________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वीचन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विकसत्कुसुमामोदमञ्जुगुञ्जन्मधुव्रतम् । माद्यत्पिकवधूस्फीतगीतसन्ततिपेशलम् ॥ ११ ॥ वनं वीक्ष्य वसन्तर्त्तुविशेषविपुलोदयम् । इतस्ततो वयस्येषु केलिलीलाचलेष्वथ ॥ १२ ॥ प्रदेशे कापि शुश्रवावं कस्याप्यसाविह । अहो ! अनायकं विश्वमिति भूमिपतेः सुतः ॥ १३ ॥ (त्रिभिर्विशेषकम् ). दध्यौ कमलसेनोऽथ नयेनोवीं प्रशासति । अहो ! मत्पितरि क्ष्मापे कथं विश्वमनायकम् ? ॥ १४ ॥ करवाल करे कृत्वा करालः सोऽतिमन्युना । अभीतोऽप्यभितोऽपश्यन्न च कश्चिदलोकत ॥ १५ ॥ श्रावं श्रावं तमारावं दर्श दर्श दिशो दश । ददर्श दूरे देवीको विशन्तीं कामपि स्त्रियम् ।। १६ ।। ध्रुवमस्या अयं शब्दः पृच्छामि तदमूमहम् । ध्यात्वेत्यगाद् देवगृहं तावदुत्पतितं हि तत् ॥ १७ ॥ नभोगणे प्रचलितं वायुवेगेन तत्क्षणात् । गत्वा दूरं समुत्तीर्य काप्यस्थाद् भुवि तत्स्थिरम् ॥ १८ ॥ कुमारो विस्मितोऽपश्यत् तां पूर्वेक्षितवर्णिनीम् । अत्रान्तरे विनिर्यान्तीं कुतोऽपि भवनान्तरात् ॥ स्वागतं वत्स ! ते सेति ब्रुवाणाऽदात् तदासनम् । कुमारायासकौ तत्र न्यषीदच्च सकौतुकः ॥ भयो भूभर्तृभूतां चाभणद् भद्रेऽसि का त्वकम् ? । किञ्चेन्द्रजालमेतद् वा कथं विश्वमनायकम् ? ॥ सोचे यस्या न को नाथस्तस्या जगदनायकम् । इन्द्रजालं पुनर्नाथहेतोरेव व्यधामदः ॥ २२ ॥ अन्यच्च - अङ्गश्रीरिति नाम्नाऽहं प्रौढा स्त्री बहुपुरुपैः । भुक्ता संप्रत्यनाथाया नाथो भवति चेद् भवान् ॥
१९ ॥
२० ॥
२१ ॥
२३ ॥
For Private and Personal Use Only
चरितम् ।