________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम
BOOCO6066GOO660000000000€
भ्रमन् पुरः सरः प्राप्य व्यधान्मज्जनमञ्जसा । स विशालरसालगुच्छायां यावच्छ्रितोऽस्ति च ॥ ३७॥ तावत् कोऽपि पुमानेत्य तमित्याख्यत् प्रभो! शृणु। चम्पेशो गुणसेनाख्यः क्रीडायै वनमागतः ॥ ३८ ॥ तेनाहं प्रहितो देव ! त्वदानयनहेतवे । तत् तत्रागमनायाएं हयमारोह सत्वरम् ॥ ३९ ॥ स एव कारणं वेद नेदमस्मि मृषा वदन् । समारुध कुमारस्तं हयं तत्रागमत् ततः ॥ ४० ॥ तत्राशोकतरोर्मूले निषण्णस्य महीपतेः । नमन् दृक्संज्ञया तेन निषिद्धो भूधवाङ्गभूः ॥ ४१॥ किमेतदिति चिन्ताः स्वमन्त्रिमुखदत्तक । स भूपस्तं स्खलदर्णमेवमालापयद् यथा ॥ ४२ ॥ सुसुसुन्दर! पृच्छामः कककस्मादागतः किमेकाकी?। कुकुकुकुकुशलं तततवसससससस्वागतं तेऽद्य॥ ४३ ॥ दथ्यौ कमलसेनोऽथ कथमीदृग्गुणोऽप्यहो ! । अदृषि जिह्वाजाइयेन नतिं वा वारयेत् कथम् ॥ ४४ ॥ तावन्मन्त्र्यवदत् तस्य देव ! श्रान्तोऽस्ति राजमूः । भवन्तोऽपि ततः सर्वे प्रविशामोऽधुना पुरीम् ॥ ४५ ॥ सर्व यदिष्टं देवस्य द्विधाऽप्येष विधास्यति । इत्युल्लापपराः सर्वे गताश्चम्पापुरीमथ ॥ ४६ ॥ मन्त्री तं स्वगृहे नीत्वा कृतमज्जनभोजनम् । सुखासनं समध्यास्य कुमार समुदाहरत् ॥ ४७ ॥ परोपकारसार ! त्वं मदुक्तमवधारय । विधाय करुणामङ्गदेशराज्यमुरीकुरु ॥ ४८ ॥ पूरयास्मत्प्रभोश्चाथ कृपानाथ ! मनोरथान् । श्रुत्वेत्यवक कुमारोऽपि समारोपितविस्मयः ॥ ४९ ॥
9000000000000000000000000
For Private and Personal Use Only