sa jagau gajjaNezasyAGgabhUH padmottarAbhidhaH // 66 // saMpratyasti subodhizca na punardharmamAptavAn / sAmagryabhAvAd yad yogyo'pyApnute na pratikriyAm // 67 // yataH --yogyo'pi dharmaratnasya prANI bodhi na cApnute / vizuddhadharmacaritaM dharmAcAryamanApnuvan // 68 // tvatta evAdhigamyAInmataM ghoSiM sa caiSyati / zrutveti topamagamaddharivegaH sa vegataH // 69 // krameNa zreNiyugmaizyaM prapannastAravegamaH / padmottarakumArasya diTakSotkaNThayA'bhyadA // 70 // gajjaNaM maNDalaM prAptaH sa ekAkyapi khecaraH / otumekaM mahAkAyaM vikRtyAJjanasannibham // 71 // varATikAlambhiralaM samalaGakRtahRdgalam / suvarNakiGkiNIsphUrjattAraratnagaNAkaram / / 72 // suvarNazRGkhalAbaddhaM gRhItvA'gAcatuSpatham / kautukAmmilitA lokAH pRcchantyenaM kimeSa bho| 73 // vikreyaH kiJca mUlyaM so'pyAha sma svarNalakSakam / jano'vagotumAtrasyeyanmUlyaM kiM bhvtyho||74|| (paJcabhiH kulkm|| Cac tin TTTTT For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 000000000000000000 khecaro'vagguNairazmadArUNAmapyamUlyatA / maNyAdayo mahAH syuna vA kiM candanAdayaH? // 7 // guNAH ke'syeti lokokte khecarodhag nRpokasi / gamyate yena tatra syAd guNAguNavinizcayaH // 76 // ityullApaparo vRddhavADavaiH parito vRtaH / vRSadaMzaM puraskRtya sa nRpAsthAnamAgamat / / 77 // prAgbhavAbhyAsataH padmottare taM premapezalam / pazyatyatha mahIzastamUce bhoH ! kautumAptavAn ? / / 78 // khecaraH smAha kenApi dade divipadaipa me / guNAvyasyAsya no mUlyaM vartate yajagatyapi // 79 // ke guNA asya rAjJokte khecaro'vaka zRNu prabho ! / jIyate nApi kaireSa zvamArjArAdikaraho ! // 80 // anyacca yatraiva vasenizi tabAkhavo dhruvam / dvAdazayojanaiH sthAnaM tat tyajanti bhayadrutAH // 81 // guNA anye'pi bahavo'syetyasau vADavAnavaka / mUlyaM nAstyasya kiM khepa vikrINe dausthyapIDitaH // 42 // pazyantaH zrutimekAM te vRSanagdhAmadovadan / vihasya mUtrakaNThA bhoH ! yadi dvAdazayojanIm // 83 // praNazyantyAkhavastat taiH kimIpatkarNa Azita: ? / pUrvAparavisaMvAdinyato yadbo vacaHsthitiH // 84 // (yugmam ). khecaro'thAvadadbhaTTAH ! sadratnaM neti dRSyate / devAdiSvapi yenaivaM virodho vaH prakIrtyate // 85 // tathAhi-yo godvijAganA dIn hanyAt kIdRk sa ucyte| dvijAH pocumehApApaH so'draSTavyamukho bhavet // 86 // yadyevaM tat pradIpto yo dvijabAlAdikaM dahet / sa pUjyate kathaM devadhiyA'gniImakAGkSibhiH ? // 87 // 00000000000000000000000000 // 54 // - For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svIcandra caritama G63360000360Gt66035cbetet atha ced devakoTInAM mukhaM tenaipa tapyate / tatkathaM tadaniSThaM ca zavAdyeSa dahet svayam // 88 // zaucadharmavido yUyamazucigrAsatatparam / pUjayadhvaM kathaM devadhiyA dhUmadhvajaM dvijAH ! // 89 // evamaMbho harela bhaNantaH pAdadhAvanAt / azucikSAlanAt kiM na virodho vaH pravartate ? // 90 // virodho yadi deveSu tat kathaM doSacintanam ? / kriyate'sminnoturatne tathA'nyadapi cintyatAm // 11 // smarArimapi manyadhve yathA gaurIrataM zivam / vRSakhAditamapyotuM tathA ki nAkhuhisinam ? // 92 // iti tathyagirA viprAH kRtAH sadyo niruttarAH / dadhyau padmottaraH ko'pi mahAneSa narottamaH // 93 // svarUpaM devatAdInAM tatpRcchAmyamumAdRtaH / tathA kRte so'pyagadaddharma sarvajJabhASitam // 94 // harivegaH punaH padmottaraM prati jagAvadaH / kiM na smarasi bhoH ! prAcyabhave graiveyakazriyam ? // 95 // jAtajAtismRtiH so'tha harivegamabhASata / aho ! te jJAnanairmalyamaho ! te copakAritA // 96 // saddharmapakSapAtaste aho ! kiidRgnuttrH| aho ! kRpAparatvaM ta aho ! vAtsalyamuttamam // 97 // tvaM tu muktAvalIjIvaH khecaratvamupAgataH / kathazcinmama bodhAya samAyAto'si nizcitam // 98 // tanmuktvA gUDharUpaM svaM yathAvasthaM pradazaya / tathA kRte mitho gADhamAliliGgaturunmudau // 99 // nRpo'pi jJAtatavRttaH saporaH saparicchadaH / jinadharmakaniSTo'bhUt susaGgaH kasya neSTadaH // 10 // 300000000000000000 jAtajAtismAta ho! kIdRganuttaraH kazcinmama bodhAya mAliliGgaturunmudA For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org atrAntare vanapAlosvanIpAlaM vyajijJapat / svAmin ! varddhApyase sa tvaM kevalyAgamanena yat // padmottaraharivegAnvito nRpatistataH / vandanAya gatastatrAzRNot taddezanAM mudA // prabuddho bhUpatI rAjyaM tyaktvA pravrajya dustapam / tapastaptvA dagdhakarmA prapede paramaM padam // padmottaraH zrAddhadharma prapanno'tha pituH pade / harivegenAbhiSiktaH prAjyaM rAjyamapAlayat // athAnyadA harivegaH padmottaraM nijaM puram / nItvovAca sakhe ! vidyA anavadyA gRhANa me // Adatsva khecaraizvarya so'vaka bhrAtastvameva me / dvitIyatanubhUto'si tad yasyAsi tvamIzitA // tasyAhamapyadhIzo'smi tathA dharmapradAnataH / dAtavyaM yat tu dattaM tat kimato'pyasti yad varam // tat pAlayAvaH sve rAjye yAvat putrodbhavo bhavet / tato rAjyadhuraM davA cariSyAvo vrataM svayam // itthaM mitho mantrayitvA zAzvatArhad gRhAdiSu / kRtvA yAtrAmubhau gajjaNakaM nagaramApatuH // athAnyadobhau nRpatI natvAccaityamAhatau / nivRttau tAvatA yaSTimuSTighAtArttalocanam // Amuktakeza kaupInavAsasaM dhUlidhUsaram / nindyamAnaM janairRtakRtamekamapazyatAm // kRpAdra tAvathocAte bhoH ! kimeSo'rthate bhRzam / Akhyat ko'pyatra koTIzavaruNazreSThinandanaH // dyUtavyasanadoSeNa pitrA nirvAsito gRhAt / tathApi na jahau daivahatako'sau durodaram // For Private and Personal Use Only 101 // 102 // 103 // 104 // 105 // 106 // 107 // 108 // 109 // Acharya Shri Kailassagarsuri Gyanmandir 110 // 111 // ( yugmam ) 112 // 113 // 90000900SL, DIAMD999999999968 Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caritamaH 300059OOOOOOO000000O6GOGO adya lakSaM hArayitvA palAyana jagRhe blaat| vinA lakSaM na mokSyAmo na vo'ho taptirasya tat // 114 // tato lakSapadAnena mocayitvA tamAsA / viSamAM karmaNazceSTAM bhAvayantau gatau gRham // 115 // rAjyabhArakSamau jAtau kramAt tayostanUruho / dattvA rAjyabharaM mUnvoH pravrajAvaH svayaM rayAt / / 116 // iti cintayatorAgAd ratnAkaramunirvane / gatvA tau taM guruM natvA zrutvA taddezanAM mudA // 117 // mutayoH kSmAbharaM nyasya prazasyadivase'nyadA / parivavrajatuH sArasaMvegarasasaGgatau // 118 // adhItyaikAdazAGgI to tapaHkarmasu karmaThau / graiveyake surau jAtau trinavodadhijIvitau // 119 // iti paM0 zrIsatyarAjagaNiviracite zrIpRthvIcandramahArAjarSicarite padmottaraharivegA mahAmunicaritaM saptamaM bhavagrahaNam / 000000000000000000000000 For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aSTamo bhvH| PORIC000000000000000000000 astyatra pANDuviSaye pANDupuraM zrIvalo nRpastatra / jayatIha tatkanIyAn yuvarAjaH zatabalo nAma // 1 // to rAmalakSmaNAviva mitho dhanapremabandhurau bandhU / pAlayataH pitRdattaM prAjyaM sAmrAjyamabhiyuktau // 2 // dayite tayoyorapi sulakSmaNAlakSmaNAbhidhAne ca / padmottararbhurabhavat sulakSmaNAyAH sutatvena // 3 // gAGgeyagirisvamAnusArataH sa girisundaro nAma / harivegasuro'pi sutatvenAbhUllakSmaNAkukSau // 4 // ratnoccayasusvapnAnusArato ratnasAra iti nAmnA / to premazRGkhalayitau dvAvapyekatra remAte // 5 // AsthAnasaMsthito'thAnyadA balI zrIbalo nRpaH pauraiH / vijJapto duHkhAttaistvayi rAjyapi no mahad vyasanam // 6 // hiyate kamalA mahilA gRhAGgaNagatA prasahya kenApi / na ca dRzyate'tra kazcid devo vA dAnavo vA'pi // 7 // zrutveti nRpo'pyAhUyArakSamatarjayacca kiM re tvam / svapiSi nizi na bhramanasi nizitAsikaraH purasyAntaH // 8 // ArakSo'pyavadadahaM bhramAmi puragopurANi pidadhAmi / dhAvannapi taM dasyuM na labhe tu zaNomi janarAvam // 9 // 100000000000000000000000000 - thvIndra - For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caritam DO066GOGOCCOGOOOOOO3006EUR yatnena tadavarodhaM rakSatu devo'stu pauravargo'yam / AkarNyati nRpo yAvat kiMkartavyatAmRdaH // 10 // kRtanatinA vijJaptastAvad girisundareNa saptAhAt / devAjJayA labhe'haM tameSa cauraM durAcAram // 11 // naradevenAjJaptI niyuktavAna bhUpabhUH svacarapuruSAn / tairapi na ko'pi lebhetataH sa niragAt svayaM nagarAt // 12 // zUnyodyAnAdiSu paryaTastato nAti ragirizRGge / dRSTvA jvalantamagniM yAvat tadupAntamabhisarati // 13 // dRSTazca tatra guggalamamidAhutitatparo naraH ko'pi / tatsannidhAvasidhyad duHsAdhyaH kSetrapAlo'sya // 14 // sa kSetrapastamUce siddho'smi tavAsya numahimnaiva / antarhite ca tasmin sa sAdhakastaM kumAramavak // 15 // satpuruSa ! kRto bhavatA vihitAgatinA hyanugraho'yaM me / tad bhaNa kiM te saMpAdaye tato bhUpabhUragadat // 16 // kRtakRtyo'haM vidyAsiddhayA tava cArthaye kimaparaM bhoH| evamanicchAyAdAd vidyA rUpAntarakarI sH|| 17 // atrAntare'dhipuramurukaruNaM taruNIravaM samAkarNya / hiyate durAtmaneyaM kA'pItyabhidhAvitastamasau // 18 // na ca kaJcanApyapazyat tatrApyatha nizcikAya giridaam| nivasanaso durAtmA kathaM parijJAsyata idAnIm // 19 // huM jJAtaM strIlolo'yaM tAvat tad dadhe yuvatirUpam / dRSTastathAko nirgacchan devakulikAtaH // 20 // kApAlizveSadharaM dRSTvA hanmIti vA na darzanabhRt / vadhyo'sAvavimRzyArudadatha kRtakaM sa jijJAsuH // 21 // ruditazravaNAdatha so'pyAgAd dRSTvA ca ttpvrruupm| prAha sma kimatraikAkinI kathaM rodipi ca bhadre? // 22 // 00000000000000000000000000 - / / For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ccetage00000000000seedees avadat kumArala lanA patyA saMprasthitA prayAsamaham / suptA'tra tena muktA vismRtamidamasya karavAlam // 23 // alapat kapAladhArI mundari! vidhinA sa vshcitorngkH| na punarbhavAdRzInAmanAthatA kvApi jAyeta // 24 // agadat kumArarAmA na yuktamevaM kulastriyo bhagavan ! / prANezvarasya virahe kSaNamapi yajjIvyate tadiha // 25 // tat kimapi me pradarzaya tIrtha bhagavan ! karomi yatrAham / nijajIvitaprayANaM tatazca kApAliko'pyalapat // 26 // astyatraika tIrtha vasaMstrirAtraM priyaM lbhetaatr| tat kiM nirarthamRtyA kuru tIrthopAsanaM bhadre ! // 27 // ityAlapyobhAvapi gato tataH kApi devakulapRSTe / kApAliko jaghAna krameNa dharaNItalaM tatra // 28 // tatsaGketAdudaghATa cekayA naagknykopmyaa| guptadvAraM vazayA pravivizaturubhau kramAt tatra // 29 // devArcanaM prakurutaM yuvAmahaM cAnayAmi kusumAni / ityullapana kapAlI niragAd bahiriha kumAro'sthAt // 30 // prAcyastriyA kumArasyUce tvamanena pApinA''ttA'si / ahamiva sakhi ! kutra jagau kRtakastrI bhagini ! me kathaya ||31|| ko'yaM kA vA bhavatI kimatra vasatIti ? sA rudantyAkhyat / kApAlikaveSadharo dasyurayaM daNDapAlAkhyaH // 32 // aGgibhramed yatheccha nizi hutvA stryAdikaM kSipatyatra / sazcitamastyAvAbhyAM sahAmunakottaraM zataM strINAm // 33 // ahamapi ca pANDupurasanmahebhyatanayA hRtA subhdraa''khyaa| zrIvalazatabalarAjye'pyavazAtra vasAmi kiM kurve // 34 // pAha sma kumArastrIsakhi ! kathaya kuto'sya ceti sAmarthyam / bhaNitaM tayA trisandhyaM mahatyasau khaDgaratnamiha // 35 // 000000000000000000000000 // 57 // For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir critm| 500000000000000000000000 tasminnAne dinamaNivadbhramati yathecchayA jagati gtbhiiH| tadvirahito'tha kAtara ivAsako lakSyate nityam // 36 // darzaya tatkaravAlaM kumAravacasetyadarzayat sA tat / AdAya tannijamasi tatsthAne cAmucat so'pi // 37 // atrAntare kapAlI so'thAgAnnRpasutaH svruupdhrH| tamatarjayat tadaipo'pyAdAya vikozanikhrizam // 38 // yAvadaDhaukata yorbu tAvannItaH kSaNena saMyaminIm / tAH sarvAzcAhRpyan vIkSya mRgAkSyastadidamakhilam // 39 // bhaNitaM tatazca girisundareNa zaMsata mRgekSaNAH! sva svm| sthAnaM tatra ca yuvatIrbhavatIH saMprApaye sadyaH // 40 // tAzca subhadrAvacasA jJAtvA girisundaraM tato'vocan / lajjAmahe hyanAryA darzayitu svaM mukhaM sveSAm // 41 // tadidAnI tvaM zaraNaM maraNaM vA no'stu daivahatakAnAm / bhavatopakRtikrItAH na zaknumastvAM tato moktum // 42 // iti kuru pAlanamathavA jvAlanamanalena hiindiingiraam| karuNakarasAH sujanAH ucitAnucite na gaNayanti // 43 // iti vihitanizcayAstA dRSTvA sakRpaM napAGgabhUrdadhyau / hI zuddhAnAmapi mugdhAnAmAsId vyasanamAsAm // 44 // mriyamANA api tAvad draSTuM zaknomi no kthnycidmH| tadahaM bhavAmi nAtho'pyAsAM saMpratyanAthAnAm // 45 // iti nizcityaitAbhI ramamANo'sAvatiSThadatha mAsam / smRtvA'nyadA svabandhUn saMsthApya praNayinIstatra // 46 // kRtarUpaparAvarttaH pANDupurAbhyAsamAgato dRSTvA / zokAkulAnazeSAnapi paurAn kamapi so'pRcchat // 47 / / (yugmam) tacchokahetumatha so'pyAkhyad girisundarAbhidho nRpmuuH| niragAt kadApi dasyugrahaNAya na cAgato gato maasH||48|| 00000000GOOGGGGGGGO0000GGE For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir DDE D 10000000000000000000000000 adya tu yuvarAjamutazca ratnasArastamanvagAt kApi / savizeSa duHkhAnAmutkarSoM varddhate tena // 49 // tadvajraghAtatulyaM vacaH samAkarNya nirgato nagarAt / bhrAtaramanveSayituM girisundaranAmakastvaritam // 50 // grAmAkaranagarAraNyabhUmibhRcchRGgagirinikuJjeSu / bhrAmaM bhrAmaM pRcchannadhvanyAnagaNitakSuttRda / / 51 // kutrApi na tadvArtA prApadaso kacidathApi devakule / zRNute pathikAlApAMstatraiko'vadadaho ! zRNuta // 52 // kautukamekaM yadahaM didRkSurabhiyogato vividhadezAn / bhrAmyannudvasadeza prAptaH zvApadazatAkIrNam // 53 // milito'thAmaranirupamarUpo bhUpAGgabhUstadA ko'pi| tena samaM pathi gacchan zUnyapuraM kimapi viikssyaagre||54|| ramaNIyamiti sakautukamAvAmAlokayAva idamakhilam / rucirataravipaNimurahar2yAtuGgavAprapA''kIrNam // 55 / / nizi nizitAsizayo zevahe sma tatra prabuddhamatha pUrvam / nRpasutamAgatya tadA vyAghraHprovAca naravAcA // 56 // nRpasano ! kSudhito'haM tad devanaM naraM kuru kRpAM me / avadat so'pi na zaraNAgataM vimuzcAmi mAM bhukSva // 57|| zaraNAgatA bhaTAnAM siMhAnAM kesarA uraH styaaH| cUDAmaNayaH phaNinAM gRhyante jIvatAM naiva / / 58 / / ityuktyavagatatannizcayo'tha nRpasunumAlapad vyAghraH / tvatsatvAt tuSTo'smi prArthaya kimapIpsitaM bhadra ! // 59 // kastvamiti nRpabhuvokte dezasyAsyAsmi naayko'nimissH| kathamudrasastadeSa tvayi satyapi vismayo'yaM me // 6 // iti pRSTo'yaM nijakaM prakAzya rUpaM jagAda paramArtham / gandhAranAmni nagare ravicandro nAma naranAthaH // 61 // yataH OODEODOD // 5 // For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pRthvIcandra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir raticandrakIrtticandrau tasyAbhUtAmubhau priyau putrau / rAjyaM ca yauvarAjyaM tayorvitIryAtha ravicandraH || 62 // prAtrAjIt svayamatha raticandro geyAdirasavazatvena / sarveSu kIrtticandraM niyuktavAn rAjakAryeSu / / 63 / / pracura lAbhAbhibhUtaH sa ca sarve rAjyanAtmasAt kRtvA / baddhA raticandranRpaM drutaM vadhAyAdizat taM ca // 64 // raticandro'pi sadainyaM proce bhrAtarna yujyate bhavataH / kundendukambutrimale kule maSIkUrcakaM dAtum || 65 // yadi rAjyalAlasastvaM tad dattaM te mayaitadakhilamapi / yadi na pratyeSi tathA'pi muJca yat tAtamanuyAmi ||66 || ityukto'pi na muJcati yadA tadA'sau