________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
WODOOOO0000000000000000€
चित्रं सचिव ! यद् विद्यमानेऽप्येकमभौ परः। विधीयते नृपस्तत् त्वत्पभोः कोऽस्ति मनोरथः ॥ ५० ॥ तत् तत्त्वं कथ्यतां मन्त्रिन्नेतचित्रमहो ! मम । अवोचत् सचिवोऽप्येवं यत् कुमारावधार्यताम् ॥ ११ ॥ अस्यामेव महापुर्या श्रीकेतुरिति भूपतिः । विजयन्ती जयन्तीव जयन्तीमस्य देव्यभृत् ॥ १२ ॥ अन्यदाऽऽस्थानमासीने नृपे कोत्र सुखी पुरे ?। तदा सभासदामेषा प्रवृत्तिरभितोऽभवत् ॥ २३ ॥ केनापि स्फुटविज्ञाततत्त्वेन जगदे तदा। पुर्यस्यां सुखभागेको महेभ्यो विनयन्धरः ।। ५४ ॥ यस्य श्रीर्धनदस्येव ज्ञातृत्वं गीष्पतेरिव । सौन्दर्य मन्मथस्येव गाम्भीर्य जलधेरिव ॥ १५ ॥ चतस्रश्चतुरा यस्य रूपनिर्जितमेनकाः । मान्या आज्ञाविधायिन्यो भार्या भार्याश्च सन्त्यहो ! ॥ ५६ ॥ अत्रान्तरे परः प्रोचे वणिकस्त्रीवर्णनेन भोः!। किं हीलयसि भूपानामवरोधवधरपि ? ॥ ५७ ।। परोऽवोचदहो! हीलाऽन्यस्य किं सद्गुणस्तवात् । गुणाढ्यं वस्तु सर्वोऽपि वर्णयेदिति मे मतिः ॥ ५८ ॥ एतच्च सर्वलोकेऽपि प्रसिद्धं वर्ततेऽनघ ! । पौर्यः सर्वाश्च तद्रूपसौभाग्याद्याप्तिहेतवे ॥ ५९ ।। कुर्वन्त्यनेकदेवीनामुपयाचितकान्यहो ! । ललितं जल्पितं चासां वर्णिन्यो वणयन्त्यलम् ॥ ६० ॥ ( युग्मम् ).
इत्यादि बहुधा तासां श्रुत्वा वर्णनमद्भुतम् । पीतासव इवैतासु रागान्मत्तोऽभवन्नृपः ॥ ६१ ॥ यतः--तथा दृष्टे न रज्यन्ति गुणिन्यपि जने जनाः । निर्गुणेऽपि यथाऽदृष्टे पराभिहितवर्णने ॥ ६२ ॥
000000000000000000000
-
For Private and Personal Use Only