________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3000000000000OOOOOOOO0000
तदा सनाथं भुवनं मन्येऽवग् भभुगङ्गभूः । नाहं नाथः परस्त्रीणां स्वमेऽपि स्यां हि सुन्दरि! ॥ २४ ॥ (युग्मम्) परस्त्रीषु च शस्त्रीषु येषां समर मनः। नमस्तेभ्यः समस्तेभ्यः प्रशस्तेभ्यस्त्रिधा मम ॥ २५ ॥ दीनादीनामहं नाथो भवामि परिपालनात् । न पुनः प्राणनाशेऽपि कुर्वे सङ्ग परस्त्रियः ॥ २६ ॥ सोचे यदीशगुणस्ततो मच्चित्तहार्यसि । सहालमनयालापेनेति जल्पन् कुमारराट् ॥ २७ ॥ गतस्ततो द्रुतं गेहमध्यादत्रान्तरे पुरः। नरः कोऽपि गिरा गर्जन् तर्जयनिदमब्रवीत् ॥ २८ ॥ (युग्मम्). प्रविश्य रे ! रे ! किं शून्यसदने सारमेयवत् । निरगा यदि शूरोऽसि तत्तिष्ठाभीष्ट ! मत्पुरः ॥ २९ ॥ कुमारः केशरीवाभिमुखीभूयाभणच्च तम् । किं रे ! स्वच्छन्दचारित्वं पारीन्द्रस्य निवारयः ॥ ३० ॥ सोऽवक सिंहोऽसि चेत् सत्यं तच्छत्रं मे सहिष्यसि । कुमारोऽवक प्रहर भोः! सोचक प्राक् हन्तु भोः ! भवान् ॥३१॥ भूपभूरथ तं प्राह नाहमप्रहरत्यहो ! । प्राग निहन्मीति सत्त्वाव्यं तं वीक्ष्याख्यत् स पूरुषः ॥ ३२ ॥ यद्यवं सत्त्ववांस्तत् त्वं भोक्ष्यस्यङ्गश्रियं हि ताम्।क्षन्तव्यं यन्महासत्व ! खेदितोऽसि चिरं मया ॥ ३३॥ यच्च स्वकार्यलोभेन पितृभ्योऽसि वियोजितः । यच्च सत्त्वपरीक्षायै स्त्रीपुंरूपेण मोहितः ॥ ३४ ॥ अहं चम्पापतेरेषोऽस्मि सानिध्यकरः सुरः । अङ्गदेशश्रियोऽधीशं त्वां विधित्सामि सांप्रतम् ॥ ३५ ॥ तन्न कार्यों मनाक खेद इत्युक्त्वाऽन्तरधात सुरः । कुमारोऽपि च विज्ञाताङ्ग श्रीनामार्थविस्मितः ॥ ३६॥
000000000000000000000000
॥१२॥
For Private and Personal Use Only