jagAda raticandraH / mAbhUt tatraivamayazo racaya citAM yad vizAmyagnim ||67|| tena ca tathAkRte'sAvavikSanalaM nRpaH sabhAryo'pi / hI hI lubdhAtmAnaH kRtyAkRtye na gaNayanti // 68 // mRtvA ca sa raticandraH saJjAto bhUtaramaNayakSo'ham / yA matirante sA gatiriha yasmAjjAyate jantoH // 69 // smRtvA niSkAraNavairiNaM ca kupito'kSipaM ca sarvajanam / anyAnyajanapadeSvapyanazyadatha kIrtticandraH saH // 70 // ahameta janapadamatha tiSThAmi vIkSya vAmatra / chalanAyaitaH prItaH saccena tatraiva paramArthaH // 71 // atha kathaya kimapi yadbhavadiSTaM saMpAdayAmi yadamogham / bhavati suradarzanaM nRpasuto'pyavam deva ! yadyevam ||72|| vAsaya janapadametaM tat puNyajaneza ! cet prasanno'si / yad yAJcAbhaGgakRto bhavanti na bhavAdRzAH kApi // 73 // so'pyAha cet prabhutvaM prapadyase'syAtra tat prakurve'daH / bhrAtA'pi te miliSyati mAsAnte tasthuSezcAtra / / 74 / / For Private and Personal Use Only varitam / Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pratipanne teneti zrataparitoSastirohito yakSaH / prAtaH prAptAzca tataH samantataH sarvasAmantAH // 75 // abhiSikto'sau rAjye khyAto devaprasAda iti nAmnA / pAlayati tatprabhutvaM nijasukRtabharArjitaM satatam // 76 // bhaNito'haM tena sakhe ! AvAbhyAmarjitaM prbhutvmidm| tadanubhavAva ubhAvapyathavA bhuGkSva tvamevedam // 77 // bhaNitaM mayA vayasyAdiSTo devena saGgamo bhrAtuH / mAsAnte tat tiSTha tvamahaM pazyAmi te bandhum || 78 || kathaya paraM nijabandhorabhidhAM kiM hetunA sa vA niragAt / so'vocad girisundara nAmA me bandhuro bandhuH // 79 // sa ca pATacaranigrahakRtAgraho nirgato'nyadA nagarAt / na pratyAgAt tamahaM vilokayannAgato'tra sakhe ! // 80 // zrutveti taduktamahaM niragAmatha tadgaveSaNAyetaH / pRcchAmi vo'dhvanInAstadihaglakSaNaH puruSaH // 81 // dRSTaH kApi bhavadbhijAmi yat tatra taM vilokayitum / girisundaro'tha nRpasUH zrutvetyantarmano dadhyau // 82 // ( yugmama). nUnaM sa eSa pathikaprokto devaprasAdaparanAmA | devapradattarAjyo virAjate ratnasAra iti // 83 // nizcityeti tamadhvagamavak sa bhostapyase vayasyakRte / devaprasAdamIkSitumapi yadakuNThA mamotkaNThA // 84 // vinayAdinA hariSyAmi mAnasaM mAnasaMkulaM tasya / nRpatestathA yathA'sau nahi svabandhorapi smarttA // 85 // uktveti tAvubhAvapi calitau gandhArapuravaraM prAptau / girisundaro'tha mumude nirIkSya taM ratnasAranRpam // 86 // kRtarUpaparAvarttaM girisundaramanupalakSya bhUpo'pi / prAha vayasthaM ko'yaM mahAnubhAvaH 1 sa cAcakhyau // 87 // For Private and Personal Use Only // 59 // Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRthvIcandra caritam TTTTTTTTTTTTMOOC devacaraNAn dikSurvidyAsiddho mayA'tra sAkamayam / AgAdatha mAsAvadhipUtoM bhUpo'vadanmitram // 88 // mAsastAvadatIto bandhurme nAgato visaMvadati / kiM suravaco'pi tadalaM rAjyena ca jIvitena mama // 89 // evaM viSAdavivazaM girisundara Aha ratnasAranRpam / ahameva sodaraste sureNa nUnaM samAdiSTaH // 90 // ahamapi bandhunirIkSaNanimittamavanItalaM paribhrAntaH / tvadarzanasaMtoSAd virato'smyadhunA paribhramaNAt // 9 // tvamapi virama mama saGgamavazAdamuSmAd vikalpato nRpate! / tulyakriyApravRttiH praNayasya hi sAramidameva // 12 // zrutveti ratnasAro dadhyau girisundare yathAprema / sphurati tathAsmiMstatkRtarUpAntara epa me bandhuH // 93 // nizcityetyavadadayo prAtaH ! kiM mAM prtaarysydhunaa| prakaTaya sauvaM rUpaM tathA'karot so'pi muditamanAH // 14 // anyadine mahasenaM pUrvoditasahacaraM nije rAjye / tAbhyAmabhiSicyoktaM tRtIyabandhustvamasi nau yat // 9 // bhukSva tadidaM vibhutvaM cAvAM pitroviyogadAvAgnim / zamayAva iti bhaNitvA calitau tau gurucamRyuktau // 16 // pANDupuraM saMprAptau zrIbalabhUpo'pi zatabalAdiyutaH / vijJAtatadAgamano'bhyagAdatha visphuratpamadaH // 97 // sarve mahAmahena pravivizuruttuGgatoraNaM nagaram / nijanijacaritrametAvabocatAM citrakRt pitroH // 98 // zrIvalabhUpastat tanayAdbhutabhAgyaM hRdA samavadhArya / jayanandanamunimAgatamapAkSIt prAgbhavacaritram / / 99 // atyAzcaryakaraM yanmumukSave dAnamAhitaM piityaa| catvAro'pi bhavanto'samazarmapadaM tato jAtAH // 10 // 3666666666666000000066GGO" / sarve mahAmAvalabhUpo'pi zatam / zamayAva iti For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66666666666666336996353GS nadyA-atraiva bharatakSetre pratiSThAnapure pure / sumepakulaputrasya vindhyazaMbaranAmakau // 101 // putrau paretayoH pitroduHsthau saMprasthitau ttH| kAzcanAkhyapuraM kApyantarA kAndavikApaNAt // 102 // AdAya khAdyamudyAnaM prasthitau tAvapazyatAm / mAsopavAsinaM sAdhuM pAraNArthamupAgatam // 103 / / pratyalAbhayatAM zuddharbhakSyeNa vihitAgrahau / paraM pramodamApannau prapannau bodhimujjvalam // 104 // (kalApakam). atrAntare tadudyAnayakSapUjArthamAgate / nRpapuzyAvRddhivRddhayabhidhAne tadapazyatAm // 105 // aho ! sudAnamanayoraho ! sukRtasaJcayaH / aho ! sulabdhaM janurityanvamodayatAM hi te // 106 // dvAbhyAM dAnena cobhAbhyAmanumodanayA tdaa| zubhAnuvandhaM matpuNyamarjitaM mArjitaM tvagham // 107 // munidAnena santuSTau to vindhyavarAbhidhau / tatkAJcanapuraM prApto vizrAmAya bane sthitau // 108 // atrAntare rAjapaTTahastyAdhAraNamunmadaH / avadhRyAkhiladraGge'samaJjasamavarttayat // 109 // candrarAT prAha bhoH ! ko'pi zUro vIro'sti vizrutaH / ya enaM mattamAtaGgaM vazamAnayati drutam // 110 // zrutveti vindhyastatratyAta yat tamanekapam / khadAyatvA ciraM dhRtvA'badhnAcchAlAsu hastinAm // 112 / / sAdhuvAdaH samudbhutaH sa cAhUtaH kSamAbhujA / uktazca tava sattvena tuSTo vRNu varaM svayam // 112 // vindhyo'pi smAha sarveSAM varAgAM pravaro varaH / yad devadarzanaM jAtamarthyate kimataH param ? // 113 // 366060360666666660032000EUR // 6 // For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pRthvIcandra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir athavA cellabhe svaSTaM seve devapadastadA / svIkRtaM tannRpeNApi taddAnAcintyapuNyataH // 114 // tato nRpaM siSetrAta dvApi samAhitau / kAlena kAladharma to pratipadya samAdhinA // 115 // sAtau yugminoM devakurutAvubhAvapi / trigavyUtatanU palyatritayamamitAyuSau // 116 // ( yugmam ). dAnAnumodanApuNyAnnRpaputryAvapIha te / tayoreva priyAtvena tatraivotpattimApatuH // 117 // tadyugmiyugalaM tatrA bhUya sukhamadbhutam / saudharmatridivaM prApad gatApat pApavarjitam // 118 // tatayutvA pANDupura mahAbalanarezituH / vilAsavatyAM preyasyAmabhUtAM tanayAvubhau // 119 // prAka preyasyostayorekA padmakhaNDapure vare / mahasenanarezasya duhitA'bhUt sulakSmaNA // 120 // dvitIyA tu vijayapure rAjJaH padmarathasya ca / lakSmaNA nAma putryAsId dAsIkRtasurAGganA // 121 // zrutvA sulakSmaNA sA'tha mAgadhAd guNakIrttanam / zrIbale sAnurAgA'bhUt parasminnapi lakSmaNA || 122|| atrAntare'tha zrIgupta siddhaputreNa so'rthitaH / vidyAsAdhanasAhAyye zrIbalo vilasadvalaH // 123 // pratipanne'munA bhUteSTAyAM pitRvane nizi / haran zrIguptamuccaNDaH pizAco dadRze mahAn // 124 // ghRtAsistamanukrAman zrIbalo'gAnmahATavIm / pizAco'ntaradhAt prAtaH zrIgupto'pi na dRzyate // 125 // viSaNNaH zrIvalo'nveSTaM zrIguptaM prAcalad drutam / pAzaM kSiptvA gale tAvad rudantIM kAmapi striyam // 126 // For Private and Personal Use Only caritam / Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir POOOD9990000000 nirIkSya tatra kAntAre yAvad vismayamAvahan / sthito'styavahitIbhUya tAvacchuzrAva tadgiram // 127 // (yugmam.) zRNvantu lokapAlAdyAH patiyadyatra jnmni|shriivlo na bhaved me'sau bhUyAt tadanyajanmani // 128 // ityullApaparA bAlA tatra svaM sahasA'mucat / ciccheda zrIvala: pAzaM khaM copAlakSayaMstadA // 129 // tataH pramuditA lajjA'vanamravadanA'tha sA | svavRttAntamazeSaM taM zrIbalAya nyavedayat // 130 // padmakhaNDapure putrI mahasenasya bhuuptH| nAmnA sulakSmaNA pitrA'dAyi zrIvalabhUbhuje // 131 // ramamANA'nyadodyAne jahe kenApi paapinaa| khecareNa rudantyatra muktA'smyeSA mahAvane // 132 // sa cAparAjitAM vidyA sAdhayannasti khecaraH / labdhAvasarayA mRtyau mayA vyavasitaM tadA // 133 // evaM mithaH samullApe vartamAne tayostadA / sa zrIguptaH siddhaputrastatrAgAdapatarkitaH // 134 // taM vIkSya zrIbalo'vocat siddha ! kruddhapizAcataH / chuTito'si kathaM so'pi vyAjahAra nRpAGgajam // 135 // mitra ! vyAmohito'si tvaM mAyayA'nena yat tdaa| siddhavidyo'pyabhUvaM tvadviyogAt kintu duHkhabhAka // 136 // tvatsattvarajitenApi pizAcena priyAkRte / tvamAnIya vimukto'si vilamba mA kuruSva tat // 137 // gAndharveNa vivAhena miyApANigrahaM kuru / tathAkRte pANDupuraM prAptAH sarve'pi vidyayA // 138 // athedamakhilaM vRttaM padmakhaNDapurezituH / mahasenanarezasya jJApayAmAsa pArthivaH // 139 // - 0000LBERRBELTDCDDEDD000 DOEBEORE For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir thvIcandra caritam // 00000000000000000000000000 mahaseno'pi bhUbhartA zrutvA taccaritaM mudA / sacivAn preSya tatpANigrahotsavamacIkarata // 140 // ito bhrAtaramanveSTuM janakAnujJayAcalat / balI zatabalo'pazyat tApasAzramamagrataH // 141 // rudantIstApasIstatra dRSTvA'pRcchat kumArarAT / tA apyAhumahad jajJe pradeze'trAsamaJjasam // 142 // tad dRSTvA kRpayA jAtA vayaM shokaaturaasttH| tadetat kiM kumArokte UcustA api ttpurH|| 143 // adyAtra nandinI padmarathasyAvAsitA nizi / lakSmaNAkhyA zatabalaM pariNetuM kRtAgrahA // 144 // pitrAjJayA pANDupuraM pratasthau sA balAnvitA / kirAtaviSayezenArthitA prAka kuareNa sA // 145 // tAmanAsAdayan so'tha chalaM pazyanirantaram / pradeze'tra samAgatya durbuddhiH sahasAharata // 146 / / nirAzA sA zatabale barAkI mRtyumApsyati / iti saMbhAvayantyo'dya zokAviSTA amUrvayam // 147 // zrutveti taM zatabalo'vadhAvat sabalo ripum / kuJjaraM jarjaraM kRtvA tatkSaNAlakSmaNAM lalau / / 148 // prazaste'hni pANDupuraM prApya pANigrahaM vyadhAt / lakSmaNAyA nRpAH sarve tadvivAhamahaM vyadhuH // 149 // catvAro'pi munidAnAdavApuH sukhamadbhutam / jAtismaraNataste'pi sarve prAgvRttamasmaran // 150 // atha pRSTo munIndrastarapahRtya sulakSmaNAm / tasya vidyAdharasyAbhUta ko vRttAntastato vada // 151 // bhagavAnAha sa bhraSTavidyaH kaSTazataM vrajan / kadAcinmunivAkyAni zrutvA buddho'grahId vratam // 152 / / DOORD000000000000000000 For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 000000000000000000000000 krameNASTavidhaM karma dagdhvA dhyAnamayAgninA / nirmalaM kevalaM prApya nivRto'pi kramAdasau // 153 // iti zrutvA munervAkyaM nRpaH saMvinamAnasaH / rAjye zatabalaM nyasyan vratArtha yAvadutthitaH // 154 // tAvacchatavalo'vocat tAtAhamapi saMyamam / tvayA sahAGgIkartA'smi nizcayo'yaM mamAbhavat / / 155 // (yugmam.) tannirbandhamathAvatya svarAjye girisundaram / yauvarAjye ratnasAramabhiSicya mahAmaham // 156 // zrIbalazatabalAvapyubhau jAto mahAmunI / asidhArAgranizitaM pAlayAmAsatuvratam // 157 // athAnyadA rAjyaramAM bhuAno girisundaraH / svapne kalpadrazAkhAgrAsInamAtmAnamaikSata // 158 // pratyUSe maGgalAtodhaiH prabuddho'tha gharAdhavaH / mahat svapnaphalaM dhyAyana prApodyAne jinAlayam // 159 // natvArhantaM bahizcatatale vIkSya mahAmunim / paJcadhAbhigamanatvAzRNot taddharmadezanAm // 160 // saMvegaraGgamApannaH provAca dharaNIdhavaH / ratnasArakumAraM taM vratAbhiprAyamAtmanaH // 161 // so'pi protsAhayAmAsa taM svayaM vratakAkSayA / nivezya rAjye sacivAnujJayA surasundaram // 162 / / jayanandagurUpAnte pravrajyobhau yathAvidhi / aveyake navamakebhUtAmetAvubhau surau // 163 // iti paM0 zrIsatyarAjagaNiviracite zrIpRthvIcandramahArAjarSicarite girisundararatnasAra maharSicaritamaSTamaM bhavagrahaNam / 500GOOGOCOO600660000030000 For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svIcandra cstim|| navamo bhvH| 39900 000000000000000 atha baGgAbhidhe deze tAmraliptI mahApurI / sumaGgalastatra nRpaH zrIprabhA tasya vallabhA // 1 // atha aveyakAt cyutvA girisundaranirjaraH / tasyAH kukSAvavAtArIt dhajasvamAbhimUcitaH // 2 // kAle sAmUta tanayaM prAcIva divasezvaram / svamAnusArAnAmnA ma kanakadhvaja ityabhUt // 3 // ratnasArasuro'pyeSa cyutvA tasyaiva bhUpateH / svayaMprabhAbhidhAdevyAM putratvenodapadyata // 4 // jayasundara ityAkhyA nirmame'syApi bhUbhujA / varddhamAnAvabAptau tau pAvanaM yauvanaM vayaH // 5 // prApatustau paraM prema prAgbhavAbhyAsato mithH| na sA kalA na sA vidyA yAmadhItau na tau javAta // 6 // anyadA suravegAharavegAhrakhecarau / rAdhAvedhakRtAbhyAsau tau kumArAvapazyatAm // 7 // pramUnavarSa taduparyAdhAya khecarau gatau / aho ! surArcitAyetAvityasau paprathe kathA // 8 // sAdhuvAdamiti zrutvA parituSTaH sumaGgalaH / AtmAnaM putriNAM dhurya mene sa vikasanmanAH // 9 // 00000HReceDeep000000000 For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 00000000000000000000000 athAnyadAMvare zrutvA varyatUryamahAravam / yAvad vismitacitto'bhUt sadaHstho bhUmivAsavaH // 10 // AgAtAM nabhasastAvat sabhAyAM khecarAvubhau / pocatustau nRpaM natvA deva ! vaitATyaparvate // 11 // suravegaH sUravegazcAparAparamAtRjau / bandhU pAlayataH zreNiyakhecaravaibhavam ||12||(vishesskm.) zataM zataM ca kanyAnAmabhavattu tayordvayoH / anyadA vatsutau tAbhyAM rAdhAvedhe nirIkSitau // 13 // tatkalAkauzalapItau puSpavRSTiM vitenatuH / tau caitadguNamAhAtmyaM svaparSadi zazaMsatuH // 14 // tadguNazravaNAta kanyAstAH sarvA api caitayoH / kumArayorupayuccevecandharAgamutkaTam // 15 // atha taiH khecaraiH saH kanyAbhizvAnvitau ca tau| samAyAtAM vivAhAya pAgAvAM prahitau tataH // 16 // tataH pramudito bhUpo'bhigamya khecarezvarau / sthAnAzanAyaiH satkRtya tadvivAhamavIvRtat // 17 // suravegotra kanakadhvajAyAdAta sutAzatam / sUravego'pi ca jayasundarAya zataM. sutAH // 18 // anyA api nRpakanyA bahvIstau pariNinyatuH / pratyekametayorjAtA vadhUpaJcazatI tataH // 19 // athAnyadA zubhe ghane sumaGgaladharAdhavaH / nivezya rAjye kanakadhvaja jyAyAMsamAjam // 20 // pravabAja svayaM dharmasAgarAcAryasabidhau / ArAdhayat sucaraNavidhi sancaikasevadhiH // 21 // kanakadhvajabhUjAniH kumArI jayasundaraH / ubhAvaGgIkRtAgAridharmoM pAlayato mahIma // 22 // DOL9000000000000000RECORE For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir havIcandra critm| DOCCOCOCCCCCCGG6GOCT000000 athAnyadA nRpo dezadarzanAlokakautukI / caturaGgacamUyukto babhrAma mahimaNDalam // 23 // grAmAkarapurAdIni bhramannRpazatAnataH / sAketanagaraM prApat krameNa svaHpuropamam // 24 // tatrodyAne jinagRhe natvA zrIvRSabhaprabhum / nirgato drutalAsInaM sa mumukSumavandata // 25 // vidhAya dezanAM tatra virate munipuGgave / tataH kapiJjalo nAma purodhA abhyadhAt krudhA // 26 // budhairvidhIyate dharma iti zarmanibandhanam / tadetaccaNDapAkhaNDamuNDatuNDaikatANDavam // 27 // tathAhi-sarvameva bhavejjIvasadbhAve sa ca nAsti yat / pratyakSAdipramANezcAgrAhyatvena tathA hyayam // 28 // staMbhakuMbhAMbhoruhAdivaccakSuA na hIkSyate / zravasA veNupaNavakaNavacchrayate ca na // 29 // ghrANena gRhyate nApi gandhadhulyAdigandhavat / madhurAmlAdirasavallihyate na ca lolayA // 30 // na parispRzyate zItoSNAdisparzavadanvaham / tasmAjjIvo nAstyevAkSapazcakAgocaratvataH // 31 // nAsti jIvaH kintu pazcabhUtapariNAma eva naratiryakzarIrANAM vyavahAra iti tadukte guravo'vIcan, bho bhadra ! tava jIvAbhAvasAdhakametadvijJAnaM vidyamAnamavidyamAnaM vA ? na tAvad vidyamAnamamUrtatvena, karaNapaJcakAgrAhyatvAt / avidyamAne ca tasmin jIvaH siddha eva pratiSedhakAbhAvAt / anyacca badhirAndhAdibhiranupalabhyamAnA api santi rUpAdipadArthAH tadanyeSAmupalaMbhAcca evaM chadmasthApatyazo'pi jJAnAtizayasaMpannaparamamunipratyakSo'styeva jIvaH / 900CCC0000000000000OO0IOSO For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatha' -- anindriyaguNaM jIvamagrAhyaM carmacakSuSAm / siddhAH pazyanti sarvajJA jJAnasiddhAzca sAdhavaH || 32 || tathA bhadra ! ya eSa bhUtapariNAmazcetanAvyavahArastatra tAni bhUtAni cetanAnyacetanAni vA ? yadi cetanAni tadA siddhA ekendriyAdayo jIvAH athAcetanAni tat kathaM teSAM samudAyenApi cetanApariNAmaH saMbhavati ? yadyeSu pratyekaM nAsti teSAM samudAye'pi nAsti tailamitra vAlukAghANaka, na ca vaktavyaM jalaguDatandulAdiSu pratyekamavidyamAnamapi saMyogena madajananasAmarthyamupalabhyate / pratyekamapi teSAM balavRddhijanakatvena madalezahetutvAt ityAdi savistaramukte munipatinA pratyuttaramalabhamAnaH sthitastUSNIkaH kapiJjalaH / punarbhaNitaM guruNA, bhadra ! na tavaiSa svAbhAvikaH kubodhaH kiMtu tvaM pUrvaduSkRtopanatajAtyandhabhAvena mithyAtvodayapracchAditabhayena kezavAbhidhAnamAtulena duHzikSito'si / atha puruSottamabhUpo natvA munipaM vyajijJapaceti / bhagavan ! kimanena kRta pUrva yasyodiyAya phalam ! // 33 // munirAkhyadatra bharate AsId dAsIkRtArinikuraMbaH / vIrAGgada iti nRpatirnijapratApAdharitatapanaH // 34 // sakalaguNasaGgato'pi dvijeza iva lakSma no jahau jAtu / pAparddhidUSaNamasau calitastaddhetave'nyedyuH || 35 // mRgayAkRte pravavRte nihanyamAneSu raGkuzazakeSu / ekastu kolabAlaH kApi nikuJje nilIyAsthAt || 36 || sa ca tadvadhAya vizikhaM tatazca cikSepa niHkRpo bhUpaH / yAvat pazyati gatvA ta tAvad dhyAnino'tra kasyApi ||37|| sAdhoH padAntare taM patitamiSaM vIkSate na taM ca kirim / saMbhrAnto'sau dadhyAvaho ! mahAduSTacarito'ham ||38|| (yugmam.) For Private and Personal Use Only // 64 // Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caritam // SODGCARRESERIODES munighAtapAtakena spRSTo'smi manAe na ceti nidhyaayn| munipAdapaGkajeSu nyapatad vinyaavntkaayH|| 39 // kSamayAmAsa munivaraM pApena mayA kRto'yamaparAdhaH / tanme prasIda yadbhavadake kSiptaM mayAsti ziraH // 40 // iti cATuparo bhUpo dhyAnaM saMpUrya sAdhunA bhnnitH| mAbhaibhUvallabha ! yat saroSatoSA na khalu munayaH // 41 // navaraM zRNu madvacanaM karikarNacaleSu bhogayogeSu / pApAraMbheSu ratiM kartuM kSaNamapi na te yuktam // 42 // iti munivacasA buddho labdhvA bodhi dadhau sa gRhidharmam / vIrAGgadabhUmidhavaH svamano nirmAya nirmAyam // 43 // tatra jinapriyanAmA zrAddho nRpateH sasarja sAhAyyam / jinapUjAdiSu tenAmanyata taM gurudhiyA bhUpaH // 44 // asti ca tatraiva pure mohananAmA ca nAmabhRcchrAddhaH / zrAvakakulAnujIvI jinapiyastena bhaNito'tha // 45 // darzaya me taM nRpati yattanizrAsthito'smi nishcintH| tenApi tathA vihite rAjJA pUjAdiSu niyuktaH // 46 // nRpasaMmata iti jAtaH zeSajanasyApi gauravasthAnam / yat svIkRto mahadbhirmahItale ko na mahanIyaH // 47 // rAjyAImanyadA vIrasenamAjamanusmaran bhUpaH / nirviNNakAmabhogo viracitavaracaraNapariNAmaH // 48 // napeNa mohanaH prokto dharmAcArya gaveSaya / yena taccaraNopAnte apaye saMyama mudA // 49 // nidadhyau mohano'pyevaM mamainaM bhUpati vinA / na sukhAjIvikA tena zaThottaramado'vadat // 50 // deva ! saMpati ko'pyatra dRzyate na tathAvidhaH / guruyaM potavat zritvA tIryate bhavasAgaraH // 51 // 10000000000000000000000000 taM yattanivAsthiauravasthAnam / yatakAmabhogo virA For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0 0 80900CA0000000 duSkaraM zramaNatvaM ca manaH pavanacaJcalam / tad varaM gRhidharmo'yaM yaH samAcaryate tvayA // 52 // virAdhitavratAnAM syAdananto bhavavAridhiH / bhraSTasya maJcakAt pIDA na tathA syAd yathA gireH // 53 // ataeva bhavodvigno'pyaGgIkurve na saMyamam / pauSadhAdhairyathAzakti gRhidharma samAzraye / / 54 // tamavajJAya bhUpo'tha sadyo'pAkSIjinapriyam / sa ca protsAhayAmAsa saMyame vAsavaM bhuvaH // 55 // itazca jayakAntAho munistatrAgamat tadA / samaM jinapriyeNorvIpatiH saMyamamAdade // 56 // niratIcAracAritramanupAlyAyuSaH kSaye / mahAzukre hareH sAmAniko'bhUd bhUpatiH suraH / / 57 // maharSINAmatha cchidrAnveSI dveSIva mohanaH / doSavAdI pramAdI cAjJAnI mAnI ca sarvadA // 58 // vindhyAdrau tuGgamAtaGgo mRtvA kAlena so'bhavat / dattaH sa zabarairbaddhA mathurezanarezituH // 59 // prAgjanmAbhyAsataH sAdhupratyanIkastadApyabhUt / vIkSyodyAne'nyadA sAdhuna krudhA tAnabhidhAvitaH // 6 // patito'gAdhaga yAM mRtvA zyeno'bhavat tataH / tatastRtIyaM narakaM tataH siMho'bhavad vane // 61 // tato'pi dvitIyazvabhre sAgaratrayasaMmitam / prapUryAyurmahAduHkhAt tata uddhRtya sonabhRt / / 62 // zrIdhanAbapure kAmadattAkhyavaNijo gRhe / vasudattAhakAntAyAM putratvenodapadyata // 63 // sumitranAmA tAruNyaM varddhamAnaH kramAdagAt / prAcyakarmAnubhAvena duHkhadaurgatyabhAgabhUta // 64 // BOG303000583333509003OC500 For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir candra critm|| 30000000000000000000000000 jinapriyasuro'pyeSa tasminnetra purottame / vinayandharasaMjJasya mahebhyasya suto'bhavat // 65 // guNandharAbhidhaH so'pi kramAt saMpApa yauvanam / prAgbhavAbhyAsataH prema sumitre tasya cAbhavat // 66 // paJcatvaM prAptayoH pitroranyadA sa guNandharaH / kSINavittaH krameNAyamabhUt paribhavAspadam // 67 // guNandharo'nyadA mitramUce rucirayA girA / gatvA dezAntaraM kuvoM yadAvAM draviNArjanam // 68 // zAThyavRttyA sumitro'pi pratyapadyata tadvacaH / calito paNyamAdAya paradezaM dhanaiSiNau / / 69 // ulladdhyAnekaviSayAn pApatustau mhaattviim| sAthai AvAsite tau ca prematuH kautukAd vanam // 70 // uduMbarasya cchAyAyAM zayitau pallavAsane / guNandharasya nidrA''gAditarastu palAyitaH // 71 / / Atto guNandharo bhillaiH sa ca sArthapuro vadan / palAyata janA ityuccaran sArthamacAlayat / / 72 / / svayaM tadvibhavasvAmI jaatshchlvidhaantH| Alokito'smyahaM snigdhadRzA saMprati vedhasA // 73 / / iti sazcintayanneSa yAvadAste mudAspadam / tAvad dAvazikhI madhyandine vyApanabhaHstalam // 74 / / dagdhAni sarvabhANDAni naSTAH sarve dizo dizi / jIvamAdAya naSTasvaH sa palAyiSTa duSTahRt // 7 // kSuttRTpIDAtapaklAntaH sumitro'tha girestaTam / prayAtastatra zabarairbaddha ArmeNa carmaNA // 76 // trirAtrAdatha muktastairbhikSAvRtyAbhramad bhuvam / pApAnAM karmaNAM yasmAd bhavedevaMvidhA gatiH / / 77 / / rastu palAgi { / Alocita janA For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0000000000 tathA vizvastamupto'sAvitazca sa guNandharaH / prabodhya pallIpatinA'pRcchayata prathitAM kathAm // 78 // yathAsthitamathAcakhyau vRttaM pallIpateH puraH / sumitrastatra sarvatra zodhitastena yatnataH // 79 // tamapazyan dadhad duHkhaM pallIzastamabubudhat / cakre cAtucchavAtsalyaM tasya sthaanaashnaadibhiH|| 80 // evaM tatreSTagoSThIbhirnItAH katyapi vAsarAH / sahasravedhipallIzastasmai cAdAnmahArasam // 81 // avadat sa ca taM tAratraputAmrAyasAmapi / aklezenAsya lezena jAyate hematA kSaNAt // 82 // anyadApRcchaya pallIzaM rsaalaabusmnvitH| tatsAhAyyAd yayau vIrapuraM vIraziromaNiH // 83 // tatrAsau sArthamArgAvalokanavyApto nizi / tiSThatISTaviyogAttoM yAvat tAvadathAnyadA // 84 // kSuttaSAtaH sumitro'sya durdazo darzanaM gataH / guNandharasya sa zaThaH kaNThamAzliSya cArudat / / 85 // (yugmam.) AzvAsya pRSTo vRttAntamavadat so'pi tatpuraH / tavAgatA tadA nidrA bhillaghATI tadotthitA // 86 // baddho bhillairahaM naSTo'vasaraM prApya kahicit / anveSayaMstvAmatrAgAM diSTayA'dya milito'si yat // 87 // rasalAmAvadhi svIyaM vRttamAkhyad guNandharaH / tasmai sa rasamAditsuH zaThaH sphuTamado'vadat // 88 // rasasyAlAbu kutrApi vayasya ! nyasya nizcitam / Ava dezAntaraM kurvo draSTuM vividhakautukam // 89 // iti nizcitya tau paNyAnyAdAya vividhAnyubhau / tAmraliptI gatau tatra bhUyAllAbho'bhavat tayoH // 90 // 0 GGOOO60366GG5036393533003 // 6 // DOGE For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svIcandra caritam // S60650EOlakahara tato'pi yAnamAruhya cInadvIpaM pratasthatuH / bhUribhANDAnyathAdAya calitau nijamaNDalam // 91 // tIrNaprAye payorAzau sumitro dadhyivAniti / guNandharaNAmunAhaM mahAmi payasAM nidhim // 92 // bhavAmi sarvavibhavavibhurityutthito nizi / tanucintAkRte yAnaparyantasthAyinaM ca tam // 13 // nirIkSyAbdhau kSiped yAvad tAvat svkrmdosstH| sa eva patito'bhodhau hI pApAnAM kutaHsukham // 14 // taM tathAvasthamAlokya vilalApa gunnndhrH| hA hA mama vayasyasya kimakANDe'pyado'bhavat // 95 // zocanne krameNAgAt tAmraliptyAM guNandharaH / jJAnavAMstatra dharmarSistamevaM pratyabubudhat // 96 // yatkRte tapyase vatsa ! tasya tvaM zRNu ceSTitam / mupto mukto bane yena kumitreNa dhanecchayA // 97 // yanAbdhau kSeptumiSTastvaM tatrApatat sa eva tu / Apatsu pAnti puNyAni prAgbhavopArjitAnyaho ! // 98 // jinapriye mohanasya mAtsarya yat purApyabhUt / tadabhyAsAt sumitrasya dveSa AsId guNandhare // 99 // kRtAnatirathApRcchanmunicandraM gunnndhrH| prabho ! so'bdhau tadA mRtvA sumitraH kodapadyata ? // 10 // bhagavAnAha sAketa pure viprasuto'bhavat / jAtyandhaH kezavo nAma sa saMpratyasti duHkhabhAka // 101 // guNandharo bhavodvigno munestasya padAntike / zrAmaNyaM prAppa cAdhItya jAto'nUcAnapuGgavaH // 102 // so'haM yuSmatmabodhAya viharaviha cAgamam / AkhyAtametadAkhyAnaM kezavasya dvijanmanaH // 103 // DOE 5000000000000000000008 For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vIrAGgadanRpo'pyaSa saptamasvargatazcyutaH / jAto'traiva pure rAjA puruSottamasaMjJakaH // 104 // zrutveti vasudhAdhIza vAcaM vAcaMyamezituH / saMvigno viSayodvigno'bhyArthayat saMyamazriyam / / 105 / / bodhi prApya munervAcA prAJjalaH sa kapiJjalaH / prAha prabho ! mamApi tvaM dehi dehihitaM vratam / / 106 // punaH papraccha puruSottamaH pRthvIpatirmunim / kapiJjalena bhagavan ! kimAcIrNa purA bhave ? // 107 // gururAkhyad vasantAkhya pure'sau zrAvako'bhavat / zivadevAbhidho brahmacAryaNuvratadhArakaH // 108 // vyudgrAhito mohanena mAtsarye muniSu vrajan / mRtvA kilviSiko jAtazcaNDAleSu tato'bhavat // 109 // tato dhUmaprabhA pRthvyAM nArako nirgatastataH / jAtaH kapiJjalastena prItirasyAsti kezave / / 110 // atastadvacasA tyaktvA dharmameSa kulAgatam / zizrAya cArvAkamataM kusaGgo hAtha hAnikRt // 111 // RjutAvAn nijAM jAtiM smRtvA buddhaH kapiJjalaH / kezavastu ciraM ghoraM saMsArAbdhi bhramiSyati // 112 // iti zrutibhyAmAkarNya puruSottamabhUpatiH / kapiJjalAdyairbahubhiH pratipanno'nagAratAm // 113 // iti kanakadhvajarAjA zrutvA dRSTvA ca taccaritrANi / saMvigno nijarAjye'bhiSicya putraM puruSacandram // 114 // jayasundareNa sAkaM saMyamamAdAya niSkalaGkatayA / pratipAlya ciraM mRtvA vijayavimAne'bhavat tridazaH // 115 // tatra dvAtriMzanmitasAgarasaGkhyAyuSau nirastarUpau / ahamindratAsukhajuSau tau samayaM cAtyavAhayatAm // 116 // iti paM0 zrIsatyarAjagaNiviracite zrIpRthvIcandramahArAjarSicarite kanakadhvajarAjarSicaritaM navamaM bhavagrahaNam / For Private and Personal Use Only | // 67 // Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir pRthvIcandra dazamo bhvH| { athAdeze caMpAyAM jayo nAma nraadhipH| tasya priyamatI devI devIva bhuvamAgatA // 1 // mitho ghanaprematantusyUtayoriva caitayoH / ratayorAIte dharme jagmuH katyapi vaasraaH||2|| cyutvA vijayato'thAsau kanakadhvajanirjaraH / jAtaH priyamatIdevyAM putratvena zubhodayaH // 3 // tataH priyamatI devI suptA svamamagAditi / nijasiMhAsane'dhyAsya rAjJA mUrdhni mama svayam // 4 // maNisvarNamayo bhAsvAn mukuTo viniveshitH| prabuddhA sA nRpAyAkhyat taM svamaM jagaduttamam // 5 // (yugmam.) so'pyAha sma mahAbhUpaH manuste bhavitA priye!| grISma vanyadA bhUpaH priyamatyA samanvitaH // 6 // vidhAyodyAnavApISu jalakelimahaM ciram / tato rasAlavRkSAdho nyaSIdajayabhUpatiH // 7 // (yugmam ) vipaJcI vAdayantaM taM vIkSya kAcit surI bane / saubhAgyAtizayenAbhUd bhUparUpe'nurAgiNI // 8 // parastrIvimukhenAtha niSiddhA bhUdhavena sA / vazA galatpremapAzA nirAzA vivazA gatA // 9 // prastAvaM punarAsAdya sA surapramadAnyadA / kRtvA priyamatIrUpaM punarbhUpaM samAgatA // 10 // 2000000000000000000000000 For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 0000000000000000000000000 nyAyinAjJAyi rAjJApi neyaM priyamatI priyA / kintu sA vyantarI manye tapeNAtra cAgatA // 11 // dhyAtveti muSTiprahatAM vihastAM ca vidhAya tAm / nirastAM svepsitaprAptenRpatirniravAsayat // 12 // devIsamagato bhUpo'pyapazyaMstatra tAM priyAm / viSaNNo'cintayajjahe hA kenApi mama priyA // 13 // zodhayannapi sarvatra yAvannAmoti sa priyAm / jagrAha tAvannRpatiH svacitte cetyabhigraham // 14 // priyAsamAgamAdUrdhvaM na sthAsyAmyaSa saani / pratipatsye parivrajyAM tyaktvA rAjyadhanAdikam // 15 // ghorAraNye vimuktAtha vyantaryA priyamatyasau / vyAghrasiMhavarAhAdibhayavepitamAnasA // 16 // vilapantI priyamatI calantI viSame pathi / kSuttuTtApAturA bAda tApasIbhirvilokitA // 17 // AzvAsya kulapatyane nItA tena nijAzrame / sthApitA bahumAnena kiyantyapi dinAni sA // 18 // athAnyadA kulapatI rAjI tAM vRddhatApasaH / zrIpuraM prApayad garbhabhArAlasalasatkramA // 19 // tadudyAnasthite cAhadgRhe sAIntamAnamat / tadA tatrAgatA kAcit zrAvikA jinasundarI // 20 // sAdharmiki ! tvAM vande'hamityullApaparAyaNA / jJAtvA taccaritaM sApyAzvAsya ninye'tha tAM gRhe // 21 // dhanaJjayamahebhyasya gRhe sA tasthuSI sukham / nAjJAsIt pativizleSAdikaM duHkhaM tu kizcana // 22 // pAvRTakAlobhyadA''yAsId viyuktajanadurjanaH / smRtvA pati rudantI tAM jinamundaryabUbudhat // 23 // llllmtt // 18 // For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pIcandra caritam // 00000000000000000000000 prAmUta tatra putraM sA pitRgeha iva sthitA / dhanaJjayo jayotkarSAvahaM janmamahaM vyadhAt // 24 // kusumAyudhanAmnA'sau rUpeNa kusumAyudhaH / kramAt trivarSadezIyaH sAtastadgRhe zizuH // 25 // ito vAsavadattAkhyaM sArthavAhaM tataH purAt / caMpApurI jigamighu zreSThayAcaSTa dhanaJjayaH // 26 // bhrAtaH ! putrImimAM tanme caMpAM saMpAdaya drutam / pratipanne ca tenAsau calitA svapurI prati // 27 // athAntarA samAyAte nagare zivavarddhane / sabAlApi rasAlAdhaH sA bAlA yAvadasvapat // 28 // itastannagarasvAmI sundaraH sodarAnvitaH / vihAya hayahastyAdi prAbhavaM prAvrajat svayam // 29 // Rte rAjyocitaM putraM paJca divyAni mantribhiH / abhiSiktAni te rAjye'bhiSiktaH kusumAyudhaH // 30 // sArthavAhastaccaritraM mantriNAM purato'vadat / nRpamAtRSvasuH putraM te'pyavetya pramodataH // 31 // mahAmahena taM bAlaM mahIpAlaM vyarIracan / samantAt sarvasAmantAH praNemustaM kRtAdarAH // 32 // ito'vantIpurasvAmI nRpatI rAjazekharaH / zrutvA''gAt tatra ta bAlaM bhUpAlaM svabalAnvitaH // 33 // jighRkSustasya tadrAjyaM tatpuraM payaveSTayat / lubdhAtmAno na yadvarNamavarNa gaNayantyamI // 34 // atha vAsavadattAkhyaH sAthavAhaH kiyaddinaH / gatazcaMpApurIM tatra jayanAmno mahIpateH // 35 // priyamatyAzca kusumAyudhasya navabhUbhujaH / vRtAntamAkhyadakhilaM vismayAt taM nRpo'zRNot // 36 // (yugmam.) seeD0000000000000000000 mahAmahena tAntraNAMpuratI jAtrabhiH / For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 300000000000seeoooooooooor sasainyo jayabhUpo'tha jagAma zivavarddhanam / militaH sa pramodena tatra putrakalatrayoH // 37 // tatraiva priyamatyAzca janako janakoTibhiH / mAnatuGganRpo'pyetastavRttaM jJApito'khilam // 38 // rAjazekharabhUpo'pi zrutvA vyatikaraM ca tam / vilakSaH kSAmaNAhetorjayarAjamupasthitaH // 39 // ajJAtavRttena mayA tvatsutopari yatkRtaH / mudhA samarasaMraMbhastabhUSAmarSavarjitaH // 40 // evaM sarve'pi saMbhUya maitrIbhAvaM mitho'zrayan / cakraH zakrasamA bhUtyA bhapAstatra mahAmaham // 41 // bahUnAM bhUpatInAM yat tatrAbhUt saGgamaH pure / tena tannagaraM khyAtaM rAjasaGgamanAmataH / / 42 // rAjazekharabhUpo'tha kanyA dvAtriMzataM nijAH / kusumAyudhabhUpAya pradadau mudadausthyataH // 43 // anyadA samavAsApat tatpurodhAnasImani / bahuziSyaparIvAro guNasAgarakevalI // 44 // jayAdayo nRpAH sarve taM vanditumathAgaman / zuzruvuH prayatAstasya dezanAM klezanAzinIm // 45 // prabuddhA buddhimanto'mI sarve'pi vasudhAdhavAH / dattvA rAjyAni kusumAyudhAya parivavrajuH // 46 // kusumAyudhabhUjAnirbhuva ekAtapatratAm / kurvANo'IcchAsanasya parAmunnatimAnayat // 47 // atha tasyAvanIbhartR rAjazekhararATsutA / sphuradguNAvalI paTTarAjhyabhUta kusumAvalI // 48 // jayasundaradevo'syAH kukSau sarasi haMsavat / avAtaracchikhisvapnasUcito nicito guNaiH // 49 // TTTTTTTTTTTTTTTT // 69 // For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRthvIcandra lcritm| rmaay niHzeSalakSaNopetatanuH sa tanubhUrabhUt / pitA kusumaketvAkhyAM prAdAt tasmai mudAnvitaH // 50 // varddhamAnaH kramAt kAmamAmanat sakalAH kalAH / prasphuradgurulAvaNyaM sa tAruNyaM vayo'zrayat // 51 // nRpo'tha mathurAdhIzo mahAkIrtirmahAdyutiH / mahAmAtyena kusumAyudhabhUpaM vyajijJapat // 52 // devAsmAkaM sutA iSTAH ziSTA aSTAvaniSThurAH / parAparAmbAprabhavA lasaddhIvibhavAzca tAH // 53 // etA udagravadagdhyamugdhAH snigdhA mitho'vaham / na ko'pi vazamAnetuM kSamate bhUpabhUH param // 54 // zrutvA kusumaketozcAtyadbhutaM guNavaibhavam / taddhyAnArthakatAnAstAH stuvate'muM muhurmuhuH // 55 // tat sarvathApi kusumaketuM saMpreSya satvaram / manaso nivRtistAsAM karttavyaiva kimucyate // 56 // yAvad datte bhuvo bharttA tasmai prativacaH priyam / jayatuGganRpastAvat taM dUtena vyajijJapat // 57 // rAjannAjanmasaMsiddhasphuradguruguNavajAH / SoDazoditatAruNyAH kanyA naH santi saMprati // 58 // ukto naimittikenAsAM dviSTAnAmapISTadaH / guNairanUnastvatyUnurvaro vipulavaibhavaH // 59 // tatpANigrahaNAyAsAM kanyAnAM prahiNu prabho ! / sutaM kusumaketuM svaM parivArayutaM javAt // 6 // atrAntare ca sAketapatimantrI nRpaM jagau / dikkanyA iva naH santi sutA aSTau guNairyutAH // 11 // tAsAM varakRte tat tvAM deva ! vijJApayAmyaham / sutaH kusumaketustadvivAhAya prahIyatAm // 62 // GGGGGGGGGGGGGGIOCOCCCOCCO For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Uce nRpaH kumAro'yamekastat kutra yAtvayam / trayo'pyaladhyA yadamI ekatra preSyate yadi // 63 // dvayorhalA bhavet taddhi buddhimAn mantryathAlapat / kumArastiSThatAdatrAyAsyantyetAH svayaMvarAH // 64 // ( yugmam.) sarveSAM priyamevaitaditi bhUpaH prapedivAn / prAptAH svayaMvarAstAstA upAyaMstAvanIzasUH // 65 // ramamANaH samaM tAbhirdoguntaka ivAmaraH / vicakSaNaH kSaNamiva kumAro'gamayat samAH // 66 // purandarAdizramaNapaJcazatyA samanvitaH / atrAntare samAgacchadudyAne sundaro muniH // 67 // kusumAyudhabhUpastaM natvA zuzrAva dezanAm / prabuddhaH mAha kusumaketuM nAmnA nijaM sutam // 68 // vatsa ! svaccha, samAdatsva rAjyabhAraM samAhitaH / zrIsundaragurUpAnte yenAhaM syAM vratodyataH // 69 // Akhyat kusumaketustvAmantareNa pitaH ! kSaNam / na sthAtumIze tadahaM tvayAdAsya saha vratam // 70 // tannirbandhaM tato'vetya saJjAtavratanizcayam / devasenakumAraM drAgabhiSicya nije pade // 71 // kusumaketupramukhaMrnarapaJcazataiH samam 1 prAvAjIdasta kusumAyudhaH sa kusumAyudhaH // 72 // ( yugmam- ) anyadA guruvAkyena prapannaH kusumAyudhaH / sabhvavAne ekAkivihArapratimAM muniH // 73 // grAme kApi zUnyagehe sa kAyotsargamagrahIt / pradIpanAzinA dahyamAno'pi sthiramAnasaH // 74 // na cacAla zubhadhyAnAnmanAgapi mahAmuniH / samAdhimRtyunA mRtvA sarvArthe tridazo'bhavat // 75 // For Private and Personal Use Only 99363396 // 70 // Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pRthvIcandra 300000ML IDOL 19900900 www.kobatirth.org atha zrIsundarAcAryaH zukladhyAnAgninA drutam / dagdhvA karmendhanaM labdhvA kevalaM siddhimAptavAn // 76 // kRtvA saMlekhanAM tIvrAM kusumAt keturapyayam / anuttare vimAne'bhUd vibudho jagaduttare // 77 // trayastriMzatsAgarANi tatra sthitvA hi tau sukham / avatIya sakRt siddhiM prApsye cAcirAdapi ||78 || iti paM0 zrI satyarAjagaNiviracite zrI pRthvIcandramahArAjarSicarite zrIkusumAyudharAjarSicaritaM dazamaM bhavagrahaNam / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 00334 15009 caritam Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazo bhvH| eceeD80000000000000 athAsti kozale deze'yodhyA nAma mahApurI / harisiMho nRpastatra tasya padmAvatI priyA // 1 // itaH sarvArthatazyutvA kusumAyudhanirjaraH / vimAnasvamataH padmAvatIkukSAvavAtarat // 2 // pUrNe kAle prazaste'ti sukhaM pAsUta sA sutam / vyadhAt tasyAbhidhAM pRthvIcandra ityavanIdhavaH // 3 // krameNAbhyastasadvidyo'navadyacarito'tha saH / * avApat taruNInetrajIvanaM yauvanaM vayaH // 4 // kanyAH SoDaza bhUpo'tha kumAraM paryaNAyayat / nRsiho harisiMhastaM mahAmahapurassaram // 5 // jyAyasI preyasI tasya mAtulasya sutA'bhavat / jayadevasya lalitasundarItyabhidhAnataH // 6 // pathavIcandraH punarbhogavimukhaH strISu no ratim / manAgapyabhajacceti dadhyau cetasi santatam // 7 // aho ! pitRbhyAmeSo'smi rAgAbdhau pAtitaH katham / yadetA dayitA naiva mAM vimuJcanti jAtacita // 8 // kathaJcita tadapAyena preyasIH pratibodhya tAH / pratipadye parivrajyAM kuryA svahitamAsA // 9 // tato'naM nirmitAmandadharmakarmecchamaGgajam / matvA mohAdazrumizranayano janako'bravIt // 10 // 9000000000000000000 // 7 // For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pRthvIcandra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir are ! svacchaadsemAkaM tAvad vArddhakamAgatam / tvaM tu rAjyaramArAmAsamAgamaparAGmukhaH || 11 | tad vicArya yadatra syAducitaM kathayAzu tat / tvayi rAjyadhare'dyApi yad vayaM rAjyalolupAH || 12 || tIraM loke na cAyaM naH kulakramaH / prAvrajan pUrvajA yannaH sarve rAjyadhare'Ggaje / / 13 / / tat svIkuru tvamAtmIyaM rAjyaM mA prArthanAM vRthA / kArSIrnaH sa iti zrutvA tat pitroktaM tathA'karot // 14 // tato nivezito rAjye pRthvIcandro mahAmahAt / modante sma janAH sarve tadrAjyaM vIkSya vismitAH // 15 // atha pRthvImahendre'smin pRthvIcandre pRthudyutau / pRthvIM zAsatyanyadaitya sudhanA''khyo vaNigvaraH ||16|| prANamat prAbhRtenopati viracitAJjaliH / saMmAnya nRpo'pRcchadArye brUhi kizcana // 17 // ( yugmam.) so'pyAha kurudeze'sminnasti hastipuraM puram / purapradhAnastatrAsInmahebhyo ratnamaJcayaH || 18 || sumaGgalA priyA tasya tayoH putro'bhavad varaH / tasmin garbhasthite mAtA svapre kSIrArNavaM papau // 19 // guNasAgara ityAkhyA pRthivyAM paprathe'sya tat / krameNa varddhamAno'sau prapede madhyamaM vayaH // 20 // paramAjanma bhogeSu virato guNasAgaraH / cakre ramAsu rAmAsu na manAgapi mAnasam // atha tatra puresbhUvan mahebhyA aSTa vizrutAH / teSAM putryo'bhavannaSTau tAstAruNyamaguH kramAt // aSTApi tAH sutA vIkSya kumAraM guNasAgaram / baddhAnurAgAstatroccaiH pratyajJAsuzca taM patim // 21 // 22 // 23 // For Private and Personal Use Only caritam // Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0000000000000000000000000 tAsAM taM nizcayaM jJAtvA pitaraste kanInijAH / guNasAgarasaMjJAya mahebhyAkabhuve daduH // 24 // vAtAyanagato'nyeArdadarza guNasAgaraH / mRrtta dharmamiva prAptazamaM vAcayamaM javAt // 25 // kApyapazyamidaM rUpamityUhApohasaGgataH / prAg janma nijamasmArSIt zrAmaNyaM ca purAkRtam // 26 // tato viziSTasavegaraGgasaGgatamAnasaH / pitaro smAha na sthAtuM kSame'haM bhavacArake // 27 // tat prasadya vratAdAnAnumati me prayacchatam / pAhatustau vatsa! kiM te sAMprataM yauvane vratam // 28 // atha ced vatsa nirbandho vrate te na nivartate / tadodvAhya priyAH pazcAt kuryAstUrNa svamIpsitam // 29 // pratipadya vacaH pitroH kumAro guNasAgaraH / mahAmahena tA aSTAvapi kanyA vyavAhayat // 30 // pANIn gRhItvA kanyAnAmasau mAtRgRhe sthitaH / prAvarttata purastatra nATakaM citrakRt tadA // 31 // guNasAgarastu nAsAstimitAkSaH saMyatendriyagrAmaH / dadhyAvekAgramanA munirbhaviSyAmyahaM prAtaH / / 32 // evaM tapaH kariSye tathA vidhAsyAmi gurujane vinayam / vratayogeSu yatiSye sthAsyAmi dhyAnaniyameSu // 33 // evaM nibhRtaM dhyAyan smaran zrutaM pUrvajanmanAbhyastam / pratipadya bhAvasaMyamamabhaGgasaMvegarasasiktaH // 34 // uditoditavizadatarAdhyavasAyavazo'nusamayameSa muniH| nirdagdhaghAtikarmA kevalamamalaM kSaNAdApat // 35 // praNayinyo'pi navAstA astaakhilkrmdhrmsntaapaaH| pratipannabhAvacaraNA iha kevalasaMvidamavindan // 36 // 0000000000000000000 // 72 // For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra thvI candra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatkevalamahimAnaM karttumathAjagmuranimiSAdhIzAH / nedurdivi dundubhayo bhejurbhavyA mudamamandAm || 37 || tadvIkSya ratnasaJcayasumaGgale api tathA sutavadhUnAm / kevalavibhavaM te api muhurmuhustadanumodanayA // 38 // saJjAtakarma lAghavavazena suvizuddhasaMyamarasena / prakSAlitakarmamale lebhAte kevalamanantam // 39 // ( yugmam ) ityetat tatra nRpate ! vijJaptaM sAMprataM mahAzcaryam / bhUvallabho'pi tadidaM nizamya samyag vibhAvayati // 40 // guNasAgaraH sa satyaM guNasAgara eva yena nijakAryam / saMsAdhitaM kSaNena kSayeNa duSkarmajAlasya // 41 // jAnannapyeSa kathaM patito rAjyAkhyakUTayantre'smin / gurujanadAkSiNyavazAdudA stimAnAtmakArye'pi // 42 // tadahaM kadA prapatsye bhavamathanIM bhagavatIM mahAdIkSAm / samazatru mitravRttiH kadA cariSyAmyanirbandhaH || 43 // iti bhAvanAvazAtmA kSiptvA kSaNato'pyazeSakarmANi / pRthvIcandramahIndraH prapedivAn kevalajJAnam // 44 // zrutvaitat taccaritaM SoDaza vIpateH priyA api tAH / saMvegaraGgasaGgatamanaso'vApuH paraM jJAnam // 45 // harisiMho'pi mahIbhRt padmAvatyA samantrito'pi tadA / kevalivacasA kRtakarmanirjayaH kevalamavApat ||46 // atha sudhanasArthavAho vyajijJapat taM tadA maharSIndram / pRthvIcandraM bhagavaMstava guNasAgaramaharSezva // 47 // sodarayoriva sAmyaM sAmyanidhe ! dRzyate kathamihedRk ? | kevalya jalpadbhavaM kusumAyudha ityahaM pUrvam // 48 // ( yugmama . ) AsId guNamaNisindhurbandhurme kusumaketuriti nAmnA / sa ca guNasAgara ityayamabhUd yathArthAbhidhastatra // 49 // For Private and Personal Use Only caritam / Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir tadakhilAmiheti hetormama tasya ca dRzyamasti sAdRzyam / zrutveti sAdhumadhuno'pyadhunot sudhano vacaH svshirH||50|| saMprAptaparamabodhaH so'dhaHkRtaduSkRto'tha gRhidharmam / pratipadya hRdyamabhavadatrAmutrApi zarmapadam // 51 // anekalakSANyabdAnAM kaivalyaM pratipAlya te / pRthvIcandrAdayaH sarve zivazriyamazizrayan // 52 // iti paM0 zrIsatyarAjagaNiviracite zrIpRthvIcandramahArAjarSicarite guNasAgara-pRthvIcandra kevalotpattivarNanamekAdazaM bhavagrahaNam / zrIpRthvIcandracaritaM samAptam / SLCCCCODECORDER misamme 900000000000000000000000 For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRthvIcandra mins atha granthakartuH prshstiH| caritam / anmnubaniwaranasi- pRcIcandramahImahendrayatinazcaitaccaritraM satAM zrotRNAmaghanAzanaM prazamitapatyUhapUraM sadA / ye zRNvanti samAhitAtmamanasaH prakSINasAhasaste zreyaH paramAM zrayeyuracirAniHzreyasasya zriyam / / 1 // kundandUjjvalakIrtimaJjulatare rAkAgaNe zrImati zrImantaH shucishemussaavishdtaavaacsptiprtyyaaH| nAnAgranthanibandhabandhuragiro bhAsvadguNAlIbhRto rAjante sma guNAt samudraguravastejaHzriyA bhAsurAH // 2 // tatpaTTodayabhUmibhRdvaraziraHzRGgArabhAsvatprabhAH zrIsUrIzvarapuNyaratnaguravaH puNyazriyA pezalAH / tacchipyo likhati sma vismayakaraM zrIsatyAdirAjAhvayoM'bhodhyagnISuvidhRnmite zaradi tadvAcyaM caritraM budhaiH // 3 // prAkRtabandhenaitacaritaM racitaM hi pUrvakavivaryaiH / mugdhAvabodhakRtaye vyadhAmihAnuSTubAdividhim // 4 // vidhAya gumphametasya caritrasya yadarjitam / sukRtaM tena bhUyAd me bodhilAbho bhave bhave // 5 // yallakSaNAlaGkArAdihInametad bhavet kacit / paraM prasAdamAdhAya sudhIbhiH zodhyameva tat // 6 // nAdRSyavaiduSyavibhAsanAya kavitvavedagthyanirUpaNAya / vyadhAM kathAmAtranivedanAya caritrametat prmlpbuddhiH||7|| 000000000000000-0000000000 For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org tileSu kRSNAni tuSe tRNAni yathaiva saGkhyAtumalaM na ko'pi / tathA maduktiSvapi dUpaNAlIM sA cintanIyA na paraM sudhIbhiH // 8 // kiM vA'tha tatprArthanayAnayA me santo guNeSveva kRtAdarA yataH / mudA sadA modate manorame sume ramerannanu SaTpadAlayaH // 9 // paTcatvAriMzadagrayANyaSTAdazaiva zatAni ca / sarvAgraM lokamAnena pramANamiha nizcitam || 10 // iti granthakarttuH prazastiH / saM0 1535 varSe mAghe sitadazamyAM gurauM agreha zrIahammadAvAdanagare zrIpUrNimApakSavibhUSaNa - zrIguNasAgarasUri paTTAlaGkAra - zrI pUjyazrIguNasamudrasUrayastatpaTTodaya girimihirakaraNayaH zrIpuNyaratnasU rivarAH saMprati vijayante / teSAM vineyavaryeNa satyarAjagaNinA likhitamidam / ciraM caturakoTIrairvAcyamAnaM jayatvidam / saccaritraM vimugdhAnAmavabodhavidhAyakam // 1 // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only // 74 Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - - - - - - - prkttippik - - - - - - aamllmrN For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir recent G IC IIIIIIIIC FAITH || tgunngnnaalu I atukuloo tn For Private and Personal Use Only